SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ( ६३२ ) अभिधानराजेन्द्रः । _कू (को) यि निरवसेसं भाणियन्नं० जाव जाहे वि य णं तुमं वेयणे य - जिते महता • जाव तुसिणीए संचिट्ठसि एवं खलु तत्र पुत्तः ! सेलिए राया अचंतने हा पुरागरते । तते ग से कूणिए राया चेल्लपादेवीए अंतिए एयमहं सोच्चा निसम्म चेल्लणं देवं एवं वयासी- दुड्डु अम्मो ! मए कयं सेखियं रायं पियं गुरुजगं अचंतनेहाणुरागरत्तं नियलबंधणं करेंति, तेणं तं गच्छामि णं सेणियस्स रन्नो सयमेत्र नियलानि बिंदामि ति कट्टु परसुहत्थगते जेथेव चारगसाला तेणेव पहारित्यग - माए । तते गं सेलिए राया कूणियं कुमारं परसुढत्थगयं एजमा पासति, पासतित्ता एवं बयासी - इस णं कूणिए कुमारे अपत्थियपत्थिए० जाव सिरिहिरिपरिवज्जिए परसुहत्थगए इह हव्यमागच्छति तं न नज्जइ णं ममं केाइ कुमारेणं मारिस्तीति कट्टु० जाव संजायभए तान्नपुरुगं विसं सगं विसं सगंसि पक्खिवइ । तते णं से सेणिए राया तापुडगविसंसि ग्रामगंसि पक्खिने समाये मुदुतं तरेणं परिणममाणंसि निष्पाणे निच्चिट्ठे०जाव विप्पजढे उए । तते गं से कूणिए कुमारे जेव चारगसाला तेणेव उवागए १ ता सेणियं रायं निष्पाणं निचिडं०जाव विप्पजढं उ इणं पासति, पासतित्ता महता पितुसोरणं श्रपरसुनियत्ते क्वि चंपगव पादवे सति धरणीतलंसि सव्वंगेहिं संनिवडिए, तते णं से कूणिए कुमारे मुहुत्तंतरेणं आसत्ये समाणे रोयमाणे कंदमाथे सोयमाणे त्रिवमाणे एवं वदासी - अहो णं मए धनेणं पुणं अकयपुत्रेणं दुट्टु कयं सेणियं रायं पियदेवयं श्रच्चंतनेहाणुरागरत्तं नियलबंधणे करेंति तेय मम मूलागं चेव णं सेणिए राया कालगति त्ति कट्टु ईसरतजवर ० जाव सन्धिवानसकि संपरिवुमे रोयमाणे कंदमाणे सोयमाणे विलवमाणे मढ़या इष्ठिसकारसमुदयं सेपियस्स रन्नो नीहां करेति, बहूई लोइयाई मयकिच्चाई करेति, तते से कूणिए कुमारे एतेणं महया मणोमासिएण दुक्खेणं अभिभूते समाणे अन्नदा कदायि अंडरपरियालपडिवुमे सभंडमत्तोवगरणमाताए रायगिहातो पडिनिक्खमति, पडिनिक्वतित्ता जेणेव चम्पा नगरी तेणेव उवागछ । तत्थ विविपुल भोगसमितिसमन्नागए कालेणं असो जाए या होत्या । तते णं से कूलिए राया अनया क्याई कालादीए दस कुमारे सहावेति, सहावे तित्ता रज्जं च० जाव जणवयं च एकारसजाए विरचेति, विरचेतित्ता सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति । ( उच्चावयाहिं ति) उच्चानिराक्रोशे सति निर्भर्त्सना उद्धोबाऽनिलज्जिता बीमिता ( विश्वडियं ति) स्थितिपतितं कुलक्रमागतं पुत्रजन्मानुष्ठानम (अंतराणि य) श्रवसरान् (छिदाणि) अल्पपरिवारादीनि विरदो विजनत्वं, तुष्टिरुत्सवः हर्ष मान Jain Education International कू (को) यि न्दः प्रमोदार्था एते घोषाः । (घाउकामेणं) घातयितुकामः । खं वाक्यालङ्कारे, मां श्रेणिको राजी हननं मारणं बन्धनं निर्भत्सनं पते पराजिनवसूचकाः ध्वनयः । निश्चेष्टः जीवितविप्रजढः प्रानापहारसुचकाः पते । श्रवतीर्णो भूमौ पतितः श्रपन्नो व्याप्तः सन् (रोभमा त्ति) रुदन (कंदमाणे) क्रन्दनं कुर्वन् (सोयमाणे) शोकं कुर्वन् (विलवमाणे) विलापं कुर्वन् (नी हरणं ति) परोकस्य यन्निर्गमादिकार्यम् (मणो मानसिएणं ति) मनसि जातं मानसिकं मनस्येव यद्वर्तते वच्चनेनाप्रकाशितत्वात् तन्मनोमानसिकं तेनाबहिर्वृतिना अभिभूता ( अंतेउरपरियाल संपि नि० १ वर्ग । भ० । व्य० । आ० क० अ० चू० । भाव० । अंत०] । आ० म० । ( चेटकराजेन सहाऽस्य सङ्ग्रामः कालकुमारवतव्यतायां 'काल' शब्दे भस्मिन्नेव मागे ४८१ पृष्ठे चक्तः । ' रद्दमुसल ' शब्दे ' महासिलाकंटय श देऽपि यते) स च चम्पानगरी पतिर्जातः एवं खलु जम्बू ! तेणं काक्षेणं तेणं समरणं इहेव जम्बुद्दीवे दीवे भार वासे चम्पा नामं नयरी होत्या, रि पुन्नभद्दे चेइए, तस्थ मं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेलणाए देवीए अत्तर कूणिए नाम राया होत्या । महता तस्स कूणियस्स रन्नो पद्यमावई नामं देवी होत्था, सुखमाल० जाव दिइ । तत्य एवं चम्पाए नयरीए सेfurta रन्नो मज्जा कूणियस्स रन्नो चुमाउया काक्षी नामं देवी होत्या सुकुमाल० जाव सुरूवा । नि० १ वर्ग । तद्वर्णक औपपातिके यथा तत्य णं चम्पाए यरीए कूणिए णामं राया परिवसड़ महया हिमवंतमहंत मलय मंदरम हिंदसारे अच्चंत विसुकदीहरायकुलवंसमुप्पसूए खिरंतरं रायलक्खणविराइभंगुर्वगे बहुजण बहुमाण पूजिए सव्वगुण समिद्धे खत्तिए मुइए मुद्राहिसिते माउपिस जाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मस्सिदे जणवयपिया जणवयपाझे जलवय पुरोहिए से करे केकरे रपवरे पुरिसबरे पुरिससीहे पुरिसबग्घे पुरिसासी विसे पुरिसपुंरीए पुरिसवरगंधहत्थी के दित्ते वित्त वित्थिष्ठे विठलजवणसयण सजाणवादलाई बहुध जावे रयते आगपगसंपत्ते वित्थमिश्रपरनत्तपाणे बहुदासीदासगोमहिसगवेलकप्पनूते परिपुजंतकोसकोहा गाराउधागारे बलवं दुब्बलपच्चामित् प्रकटयं मलिकटयं उद्धियकंटयं श्रकंटयं उकंटयं यसत्तुं नियतुं मल्लियसत्तुं उमित्तं निज्जिश्रसत्तुं परास ववगयदुब्जिक्खं मारिजयविष्यमुकं स्वयं सिवं सुचिक्खं पसंतबिडमरं रज्जं पसासेमाणे विहरति । तदूराज्ञीवर्णकः तस कोणिस्स रखो धारिणी नामं देवी होत्या सुकुमालपाणिपाया महीणपरिपुष्पंचिंदियसरीरा लक्ख For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy