SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ (६४७) केवलणाण अनिधानराजेन्डः। केवलगाण एतत्केवलज्ञानं, न नैव,यद् यस्मात्कारणात, अन्यथा अनन्तरो- जोगिनवत्यकेवलनाणं च सेत्तं अजोगिभवत्यकेवलनाणं । क्तप्रकारात् प्रकारान्तरेण चन्प्रनाशातस्य सर्वसाधर्म्यज्ञातता (से किं तमित्यादि) अथ किं तत् केवलज्ञानम्?। सूरिराह-केलकणे न युज्यते घटते। अघटना चैवम्-चप्रभा हिन सर्वग बलझानं द्विविध प्राप्तम् । तद्यथा-भवस्थकेवलज्ञान,सिककेयलताभासा. तत्साधाय केवलमपि तथा स्पादिति (तेनेति) | सानं चाभवन्ति कर्मयशवर्तिनःप्राणिनोऽस्मिन्निति भवो नारकातस्मात्कारणात सन्न्यायादुक्तलक्षणया शोजनोपपत्त्या संवि दिजन्म,तत्र श्ह भवो मनुष्यभव एव ग्राह्यः,अन्यत्र केवलोत्पास्या स्वसंवेदनेन च अदोऽप्येतदपि प्रभाशातस्य ज्ञातमात्र- दानावात्। नवे तिष्ठतीति भवस्थः। “स्थादिन्यः कः" ।। ३ । त्वमपि न केवलमात्मस्थत्वं केवलस्य भाव्यतां पोलोच्यता. ८२ । इति (हैम०) का प्रत्ययः। तस्य केवलझानं भवस्थकेवमातथाहि-संवेद्यत पव ज्ञातस्य ज्ञातमात्रत्वं प्रनायाः पुमलद्र- लज्ञानम्। चशब्दः स्वगतानेकभेदसूचकः। तथा 'षिधू'संसिका, म्यत्वेन, केवलस्य च जीवधर्मत्वेन वैधर्म्यस्य स्पष्टत्वादिति ॥७॥ सिभ्यति स्म सिद्धम यो येन गुणेन परिनिष्ठितोन पुनः साधनीअथ पूर्वोक्तस्वरूपं केवलज्ञानं निगमयन्नाह यः स सिक उच्यते । यथा सिक श्रोदनः। स च कर्मसिकादिनाऽन्योऽस्ति गुणोऽझोके, न धर्मान्तौ विजन च । दादनेकविधः। उक्तं च-"कम्मे सिप्पेय विज्जाए,मते जोगेश्र आगमे। अत्थ जत्ता अभिप्पाए,तवे कम्मक्खए इय"॥१॥ अत्रकर्मआत्मा तद्गमनाऽऽयस्य, नास्तु तस्माद्यथोदितम् ॥७॥ कयसिद्धनाधिकारोऽन्यस्य केवलज्ञानाभावात्।अथवा सितं बर्फ न नैव, अजव्यो अव्यवर्जितोऽस्ति विद्यते, गुणो धर्मः; "5- ध्मातंभस्मीकृतमष्टप्रकारं कर्म येनस सिकः"पृषोदरादयः"।३२। व्याश्रया निर्गुणा गुणाः" इति वचनात् । अत श्रात्मगुणत्वात ११५॥ इति ( हेम०) रूपसिद्धिः। सकलकर्मविनिर्मुक्तो, मुक्ताकेवलस्यात्मस्थमेव तदिति गर्भः। तथा अलोके केवला55- ऽवस्थामुपगत इत्यर्थः । तस्य केवलज्ञानं सिद्धकेवलकाशे, न नैव, धर्मश्च धर्माऽस्तिकायो जीवपुरलानां गत्युपष्ट- ज्ञानम् । अत्राऽपि चशब्दः स्वगतानेकभेदसूचकः । (से म्भकारी, अन्तश्च पर्यवसानं, धर्मान्ती, स्त इति गम्यते । श्द- किं तमित्यादि) अथ किं तत् भवस्थकेवलज्ञानम् । प्रवमक्तं जयति-लोके गमनसंभवात संभवति तदनात्मस्थमपि लो- स्थकेवलकानं द्विविधं प्राप्तम । तद्यथा-सयोगिनवस्थकेवबकप्रकाशम,अलोके पुनर्धमास्तिकायाजावादू गमनाभावेन अन्ता- ज्ञानं च, अयोगिनवस्थकेवलज्ञानं च। तत्र योजनं योगो व्यापाभावाच्च सर्वत्रालोकं गन्तुमशक्तत्वेनात्मस्थमेव सत्तदलोक- रः। उक्तं च-"कायवाजानःकर्मयोगः" इह औदारिकादिशरीप्रकाशकमिति । अथ सर्वगतत्वादात्मन आत्मस्थमपि केवलं रस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, औदारिकवैलोकालोकप्रकाशकं भविष्यतीत्याशङ्कयाऽऽद-विघ्नुः सर्वव्या- क्रियाहारकशरीरव्यापाराहृतवागसव्यसमूहसाचिव्याजीवपी, नच नैव, आत्मा जीवः, शरीरमात्र एव चैतन्योपलब्धेरतः व्यापारो वाग्योगः। उक्तं च-"अहवा तणु ओगाहिय, परशरीरावगाहमानमेव सत्तत्सर्वाभासकमिति भावः । तदिति दवसमूहजीववावारो । सो वयजोगो भम, वाया निसयस्मादेवं तस्माजमनादि गत्यादिका क्रिया, आदिशब्दादागम- रिज पतेणं"॥१॥ तथा औदारिकं वैक्रियाहारकशरीरव्यानपरिग्रहः । अस्य केवलज्ञानस्य, न नैवास्तीति गम्यते । अस्तु पाराहतमनोजव्यसाचिव्याज्जीवन्यापारी मनोयोगः । उक्तं चप्रयतु, तस्मात्कारणादू, यथोदितं यथाऽभिहितमात्मस्थं केव- " तह तणु वावाराहिय-मणदग्वसमूहजीववावारो । सो मसमित्यर्थः । इति ॥८॥ हा० ३० अष्टः । ( केवलज्ञानकेवल- जजोगो नपर, मन्नह नेयं जत्रो तेण " ॥१॥ ततः सह दर्शनयोर्युगपऽपयोगचिन्ता 'वोग ' शब्दे द्वितीयभागे योगेन वर्तन्ते ये ते सयोगाःमनोवाक्कायाः, ते यथासंभवमस्य ८६२ पृष्ठे कृता) विद्यन्ते इति सयोगी, सयोगी चासौ नवस्थश्च सयोगिभव() तद्भेदाः स्थः, तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानम। तथा योगो ऽस्य विद्यते इति योगी,न योगी अयोगी,अयोगी चासौभवस्थसे किं तं केवलनाणं । केवलनाणं दुविहं पएणतं । तं श्व अयोगिनवस्था,शैलेश्यवस्थामुपगत इत्यर्थः तस्य केवलक्षाजहा-भवत्यकेवलनाणं च, सिचकेवन्ननाणं च । से कि नमयोगिभवस्थकेवलज्ञानम् । अथ किं तत् सयोगिनवस्थकेवतं भवत्थकेवलनाणं । भवत्यकेवलनाणं दुविहं पएणतं । बज्ञानम् । सयोगिनवस्थकेवलज्ञानं द्विविधं प्राप्तम् । तद्यथातं जहा-सजोगिनवत्यकेवलनाणं च, अजोगिनवत्यकेव प्रथमसमयसयोगिभषस्थफेवलज्ञानं च, अप्रथमसमयसयोगि भवस्थकेवलज्ञानं च। तत्रेह प्रथमसमयः केवसझानोत्पत्तिसमयः, लनाणं च । से किं तं सजोगिभवत्यकेवलनाणं ? । स अप्रथमसमयः केवलोत्पत्तिसमयार्द्ध द्वितीयादिकः सोऽपि जोगिभवत्थकेवलनाणं दुविहं पएणत्तं । तं जहा-पढमस- समयो यावत्सयोगित्वचरमसमयः। अथ वेति प्रकारान्तरे, एष मयसजोगिभवत्थकेवलनाणं च, अपढमसमयसजोगिभव- पवार्थः, समयविकल्पनेन अन्यथा प्रतिपाद्यत इत्यर्थः । (चरमत्यकेवलनाणं च । अहवा चरमसमयसजोगिभवत्थकेवल समयेत्यादि) तत्र चरमसमयः सयोग्यवस्थाऽन्तिमसमयः, न चरमसमयः अचरमसमयः,सयोग्यवस्थाचरमसमयादर्वाक्तनः नाणं च , अचरमसमयसजोगिभवत्यकेवानाणं च । सर्वोऽप्याकेवलप्राप्तेः । “सेत्तमित्यादि " निगमनं सुगमम् । सेत्तं सजोगिजवत्यकेवझनाणं । से किं तं अजो- (से कि तमित्यादि) अथ किं तत् अयोगिभवस्थकेवलकानम। गिनवत्यकेवलनाणं । अजोगिनवत्य केवलनाणं दु- अयोगिनवस्थकेवलज्ञानं द्विविधं प्रशप्तम् । तद्यथा-प्रथमसमयाविहं पप्पतं । तं जहा-पढमममयअजोगिभवत्थकेवलना योगिभवस्थकेवलज्ञानम्, अप्रथमसमयायोगिभवस्थकेवलज्ञानं णं च, अपढमसमयअजोगिनवत्यकेवलनाणं च । प्रह च । अत्र प्रथमसमयोऽयोगित्वात्पत्तिसमयो वेदितव्य, शैले. श्यवस्थाप्रतिपत्तिसमय इत्यर्थः । प्रथमसमयादन्यः सर्वोऽप्यवा चरमसमयअजोगिनवत्यकेवलनाणं च, अचरमसमयअ- प्रथमसमयो यावच्छै तेश्यवस्थाचरमसमपः । अथवेति प्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy