SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ( ६२४ ) अभिधानराजेन्द्रः | कूड सहकूमे णामं कूदे पत्ते ?। गोयमा ! पुरण भद्दस्स उत्तरेपीलवंतस्स दक्खिणं, एत्थ णं हरिस्सहकूमे णामं कुठे पण ते । एवं जोअएसस्स उपदेशं जगपमाणेणं रायहाणी उत्तरेणं असंखेज्जदीवे मम्मि जंबुरीवे दीने उत्तरे वारस जोमय सहस्साई टम्महिता, एत्य णं इरिस्सहदेवस्ल हरिस्सहा णामं रायहाणी पர் छत्ता चतरासी जो असदस्सा आयाम विक्खंभेणं जोयसदस्साई पछाडि च सहस्साई उच्च बची से लोणसए परिवसेसं जहा पमरचंचाए रायहाणीएतदा पमाणं भाषितं महिी महजुर । "कहि णमित्यादि" प्रश्नः प्रतीतः। उत्तरसूत्रे मन्दरस्य पर्वतस्य उत्तरपूर्वस्पाम ईशान कोणे प्रत्यासन्नमाज्ययत्कूटस्य दक्षिणमियां नैर्ऋतके, अत्र सिकायतनकूटं प्रमिति गम्यं पञ्चयोजनशतान्युद्धाचावेन, अवशिष्टं मूल विष्कम्भादिदेव गन्धमादन सिकायतनकूटयदेव बाबा भणित या स्यात् । श्रयमर्थः सिद्धायतनकूटवर्ण के सामान्यतः कूटवर्णकसूत्रं, विशेषतः सिकायादिवर्णसूत्रे इयमपि वाच्यम्त सिद्धायतनकूटे राजधानीसूत्रं न संगच्छते इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति । अत्र यावच्छन्दोन संग्राहकः विवाधमात्रसूचकः। यथा 'आसमुद्रहितीशानाम्' इत्यत्र (रघुकाव्ये) समुद्रं विहाय कितीशत्वं वर्णितमिति । लाघवार्थ विदेशमा पर्व मतदार माल्यवत्कूटस्य कच्छकूटस्य वक्तव्यं, शेयमिति गम्यम् । अथैतानि कि परस्पर स्थानादिना तुझ्यानि यानी स्याह एतानि सिकायनसहितानि चावारि परस्परं दिग मिरेशान विदिरूपाभिः प्रमाणे तव्यानि तुपानीतिशेषः अयमर्थः प्रथमं सिकायतनकूटं मेरारुतरपूर्वस्य विधि तत स्तस्यामेव दिशि द्वितीयमान्य ततस्तस्यामेव दिशि तृतीयमुत्तरकुरुकूटं ततोऽप्यस्यां दिशि कच्छकूटम पतानि पानि विभावीनि मानतो दिमा नीति | कूटसदृग्नाम काश्चात्र देवाः । श्रत्र 'याचत् संभवस्तावद् विधिप्राप्तिः' इति न्यायात् सिद्धकूटवर्जेषु त्रिषु कटेषु कूटनामका देवा इति बोध्यं सिकायतनम् | अन्यथा "सपरि सुतहा, चूला चडचण जिणभव भणिमा जंबुद्दीचे, सदेवया सेसाणे " १ ॥ इति स्वोपज्ञ विचारे रत्नखरसूरिवचोविरोधमापद्यते इति । अथावशिष्टकूटस्वरूपमाह( कहिणं इत्यादि प्रश्न सुगमम उत्तरसूत्रे कष्टस्य कूटस्य चतुर्थस्योत्तरपूर्वस्थां रजतकूटस्य दक्षिणस्याम; अधान्तरे सागरकूट नाम फूट मह पञ्चयजन तान्यूवेन अवशिष्टं मूल विष्कम्भादिकं तदेव अत्र सुनोमा नाम्नी दि कुमारी देवी, मस्या राजधानी मेरोत्तरपूर्वस्पां रजत प पूर्वस्मात्तरस्याममत्र भोगमालिनी कुमारी सुरी, राजधानी उतरपूर्वस्याम, अवशिष्टानि शीता कूटादीनि उत्तरदक्षिणाभ्यां तव्यानि को ऽर्थः पूर्वस्मात् पूर्वस्मातरमुत्तरस्याम २ उत रस्मादुत्तरस्मात्पूर्व २ दक्षिणकेन तुल्यप्रमा णेन सर्वेषामपि हिमवत्कूटप्रमाणत्वात् । अथ नधरं सहस्राङ्गकमिति दूध निघुमाद (क िणामेत्यादि) प्रदन्ताय Jain Education International कूड यति यस्कारगिरी हरिसह नाम कूटं ममी गौतम! पूर्णस्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्याम, अत्रान्तरे इरिस्सह नाम समपर्क योजनसदसम्वनि " अाजार जोगाई उच्च मुले जोसहस्वं प्रायामविश्वमित्यादि । मादपरः-- पञ्चशतयो जनपृथुगजदन्ते] सहस्रयोजन हवं कथं माति । उच्यतेअनेन गजदन्तस्य ५०० योजनानि रुद्धानि, ५०० योजनानि पुनर्गजदन्ताद्वहिराकाशे, ततो न कश्चिद्दोष इति । अस्य बाधिपत्यस्याऽपरराजधानीतो दिक्प्रमाणाद्यैर्विशेष शति तां विवकुराह - ( रायहाणी इत्यादि) राजधानी उत्तरस्यामिति । एतदेव विवृणोति (संजीव) इदं पदं स्मारकम् तेन "मंदररुल पव्वयस्स उत्तरेणं तिरिभमसंखेज्जाएं दीवसमुद्दा वीईश्ता" इति प्रायम् । अन्यस्मिन् जम्बूद्वीपे उत्तरस्यां द्वादशयोजन सदस्रायवगाह्य । अत्रान्तरे हरिस्सहदेवस्य हरिस्लहा नाम्नी राजधानी प्रसा, चतुरशीतियोजन सहस्रापयायामविष्कम्भाभ्यां योजनके पञ्चषा च योजन सहस्राणि पहूच द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचायाश्चमरेन्द्रराजधान्या प्रमाणं नाचतं भवति तथा नेतव्या प्रमाणं प्रासादादीनां भणितव्यमिति । " महिडिए महज्जुई " इति सूत्रेणास्य नामनिमित्तविषयके प्रम चने के भंते! एवं च हरिसहकडे कडे ? गोयमा ! हरिस्तहकडे बहवे उप्पलाई पक्षमा हरिस्तहकूडसमवनाएं जाब हरिश्खहे सामं देवे अत्यहि जाच परिचर से तेरा जाय अदुत्तरं च णं गोत्रमा ! जाव सासए णामधेजे । " इति । जं० ४ वक्क० । कच्छादिषु वैतात्यपर्वतेषु जंबूकच्छे दीयेयणं नम कूदा पत्ता । तं जहा “सिके कच्छे भग- मार्थी बेयपुतिमिसगुड़ा क समय, फच्छे कूमाथ नामाई " ॥ १ ॥ जंबू ! कच्छे दी बेयक नव कृपा पाता। तं जहा“ सिके सुकच्छखंग माणी, बेवढपुतिमिसगुहा सुकच्छेसमथे य, सुकच्छबूदाणा नामाई " ।। १ ।। एवं जाव पुक्लाइम्मि दीवेयकडे एवं बच्छे दीवेष एवं जाव मंगलावइम्मि दीवेयठे । कच्छादि विजये तापकूटान्यपि व्याख्यातानुसारेण या नि । नवरं "एवं जाव पुक्खलावइम्मीत्यादि" यावत्करणात् मकच्छायतीवमङ्गलाय संपुष्कले सुरुव नानानि नरं द्वियाम स्थापित विजयमामाच्यमिति। (बच्छेति ) शीताया दक्षिणे समुद्रास ने "एवं जाय मंगलावरम्मि" इत्यत्र यावत्करणात् सुवच्छ महावच्चवच्चावती रम्यरम्यकरमणीयेषु प्रागिव कूटनवकं दृश्यमिति । स्था० ६ ठा० जं० । ( ' कच्छ शब्देऽस्मि जागे १०३ पृष्ठे वक उक्त स्था " बूजे खारपम्यए नव कुमा पत्ता से जहा सिद्धे य विज्जुनामे, देवकुरा पम्हणगसोवत्थी | सीओदार सजले, हरिकुमे चैव बोध " ॥ १ ॥ 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy