SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ( १२८ ) अभिधानराजेन्द्रः | __ कूमसक्ख कूटसाक्ष्य न० लभ्यदेयविषये प्रमाणीकृतस्य सा मत्सरादिना कूटं वदतः यथाऽहमत्र साकीति सात्विदाने, ध० २ अधि । कूटसाक्ष्यं तत्क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति यथाऽस्याहमत्र साकी । पञ्चा० १ विष० । उपा० । कूरसविखत कूटसाक्षित्व १० लभ्ययविषये प्रमाणीकृ स्वोत्कचमत्सराभिस्सादाने घ०२० कूटसाहित्यमुत्को चमत्सराभिभूतप्रमाणीकृतः सन् कूटं यक्ति अविधवाद्यनुतस्या त्रैवान्तनवो वेदितव्यः प्राय० ६ ० सामनि कूटशान्यलि पुं० श्री कूटाकारः शिखराकार शाल्मलिः कूटशास्मतिरिति संज्ञा स्था० "दो फूडसामली चेव" स्था० । स च देवकुरुषु, स्था० २ ठा० ३ उ० ॥ कहि रणं ते देवकुराए कृमसामलिपेढे पाचे गोपमा ! मंदरस्स पवयस्स दाहिणपचतिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विजयप्पनस्स वक्रखारपव्वयस्स पुरच्छि मेणं सीओदार महाराई पच्चछिमेणं देवकुरुपाछ मस्स बहुमदेस जाए, एत्य णं देवकुराए सामलीए पेढे खामं पेढे पत्ते, एवं जच्चेव जम्बूए सुदंसणा ए वत्तया चैव सामली वि भाणिअन्या पामविहूणा गरुलदेवे पाणी दक्खिणे अवसितं चैत्र । "कहि " इत्यादिप्रअ प्रयत् नवरं कूटाकारा शिखराकारा शाल्मली तस्याः पीठम, उत्तरसूत्रे मन्दरस्य पर्वतस्य दक्षिणपश्चिमायां नैर्ऋतकोणे निषधस्योत्तरस्यां रस्य सर्वतः शीतोदाया महानद्याः पश्चिमायां देव कुरूणां शीतयोत्तरकुरूणामिव शीतोदयाद् द्विधाकृतानां पश्चिमार्कस्य बहु मध्यदेशभागे, अत्र महाकविकुटामा कूटशमपीठं नाम पीस सूत्रानुसारेण दे व जम्ब्वाः सुदर्शनाया वक्तव्यता सैव शाल्मल्या श्रपि मणितन्त्र विशेषमाह नामभिः प्रायदिशनि नामभिर्विहीना प्रणितव्येति संयोजना । इह शाल्मलीनामानि न सन्तीत्यर्थः । तथा श्रनादृतस्थाने गरुरुदेवः, श्रत्र गरुको गरुजातीयामा मतान्तरे वेगनामा देव, राजधा न्यस्य तो दक्षिणस्यां तथा सूत्रेऽनुकमपीदं बोध्यम् अस्य पीठं कूटानि च प्रासादभवनान्तरालवर्त्तीनि रजतमयानि, जम्बूवृक्षस्य तु सुवर्णमयानि । अपि चायं शाल्मली वृक्षो यदा तदा वा सुवर्णकुमाराचिपवेदेवदासिकास्थान तथा चाहता वेणुदेवे वेणुदाली अ वसर ।" तयोर्हि तत् श्रीमास्थानमिति श्र शिष्टं तदेव जम्बूकरणकमेव यो विशेषः सदर्शित इत्यथेः । जं० ४ वक० । शासमलीवृक्षयाऽवसरे कृमसामली णं गरुलाचा से प्रभोषणाई उई उच पन्नत्ता । Jain Education International 66 कूटशाली वृत्तविशेषः, देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्याssवास इति । स० ७ सम० । नरकस्थे वृक्कविशेषे च, "अप्पा नई वेयरणी, अप्पा मे कूडसामली" । उत्त० १० अ० । स्था० । कुमागारसाला कृमागार कूटाकार पुं० पर्वतशिखरस्य संस्थाने, औ० शिक्ष राकृतौ, रा० । 1 कूटागार न० कूटानि शिखराणि स्कूपिका सन्ति अगाराणि गेहानि । स्था० ४ ठा० २ उ० । पर्वतोपरिगृहेषु श्राचा० २ श्रु० ३ ० ३ ० । हैमवत्कूटस्थेषु देवजवनेषु, स्था० २ ठा० ४] ४० ।" संयं वरवरभूमिया उच्चट्टमाएं कूडागारं "कमेचागारं पर्वते । निचू० १२४० । फूटं सस्वबन्धनस्थानं तद्वद्गाराणि फुटागाराणि हिंसास्थामदेषु स्था० ४० १४० (कुटागारचातुर्वदन पुरुषजातरूपये पुरिसजाय शब्दे श्यते) । - कूटागारसाना - कूटाका (गा ) रशाला स्त्री० कूटस्यैव प र्वतशिखरस्येवाकारो यस्याः सा कूटाकारा । रा० । सा चासौ शाला चेति समासः । विपा० १ ० ३ ० । स्था० । शिखराकृत्योपलक्षितायां शालायाम, ० ३ ० १ उ० । यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारोति भावः । रा० । कूटागारशाला स्वरूपं चेत्थम् सूरियामस्तां ते देवस्स एसा दिव्या देवडी दिव्या देवजुती दिवे देवाने कहिं गते कवि गोयमा ! सरीरं गते सरीरं पविडे । से केणट्ठेणं नंते ! एवं बुच्चइ सरीरं गते सरीरं अणुपविट्ठे ? । गोयमा ! से जहा ure कूटागारसाने सिया दुदुतो गुलित्ता गुत्तदुवारा मिनाया शिवाजीरा तीस कमागारसालाए अदूर " सामंते एव यां मद्देणं जनसमूहे चि ततेां से जहा जलसमूहे एवं महं प्रभवद्दलगं वा वासवद्दलगं वा महावा या मागं पासति पासिता नं कृमागारसाल अंती २ वित्तिणं चिड, सेतेार्ण गोषमा ! ‍ एवं च सरीरं पविडे ॥ इति स्वानुप्रविष्टः स्वाभावः। शरीरं गतः शरीरमनुप्रविनः ( कर्दि अप भगवानाह गीत ( से केणमित्यादि ) अथ केनधिन केन हेतुना भदन्त ! एवमुच्यते शरीरं गतः शरीरमनुप्रविष्ट भगवानाह - गौतम! "से जहा ग्राम" इत्यादि कूट पर्वतशिखरस्येवाकारी पस्पा. सा कूटाकारा यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति नावः । कूटाकारा चासौ शाला च कूटाकारशाला | यदि वा कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशालाया था। (दुतो गुलिता ) बहिरन्त गांमयादिना लिप्ता बहिः प्राकारावृता गुप्तद्वारा द्वारस्थगनात् यदि गुप्ता गुप्तद्वारा केषां केषांचित द्वाराणां स्थगितत्वात्केशाचामतदाता प्रवेशात् किल महद गृह निवातं प्रायो न जवति, तत श्राह निवातगम्भीरा निवाता सती विशाला इत्यर्थः । ततस्तस्याः कूटाकारशालाया श्रदूरसामन्ते नातिदूरे नातिनिकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्ठति । स च एकं महत् अभ्ररूपं बाईलमा धारानिपातरहितं सम्मान्य वर्षामित्य थे। वर्षामापा (बा For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy