SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ कुसंसग्गच्चाय त्रिवश्यं भाविनी । यतः - "जो जारिसेण संग. करे सो तारि सो हो। म सा लिया जाया" ॥१॥ तत एष पार्थस्यादिरिय पार्श्वस्यादिर्गी अशात्रयः ३ अधि 'कुली' शब्दे 'पास' शब्दे चेत माषविष्यामि) (१०३) अभिधानराजेन्द्रः । 66 कुसरा कुशाग्र-म० कुराश्यामे उस०] १० जा कुम समुद्दे समि एवं मासा कामा, देवकामाल | कुसमय विसासणकुसमय विशासन-१० कुत्सिताः प्रमाणअंतिए ॥ २३ ॥ " उत्त०७ श्र० "कुसग्गे जह ओस बिंदुए, थोवं चिट्ठइ संबमाण एवं मनुयाण जीवियं समयं गोयम ! मा पमाद ॥ २ ॥ " उत्त० १० अ० | कुशस्य ग्रामेव सूक्ष्मत्वात् । कुशाग्रतुल्यसूक्ष्मे श्रतिदुर्बोधग्राहके वाच० । कुशाग्रीयया शेमुष्या । भाचा० १ श्रु० २ अ० ३ उ० । , कुसग्गपुर-कुशायपुर-नराज पुरमितिमा राजगृहस्य कुशाग्रस्तम्बं महो स्थितम् । तद्विदोऽकारस्तत्र, कुशाग्रपुरपत्तनस्" ॥ ४ ॥ श्र० क० । “ क्वितिप्रतिष्ठत्रणक- पुरनपुरानिधम् । कुशाग्रपुरसंशं व, क्रमाद् राजगृहाह्वयम्” ॥ १४ ॥ ती० ११ कल्प। श्राव० । कुराच्च (च ) - कुसम्वत्रि० । कुत्सितं सत्वं यस्य भवति स कुसत्त्वः । अलसत्वे, नि० चू० १६ उ० । कृमण कुस १० मुद्गदाल्यादिके, तस्योदके च पृ० ३ उ० । , कुसच कृशक-पुं० [आास्तरणादेशे ० १ ० १ ० कुशाखन मिध्यादृटिशाखे, "शाक्य सरमनादिया समस्या"०११ ४० "शिवमस्तु कुशास्त्राणां, वैशेषिकषष्टितन्त्र बोकानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः” ॥१॥ आचा० १ ० १ ० ६ ० | कुसपार्कमा कुशप्रतिमा - स्त्री० । मृतकशरीराऽप्राप्तौ तत्संस्कारार्थे क्रियमाणे पुत्तलके, श्र० धू० ४ अ० श्राव० । कुसमहिया कुशम चिकाखी० सद कुयमानायां सृचिकायाम, नि० चू० १० उ० । कुसमय - कुसमय- पुं० कुत्सितः समयः कुसमयः । श्राचा०१ श्रु०५ अ० उनका प्रति सिद्धा स०] परतीर्थिकञ्च ने,नं । कुत्सितः समयः सिद्धान्तो यस्य सः । कुतीर्थिके, स० समयमपनासणय-मममदनान० सिताः सम या पतीर्थिक प्रवचनानि तेषां दोस्तस्य नारानं ततः स्वार्थिककप्रत्यये कुसमयमदनाशनकम् । जिनेन्द्र प्रवचने, कुसमयनाशनस्य चास्य कुसमयानां ययोकत्सर्वमायदेशका गाद। "कुसमयमपनास जिविंदर रसासण कुसमय मोह मोहममोहि समय मोहमोहमतिमोहित - कुसयमो मीच मोहातमोहित-कुसमयौघमोहमतिमोहित त्रिसितः समयः सिद्धान्तो येषांत कुसमयाः कु पार्थैश्वयथावबोधः कुमममो Jain Education International यो मोहः श्रोतमनोमूढता, तेन मतिमहिता मूढतां नीता, येषां ते समयमोहमोहममोहिताः अथ वा समयाः कृतिका कुसिद्धान्तास्वषामोघः सङ्घ, मकारस्तु प्राकृतत्वात् तस्माद्यो मोहो मूढता कुसलपार तेन मतिमहिता येषां ते कुसमयौघमोहमतिमोहिताः; श्रथवा समय कुर्थामधोमध या शुभ फापेक्षया निष्क को यो मोडल मतिमहिता येषां ते कुसमयमोघमदमो हिता कुसमयमोद मोहमतिमोदिता या परि मिनेषु "अमिरकाम्या कुसमयमोहमोद ममोदिया संदेह सजवुद्ध परिणामसंसध्या " स० । बाधिकान्तस्वरूपार्थसमयः कपिदिप्रत सिम्तास्तेषां सति पंचमहम्भूषा" इत्यादिवचन संदर्भरविषयेविरोधान विशासनं विध्वंसकम् । जैनशासने, सम्म २ का एक । " - कुसमय सुड़ कुममयश्रुति- त्रि०] कुसिकान्तमतौ, जीवा०२७अधि०। कुशल कुशल ०ि हिताहिमपुरो सू०२०१० श्राचाः । ज्ञा०| श्रावण । सूत्र० । जं०] श्रवगततस्खे, श्राचा०१ ० २- २३० । सूक्ष्मे क्किणि, आचा० १ ० २०४ उ० । विवेकिनि. ०३ कृतस्यामि उ०२५० मोहमागा सूत्र ०१ श्रु०७ श्र० । सम्यक् क्रियापरिज्ञानवति, रा० ॥ श्र०म० जी० अनुमातरि, उत्त०२ श्र० व्याप्तिग्रहादिदते, द्वा०२३ द्वा०| आलोलित कारिणि, भ० १४ श० १ ३० । अनु० । उपा० प्रधाने कर्म ००१० वादन] हेोपादेयताभ० २०९४० विकर्मकपा नातिः प्राणिनः कम निपुणे, सूत्र०१ ०६०"कुस पुराणो वो मुझे कुशलोकपा तिको सार्थकृत् सामान्यकेची उम हि कर्मणा बको मोहार्थी पायान्देषक केतु पुति कर्मकया नो बद्धो प्रयोपग्राहिककर्म सदभावान्नो मुक्तः । यदि वा स्थानियकुमार स्वरूप " त्वद्वादशकषायोपशमसद्भावात् तदुदयवानिव न योऽद्यापि सत्कर्मनाशी मुक्त इत्यादि आचा० १० २०६ उ० । “स पंचधा श्रायारकुसत्र संजमपवयणपष्ठतिसंगहोमग हे " कुशशब्दः पूर्वार्द्ध प्रत्येकं संबध्यते । व्य०३ उ० (आचारकुलदस्य प्रथमशब्दस्य प्रतिकुलदस्य सं ग्रहकुशलशब्दस्य उपग्रहकुशल शब्दस्य च व्याख्या संयमकुशलादिशब्देषु) गीतार्थ, श्राचा० १०५ श्र० ४ ४० । दक्षे, त्रिशे० । “ जे यावि गुंजंति तहयगारं, सेवंति ते पावमजाणमाणा । मणं न एयं कुसला करैती, वाया वि एसा वुझ्याउ मि " ॥ ३६ ॥ कुशला निपुणा मांसाशित्वविपाक वेदिन वृत्तिगुणाभिज्ञाश्च न कुर्वन्ति । सूत्र० २ श्रु० ६ ० । कुत्सितं श लति इति कुशनः । 'शत्र, पल, पवृ' गतौ । कुत्सिताद् वा निर्गतः कुशलः । वृद्धे, पं० चू० । प्रधाने, "कुसलं पहाणं विसोहिकारणमिति तं प्रवति" नि०० १४० पुराये, पञ्चा ६ विव० । कल्याणे, वाच० । सुखे, रा० । । । कुसलजोग-कुशहयोग पुं० प्रध्यापारे पञ्चायविष "तह किरियाभावाउ, सकामेतील कुललजोगाउ" कुशनयोगत्वात्प्रशस्त मनोव्यापारत्वात् । पञ्चा० १३ विव० । - । । कुसलार कुशलनर-पुं०वि मी० रा० जी०म० "कुलक्षणरच्यसारहि सुसं पग्गहिए" कुशलनरच्छेकसारथिसु For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy