SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ (५६४) कुलक(ग)र अभिधानराजेन्फः। कुलक(ग)र यत पाह ज्य मध्यमे ऽgभागात्मके त्रिभागे कुबकरकालं विजानीहि । संघयणं संगणं, उच्चत्तं चेव कुलगरेहिँ समं । अमुमेवार्थ प्रकटयन्नाहबमेण एगवमा, सव्वाउ पियंगुवमातो । पढमो य कुमारत्ते, जागो चरिमो य वृष्भावम्मि । संदनन,संस्थानम् ,उच्चस्त्वं चैव कुलकरैरात्मीयैरात्मीयैः सम ते पयांपेज्जदोसा, सब्वे देवेसु उववना ॥ मनुरूपमासामधिकृतस्त्रीणां नवरं प्रमाणेन ईपन्न्यना इति सं- तेषां दशानां जागानां मध्ये प्रथमो भागः कुमारत्वे नवात, चप्रदायः । तथा वर्णेन सर्वा अप्येकवर्णाः प्रियङ्कवर्णा इति । गतं रमो वृद्धजावे, शेषा मध्यमा अष्टौ नागाः कुलकरकास इति । स्त्रीद्वारम। गतं भागद्वारम्। __इदानीमायुारमाह उपपात:पलिश्रोवमदसभागो, पढमस्सा- ततो असंखेजा। उपतद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः,प्रेम रागो, द्वेषः प्रसिका, ते याणुपुबिहीणा, पुन्या नानिस्स संखिज्जा ।। सर्वे विमलवाहनादयो देवेषपपन्नाः । प्रथमस्य विमलवाहनस्यायुः पल्योपमदशभागः, तदनन्तरम तत्र न झायते केषु देवेषुपपन्ना इत्यत आहन्येषां चकुष्मदादीनामसंख्येयानि, पूर्वाणीति संबध्यते। तान्यपि । दो चेव सुवएणमुं, नयहिकमारेसु होति दो चेव । चानुपूर्व्या क्रमेण हीनानि। नाभेस्तु संख्येयानि पूर्वाण्यायुष्कमि दो दीवकुमारेमुं, एगो नागेसु नववरणो । ति । अन्ये तु ब्याचकते-प्रथमस्य पल्योपमदशमन्नाग पवायुः, ततो द्वितीयस्यासंग्येयाः पल्योपमासंख्येयनागा इति वाक्यशे द्वौ आद्यौ विमलवाहनचकुष्मदन्जिधानी सुपर्णेषु देवेषत्पनी, षः। एवं चानुपा हीनाःशेषाणामायुकंकष्टव्यम, ताबदू याव द्वावेव च यशस्व्यनिचन्द्राख्यावुदधिकुमारेषु भवतः, द्वौ प्रसनसंख्येयानि पूर्वाणि नाभेरायुष्कमित्यविरुरूम् । अपरे व्याच जिन्मदेवाख्यौ द्वीपकुमारेषु, एको नाभिनामा सप्तमकुलकरो कते-प्रथमस्थायुः पल्योपमदशनागः,ततोऽसंख्यया इति शेषाणां नागेषूपपन्नः। समुदिताना पल्योपमासंख्येयनागाः। किमुक्तं भवति?-द्वितीयस्य संप्रति कुलकरस्त्रीणां हस्तिनां चोपपातमभिधित्सुराहपल्यापमासंस्थेयजाग आयुः,शेषाणांतत एवासंख्येयजागः,असं हत्यी चित्थीओ, नागकुमारेसु होति नववन्ना । ख्येयजागः पात्यते तावद्यावन्नाभेरसंख्येयानि पूर्वाणि । तदेतदपव्याख्यानम् । कथमिति चेत?। उच्यते-इह पल्योपमाएभागे अशेष एगा सिद्धि पत्ता, मरुदेवी नानिणो पत्ती॥ कुलकराणामुत्पत्तिः, पलितोवमट्ठनागे,सेसम्मि य कुलगरुप्पत्ती।' हस्तिनः सप्तापि, षट् च स्त्रियश्चन्द्रयशाप्रभृतयो नागकुमारेषइति वचनात् । तत्र पस्योपमं किलासत्कल्पनया चत्वारिंशद्भाग पपन्नाः । अन्ये तु प्रतिपादयन्ति-एक एच हस्ती, पद् स्त्रियो, परिकल्प्यते,तस्याप्टमो भागः पञ्च चत्वारिंशद्भागाः,तत्रापि प्रथ- नागेषूपपन्नाः; शेषाणामिहाऽननिधानमेवेति । एका सप्तमी मरुमस्य विमलवाहनस्यायुः पल्योपमदशभागः,ततश्चत्वारश्चत्वारि- देवी नाभेः पत्नी सिद्धि प्राप्ता । उक्तमुपपातद्वारम् । श्रा० शद्भागास्तदायुषि गताः शेष एकः पल्योपमस्य चत्वारिंशत्तमः म० प्र०। सण्येयो जागोऽवतिष्ठते,सच चक्षुष्मदादिगतः पञ्चभिरसंख्येय जम्बूद्वीपप्रज्ञप्त्या पञ्चदश कुलकरास्तेषां नामायुरादीनिनागैर्न पूर्यते इत्यपव्याख्या। अथ अत एव नामेरसंख्येयानि पूर्वाएयायुष्कमुक्तमिति । इदमयुक्तृतम्। यतो मरुदेव्याः संख्येयानिव तीसे णं सामाए पच्चिमे तिभाए पत्रिोवमट्ठनागावसेसा, बीएयायुरसंख्येयवर्घायुषां केवलज्ञानानावात्ततो नानेः संख्येय एत्य णं इमे पारस कुलगरा समुप्पन्जित्था । तं जहा-सुपर्धायुष्कत्वमेव कुलकराणां कुलकरपत्नीनांच,समानायुष्कत्वात्। मई १ पमिस्सुई २ सीमंकरे ३ सीमंधरे ४ खमंकरे ५ तथाचाह खेमंधरे ६ विमलवाहणे ७ चक्खुमं 6 जसमं । अनिचंदे जं चेव आउयं कुल-गराण तं चैव होइ तासि पि। १० चंदाने ११ पसेणई १२ मरुदेवे १३ णाजी १४ जं पढमगस्स आऊ, तावइयं होइ हस्थिस्स ।। नसने १५ ति॥ यदेवायुष्क कुलकराणां प्रामुक्तं,तदेव जवति तासामापि कुलकरा- अत्राह कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुसकराणामनिअनानां, संख्यासाम्याच्च तदेवेत्यभिधीयते,यावता प्रत्येक जिन्न- धानादिह पञ्चदशानां तेषामनिधानं कथम्?,यदि वा भवतु नाममेव प्राणिनामायुः, तथा यत्प्रथमस्य कुलकरस्य विमलवाहना- तत, पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्मनस्य न्याय्यत्वात, ख्यस्यायुस्तावदेव जवति हस्तिनः। एवं शेषकुलकरहस्तिनामपि परं पल्योपमाष्टमभागावशिष्टतावचनं कालस्य सुतरां बाधते, कुलकरतुल्यं षष्टव्यम् । अनुपपत्तेः। तथाहि-पल्योपमं किलाऽसत्कल्पनया चत्वारिंशभाग: जागं परिकल्प्यतेऽस्याष्टमो भागश्चत्वारिंशजागाः पञ्च। तत्राप्यासंप्रति जागद्वारं वक्तव्यम्-यथा कः कस्यं सर्वायुष्ककुलकर द्यस्य विमलवाहनस्यायुः पल्योपमदशमन्नागः,ततश्चत्वारश्चत्वाकाल शति । तत्रेदमाह रिंशज्ञागास्तदायुषि गताः,शेष एकः पल्योपमस्य चत्वारिंशत्तमः संख्येयो भागोऽवतिष्ठते,स चक्षुष्मदादीनामसंख्येयपूर्वनाने, संजं जस्स आउयं खल, तं दसनागे समं विनइकणं। ख्येयपूर्वःश्रीऋषभस्वामिनश्चतुरशीत्या पूर्वलक्षः शेषश्चकोननथमझिल्लहतिजागे, कुलगरकालं वियाणाहि ॥ त्या पक्कैः परिपूर्यते तेन पूर्वेषां सुमत्यादिकुलकराणां महत्तमायुषां यद् यस्य कुलकरस्थाऽऽयुस्तत् खषु दशभागान समं विन- | काबकाशः? उच्यते-आद्यस्य सुमतेस्तावत्पल्यदशमायुः,ततो द्वादJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy