SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ कुसील तथा सुचिरं पित्यमाणो, नलथंजो उच्छुवाममज्जम्मि । कीस न जाय मरो, जा संसग्गी पमाणं ते १।। ३३ ।। सुचिरमपि प्रभूतमपि का मितम् विशेष घाटमध्ये संसगत्किमिति न जायते मधुरः यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ ३३ ॥ ( ६१४ ) अभिधानराजेन्द्रः | प्रोरमाह । भाग अनावुगाणि अ, ओए दुविहाणि होति दम्पाणि । वेरु तत्व मणी, अभागो अदम्बे ॥ ३४ ॥ भाग्यन्ते प्रतियोगिता गुरात्मभावमापद्यन्त इति भाव्यानि बेकादीनि प्राकृतशैल्या भायुकान्युध्यन्ते । अथ वा प्रतियों गिनि सति सद्गुणापेकृया तथा जयनशीलानि भावुकानि “ल पपतपदस्थाभूवृषहनकमगमनृभ्य उकञ् " ३।२।१५४ । इति पाणिनिसूत्रादुक, तस्य ताच्छीलिकत्वादिति । तद्विपरीतानि अभाग्यानि च नलादीनि लोके द्विविधानि द्विप्रकाराणि भवन्ति पाणि वस्तुनि पस्तत्र मणिरभाव्योऽन्यन्यैः काचादिनिरिति गाथार्थः ॥ ३४ ॥ स्यान्मतिर्जीभूत एव भविष्यति न पार्श्वस्यादिसं सर्गेण तद्भावं यास्यतीत्येतश्च श्रसद्, यतःजीवो अणाइनिहरणो, तजावणजावियो संसारे। अ खियं सो भाविज्जर, मेनणदोसाणुजात्रेणं ।। ३५ । जीवः प्राग्निरूपित शब्दार्थः, स धनादिनिधनोऽनाद्यपर्यन्त इत्यथेः । तद्भावनाभावित पार्श्वस्थाद्याचरितप्रमादादिभावनाभावित संसारे तिर्यनरनारकामरमवानुभूतिल सावनाभावितत्यात प्रिं शीघ्रं स जायते प्रमादादिभावनया श्रात्मीक्रियते मीलनदोषानुजावेन संसर्गदोषानुभावेनेतिगाथार्थः ॥ ३५ ॥ अथ नाचतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तो ऽस्त्येव, शृणु वस व निवस्सप दोहदं पि समागपाई मूलाई । संगी विडो, isो निवत्तणं पत्तो ॥ ३६ ॥ तिमिवासितामवृक्षः समुत्पन्नः पुनस्तत्राम्रस्य च निम्बस्य च द्वयोरपि समागते एकीभूते मूले ततश्च संगीत संगत्या विनष्टाम्रो नित्यं प्राप्तः तिरुफल सं त इतिगाथाऽर्थः ॥ ३६ ॥ Jain Education International ततब्ध 9 दोषान्तरोपदर्शनेन प्रकृतमेव समर्थयन्नाह - संसगी दोसा, निअमादेवेह होइ भकिरिया । झोप गरिहा पाने, अमर मो तह य आणाई ||३७|| संसर्गात संस पार्श्वस्थादितिः सदेति गम्यते दोष हमे नियमादेवेह, या च भवत्य क्रिया तडुपरोधेन तथा लोके ग प्रवति-सर्व एवैते एवंभूता इति, तथा पापेऽनुमतिर्भवति पा स्थादिसम्बन्धिनी, तत्सङ्गमात्र निमित्तत्वादनुमतेः, तथा श्रा शादयश्च दोषा भवन्तीति गाथाऽर्थः ॥ ३७ ॥ पं० च० । ( कुशलसंसर्गे दोषाः 1 किश्कम्म' शब्देऽपि ५० पृष्ठे ऽस्मि क्षेत्र भागे भाविताः, ततस्ते तत एवाभ्यभायोः) कुसीलपरिभासा कुसीधम्म- कुसलमन न० पुं० कुत्सितशीलो धर्मों यस्य कुशीलधर्मा । सावद्यकर्मणा धर्मत्वाभिमानिषु, “अहाहु से लोऍ कुसीलधम्मे, भूताएँ जे हिंसति आयसाते । " सूत्र० १ श्रु० ७ ० । कुमीपमिसेवया कुसीलमतिसेवनका (सा) श्री० कुशीलमब्रह्म तस्य प्रतिमेवनं कुशलप्रतिसेवनं तद्द्भावः कुशी सेवा उपसर्ग कुशीलस्य वा प्रतिसेयेषु कुशख प्रतिसेवनकाः । मानुष्योपसर्गभेदेषु, स्था० ४ ठा० ४ उ० । कुसीलपविणा-कुशीसमतिसेवना श्री० [मैथुनप्रति संचा याम्, स्था० ४ ठा० ४ उ० । | कुसीलपग-कुशलपञ्चकन० पार्श्वस्थायसायाच्छन्दसकुशलपञ्चके, महा० २ श्र० । कुसीझपरिभासा - कुशीलपरिभाषा - स्त्री० | सुत्रकृताङ्गस्य प्रथ मधुतस्कन्धस्य सप्तमेऽध्ययने, तत्र कुशीलाः परतीर्थिकाः पा श्वस्यादयो वा स्वयूथ्या अशीलाश्च गृहस्थाः परि समन्ताद् माध्यन्ते प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाक दुर्गतिगमनाश्च निरूव्यन्त इति तथा द्विपर्ययेण कचित्सु वातिनिध श्रघनामसूत्रालापकदा तत्रनिनियनं नाम निष्पने कुशलपरिभाषेति सूत्र० साम्प्रतं कुलपरिभाषाकदस्या उपचयनस्याभ्यां दर्शवि तुमाह परिनासिया कुशीला य, एत्य जावंति अविरता केई । सुत्तिपसं सासुको, कुंति दुगुंवा अपरिमुो ॥ ० ॥ (परिनासिया इत्यादि) पर समन्ताद जापिता प्रतियादिताः कुशलाः कुत्सितीला परतीर्थिकाः पायस्थादय । चशब्दाद् यावन्तः केचनाऽधिरता अस्मिन्नित्यत इदमध्ययनं कुशलपरिजायेत्युच्यते । किमिति कुशीला अशुद्धा गृह्यन्ते !, स्वाद सुपि निपातः प्रायां शुरू था-सौराज्यमित्यादि तथा कुरियमपि निपातो जुगुप्साया 時 मविषये वर्त्तते इत्यादि। यदि कु स्सितशीलाः कुशलाः कथं तर्हि परतीर्थिकाः पार्श्वस्यादद्य तथाविधा भवन्ति इत्याहअकापसेवी, नार्म जो य शीलवादी व फाएं वयंति सीलं, फासूया नो अनुंजंता ॥ ६१ ॥ (अफाप इत्यादि) अस्य शीलरास्तस्यामाध्ये - चाहि का फलनिरपेक कियास्वाभरणादिषु प्रस प्रदर्शितः अस्युपशमप्रधाने चारित्रे तथाहितत्प्रधानाशी तपस्थीति तद्विपर्ययेण इति स बेहभावी लोप इति च यानाययनादिमुत्या धर्माधायरी यत्पालनाहारण्यापास उपः कपिस्तीत्यतस्तदाश्रययेनैव यत्र कुतीर्थिक पार्श्वस्थादियों अमाकं सवितं प्रति सवितुं शीलमस्य स भवत्यप्राशुकप्रति सेवी नामशब्द संभाव नाय भूषः पुनन्तमात्मनेपदितुं शीलं यस्य स शीलवादी, किमित्येवं वः प्रयुकमत शीलं तद कं भवति यः प्राशुमुमादिदोषरहितमाहारं तं शीख तंवन्ति ताः तथाहि पतयो प्राशुकमुमादिदोषदुड For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy