SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ( ५१२ ) अभिधानराजेन्द्रः । कुरुविंद मुस्तायाम, माषे, वाच०। तृणविशेषे, औ० प्रश्न० । प्रका० । सं० । श्राचा० । कुटिलकाभिधाने रोगविशेषे, ओघ० । काचलवणे, माणिक्यरत्ने, न० । कुरुविल्वरत्ने, कुल्माषे, वीहिभेदे, दर्पणे, हिङ्गुले च । वाच० । कुरू कुरूप २० कुत्सितं यथा भवत्येवं रूपयति विमोहयति यत्कुरूपम् । भाण्डादिकर्मणि मायाविशेषे २०१२ ८० ५० । तदात्मके मोहनीयकर्मणि, स०५२ सम० । कुत्सितव, त्रि० । प्रश्न० ४ आश्र० द्वार कुल-कुल- न० । कुल कः । कुङ् शब्दे कर्मणि वा लक् । कुं भूमिं लाति ला कः । कौ भूमौ लीयते अन्येभ्योऽपि पा० उ० यथार्थ त्यति जनपदे देणे, मध्यमहलद्वयेन यावत भूमिः कृष्यते तावत्यां भूमौ वाच० । वंशस्यावान्तरजेदे, [झा० १० १६ श्र० । पैतृके पक्के, नि० । तं० रा० औ०ग० । प्रश्न | "कुलं पेयं, माझ्या जाई ।” उत्त० ३ भ० । स्था० । डा० । गुणवत्पितृकरवे, स्था० ४ ० २३० । इक्ष्वाक्कादौ, श्राचा० १ श्रु० १ अ० १ च० । सुत्र० । राष्ट्रकूटादौ सूत्र० १ ० १ अ० १ उ० पितृपितामहादिपुरुषवंशे ०१ अधि० प्रतिनियतपुरुषजन्यत्वे, सम्म० १ काएर । स्वगोत्रे, स्था० ४ ठा० १ उ० । नागेन्द्रादौ वृ० १ उ० । विद्याधरादौ, श्राव० २ ० । चन्द्रादिके साधुसमुदायविशेषे, स्था० ५ ठा० १३० । प्रश्न० । प्रति ! स्था० । बहूनां गच्छानामेकजातीयानां समूहे, घ० ३ अधि । एक्काचार्य सन्ततौ, कल्प० ८ क्षण । स्था० । पं० य० । 'एत्थ कुलं विशेयं, पगायरियस्स संतई जाओ । तिराह कुलामहोपुण, सावेक्खाणं गणो होइ ॥ " प्र० ८ ० उ० । गृहस्थानाम् (सूत्र० १० ४ ० १ उ०) गृहे, कल्प० ६ कण । आचा० । सूत्र० । कत्रियादिगृहे, सूत्र० २ श्रु० ६४० | ( ततो भगवान् ! श्री ऋषतः राज्ये हस्त्यश्वगवादिसंयहपुरस्सरमुग्रभोगराजन्यकत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापिवान् इति 'उसभ' शब्दे द्वि०मा०] १९२३ पृष्ठे दर्शितम् कुटुम्बे, ) कल्प० । आचा० २ ० २ श्र०१०। स्पा०] कल्प० । वृन्दे, गजकुलवानरकुलानि । प्रश्न०३ श्राश्र० द्वारा सान्निध्ये, गुरुकुलं, कुलं सान्निध्यं, गुरोः कुगुखायिम् आया १०० १० कुले भवः यत् कुल्यः। स्त्रे कुलीनः । टकञ् कौलेयकः । कुलोङ्गवे, मि० । बाय कुलसहितेषु । 66 तानि चता कहं ते कुला आदिता ति वदेज्जा ।। तत्थ खलु इमे बारस कुला, बारस उबकुला, चत्तारि कुलोवकुलाए । बारस कुला । तं जहा - धारीद्वाकुलं उत्तराभद्दवयाकुलं प्रसिणीकुलं कत्तियाकुलं चिया ताणाकुलं पुस्सेकुलं महाकुलं उचराफग्गुनीकुलं चित्ताकुलं विसाहाकुलं मूलो कुलं उत्तरासादाकुलं वारस वकुला सेमदास व पुब्ब भवया उवकुलं रेवति उनकुलं जरी उबकुलं पुरणव्वसू लवकुलं अस्सेसा वकुलं पुष्वा फग्गुणी लवकुलं हत्यो कुक्षं साति बकुलं जेट्ठा लवकुलं पुण्वासाठा उक्कुलं । चचारि कुलोमकु तं जहा अनि कुलकुमं सतानेसया कुलकुल अदा कुलोबकुलं अणुराधा कुलोवकुलं । "ता कई ते" इत्यादि । ता इति पूर्ववत्। कथं केन प्रकारेण, Jain Education International कुलक (ग) र भगवन् ! स्वया कुलाम्याख्यातानीति वदेत ?। एवमुक्ते भगवानाह " तत्थ" इत्यादि । रह न केवलं नगवता कुलान्येवाख्यातानि किं सूपकुलानि, कुल्लोपकुलानि च ततो निर्धारणार्थप्रतिपत्यर्थम् । तत्रेति भगवान् ब्रूते तत्र तेषां कुन्नादीनां मध्ये खल्विमानि द्वादश कुलानि सूत्रे निर्देशः प्रकृतत्वात् इमे इति प्रतिपद्मि संयमाणस्वरूपाणि द्वादश उपलनिश्मानि यदवमाणस्वरूपाणि बारकुन प्रसानि कि कुलादीनां लक्षणमुध्यते येनं प्रायः समासानां परि समाप्य उपजायन्ते मासस रानामानि मानि - नीति प्रसिद्धानि । तद्यथा श्राषिष्ठो मासः, प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमाप्तिमुपैति । भाषपद उत्तरभाद्रपदया, अ श्वयुक् अश्विन्या इति । धनिष्ठादीनि प्रायो मासपरिसमापकानि मासामान कलानि तेषामेव कानामधस्तनानि यानि नक्षत्राणि श्रवणादीनि तानि उपकुलानि, कुलानां समीपमुपकुलं तत्र वर्त्तन्ते यानि नक्त्राणि तान्युपचारादुपकुञ्जानि । यानि च कुलानामुपकुआनां चाधस्तनानि तानि कुलाकुलानिभिदानि चत्वारि नक्षत्राणि उब "मासा परिक्षामा ति कृता उपकुलाउ हिडिमना । ति पुण कुलोकुला सिराहा ॥ १ ॥ अत्र ( मासाणं परिणामा इति) प्रायो मासानां परिसमापकानि । कचित् -" मासाण सरिसनामा " इति पाठः । तत्र मासानां सहरानामानीति व्याख्येयम् (सयति ) शतभिषक शेषं सुगमम् । संप्रति पानि द्वादश कुलानि यानि च द्वादश उपकुलानि पानि चत्वारि कुलोपानि तानि क्रमेण कथयति (पारस कुला तं जहा ) इत्यादि सुगमम् । सू० प्र० १० पाहु० । चं० प्रग जं० । कुलंप - कुलम्प - पुं० | अनार्य केत्रजेद्रे, तदूवासिनि जने च । सू ०२ - २ श्र० । कुझक (ग) र-कुलकर- पुं० कुकरणशीलाः कुलकराः। कुलकरणशीलेषु विशिष्टबुद्धिषु लोकव्यवस्थाकारिषु पुरुषविशेषेषु, स्था० १० वा० । इदानी पस्मिन् काले क्षेत्रे व कुराणां प्रभवडुपदर्शनायाहउस्सप्पिणी इमीसे, तइयाए समाऍ पच्चिमे भागे । पलिओमागे, सेसम्मिय कुलगरुपती || कभरह मज्जाति-नागे गंगसिंधुमज्झम्मि । एत्य बहुमदेसे उप्पन्ना कुलगरा सन्त ।। अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा सुत्रमनुःषमाभिधाना, तस्या यः पश्चिमो भागस्तस्मिन् । कियन्मात्रे इत्याह-पपोपमामागे पोपमाभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिरभूदिति वाक्यशेषः आह-नरमध्यममागे किं विशिष्ट इत्याह-गामध्ये एमरतमध्यमत्रिभागे बहुमभ्यदेशे, न तु पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त दान विद्याधराज्ञयचैतान्यपर्वतादात परि न तु परतः, व्याख्यानात् । संप्रति कुलकरचतानिधायिकां द्वारणायां प्रतिपादयतिपुन्वभव जम्मनाम - माणसंघयणमेव संठाणं । वन्निश्वियाऽऽ भागा, जबलोवालोव नीई य ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy