SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ कुलकोडी कुलत्थेर (५६८) प्रानिधानराजेन्यः । तथा-कुलकोटीमध्ये एककुलस्य कियन्तः पुरुषाः सन्ति,उत्तम- | बोधवन्तो प्रन्थिभेदेन जितेन्डियाश्चारित्रभावेन । द्वा०१द्वा० । मध्यमजघन्यभेद नाजश्व कियन्त इति प्रश्ने, उत्सरम-अष्टा- कुलडा-कुलटा-स्त्री०। कुलात् कुलान्तरमटति अट अच् शक. धिकशतपुरुषा एककुलमध्ये भवन्तीति प्रसिद्धिरस्ति इति, पर पररूपम् । स्वैरिएयां वेश्यास्त्रियाम, वृ० १२० । या तु भिक्काम उत्तममध्यमजघन्यजेदात्ते हातान सन्ति तथा पतस्य व्य- | थै कुलमटति सा कुलाटा इति न शक इतिभेदः । वाच । काकराणि शास्त्रे न दृष्टानीति । ४६८०सेन०प्र०३ नला। कुलणंदिकर-कुशनन्दिकर-त्रि० । कुलस्य नन्दिवृद्धिस्तत्करः । कुलक्ख-कुलक-पुं० । अनार्य केत्रभेदे, तद्वासिनि जने च । कल्प. ३ कण । कुलवृद्धिकरे, झा०१ श्रु०१ भ० । कुन्नसमसूत्र. १ श्रु० ५० १००। द्धिहेतौ, भ० ११ श० ११ उ०। कुमक्खय-कुलदय-पुं० । कुलनाशे, जी. ३ प्रति०। | कुलणाम ( ण् )-कुलनामन्-न० । कुलमाश्रित्य क्रियमाणे नामकुलराणसंघवज्क-कुलगणसङ्यबाह्य-त्रि० । कुलगणसभ्य | पाहतसमुदायविशेषलकणच्यो बहिष्कृते, तत्र येषु कृत्येषु स्थापने, अनु। कुलगणसवबाह्यः क्रियते तानि से किं तं कुसनामे। कुलनामे नग्गे भोगे रायणे खत्तिए गुरुं पडिसूरेज्जा, अन्नं वा गणहराइयं कहि विहीनिजा, इक्खागे हाते कोरवे, सेत्तं कुलनामे । गच्छाधार वा संघायारं वा वंदणपमिक्कमणमाइममलीधम्म “से किं तं कुल नामे" इत्यादि। यो यस्मिन्नुयादि कुत्रे जातवा वा कामेजा, अविहीए पव्वावेज वा, नवसग्गस्स वा स्तस्य तदेवोग्रादिकुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत उपहावेज वा सुत्तं वा अत्थं वा उन्नयं वा परवेज अ-| इति नावार्थः । अनु। विहार सारेज्ज वा वारिज वा वाएज वा विहीए वा | कुलततु-कुक्षत कुलतंतु-कुशतन्तु-पुं० । ६ तः । कुलसन्ताने, व्य०६ उ० । कुचोय करेजा नगपटियमा सस्य तन्तुरिव । कुलावलम्बने, वाच । विहीर जाव णं सयलज्जासनिज परिवामीए ण ना- कुक्षतिलग (य)-कुलतिनक-त्रि० । कुलस्य भूषकत्वादविशेमेजा डियं भासं सपक्खगुणावहः एते# सव्वेसं पत्तेगं षक, भ० ११ श० ११ ३० । झा०। कुलगणसंघबज्झो; कुलगणसंघवीकयस्स णं अचंतयो | कुलत्थ-कुन्नत्य-पुं० । कुलं नलग्नं सत् तिष्ठति स्था-क-पृषो। खीरतवाणुढाणं भिरयस्स वि ण गोयमा ! अणुप्पेही, वाच० । धान्यभेदे, प्रव० १.६ द्वार । प्रश्ना० । जंभाचा०। कुलत्थाश्च पत्रकतुल्याश्चिपिटा भवन्ति । जं. तम्हा कुलगणसंघवज्जीकयस्स णं खणखणघमिगं वा | २बका भ० । “कुलत्था चवलगसरिसा चिप्पमिया भवंण चिट्टेयव्वं ति । महा० ७ अ०। ति" स्था०५ठा०३ उ०। वाच० । वनकुजत्थे, स्त्री०टाए। कुलघर-कुलगृह-न० । पितृगृहे, औ०। सत्पर्यायादि उक्तम्कुलघररक्खिय-कुनगृहरक्षित-त्रि० । पितृगृहपासिते, औ०। "कुत्थिका कुलत्थश्च, कथ्यन्ते तद्गुणा अथ। कुलत्थः कटुकः पाके, कषायो रक्तपित्तकृत्।। कुलजसकर-कुलयशष्कर-त्रि० । कुलस्य सर्वदिभ्गामिख्याति लघुर्विदाही वीर्योष्णः, श्वासकासक.फानिलान् । करे, “एकदिग्गामिनी कीर्तिः, सर्वदिम्गामि वै यशः" इति ब हन्ति हिक्काश्मरीशुक्र-दाहानाहान् सीनसान् ।। चनात् । कटप०३ कण । भ० | ज्ञा०। स्वेदसंग्राहको मेदो, ज्वरकृमिहरः परः॥" कुनजुन-कुनयुत-पुं० । कुलं पैतृकं, तथा च लोके व्यवहारः कुलत्थिकति निर्देशात स्त्रीत्वमपि । सा च उपचारात् तदुइक्ष्वाकुकुलजोऽयमित्यादि, तेन युतः। कुलीने, कुन्जयुतः सरिः प्रतिपन्नार्थनिर्वाहको भवति । द्वितीयगुणवत्वं तस्य । प्रव० त्थाजने, वनकुलत्यायाम, स्त्री०। “कलाली लोचनहिताच क्षुण्या कुम्भकारिका । (कुलस्थिति)वनकुलत्थापरपर्याये उक्त ६४ द्वार। स्वार्थे कः। तत्रेवार्थे कुलत्थे,सझायां कन् । कुलत्याञ्जनाकारप्रकुनजोगि (ण)-कुलयोगिन-पुं०। योगिकुनजाते योगिनि, स्तरभेदे, वाच। ___तलकणं चेदम् कुलस्थ-त्रि० । कुले तिष्ठन्तीति कुलस्थाः। कुलीने,नि०३ वर्ग। ये योगिनां कुले जाता-स्तधर्मानुगताश्च ये। ज्ञा" कुलत्था ते भंते ! भक्खेया अभक्खेया ?। सोमिला! कुलयोगिन नच्यन्ते, गोत्रवन्तोऽपि नापरे ॥ १॥ कन्नत्था मे भक्खया विमभक्खया वि।"भ०१८ श०१० उ०। (ये ति) योगिनां कुले जाता लब्धजन्मानः, तहानुगताश्च (सौमिलादिशब्देषु वक्ष्यते) योगिधर्मानुसरणवन्तश्च ये प्रकृत्याऽन्येऽपि ते कुलयोगिनकात्र-कास्थविर-पुं०। पं००। उच्यन्ते । व्यतो नावतश्च गोत्रवन्तोऽपि सामान्येन कर्मभूमि अव्या अपि नाऽपरे कुलयोगिन इति ।। २१ ॥ चरणकरणे समग्गो, जो जत्थ जदा कुलप्पहाणोतु । सर्वत्रादेषिणश्चैते, गुरुदेवद्विजप्रियाः । सो होति कुलत्थेरो, कुलचरितवियारो धीरो। दयालवो विनीताश्च, बोधवन्तो जितेन्ज्यिाः ॥२ ॥ पासत्योसन्नकुसी-सहाणपरिरक्खितो उपक्खे वि। (सर्वत्रेति ) एते च तथाविधानहाभावेन सर्वत्राद्वेषिणः, त सो होति कुलत्थेरो, कुलथेरगुणेहिँ नववेदो॥पं० जा। था धर्मप्रभावाद् यथास्वाचारं गुर्वादिप्रियाः,तथा प्रकृत्या कि- | कुलगणसंपउत्तो पुण सो कुलत्थरो होइ चरणकरणसमग्गो पापाभावेन दयाबवः विनीताइच कुशलानुबन्धिजन्यतया। समग्र उपपेत इत्यर्थः । अहवा-चरणकरणानां सामग्री यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy