________________
(==) अभिधानराजेन्द्रः ।
कुमारग्गढ़
कुमुच्या
कुमारम्गह-कुमारग्रह-पुं० । कुमार ( स्कन्द ) कृते सम्म कुमारिल कुमारिल पुं० पूर्वमीमांसाभाग्यवार्तिककारके मीताहेती उपये, जं० २ वक० ।
। मांसकभेदे, द्वे व्याख्ये मीमांसाशास्त्रस्य नरमतेन, प्रभाकरमतेन च । तत्र जहः कुमारिलाख्यः । वाच०| आह कुमारिलः- “अगोत्ववृत्तिः सामान्यं वाच्यं यैः परिकल्पितम् । गोत्वं वस्त्वेव तैरुक -मगोऽपोह गिरा स्फुटम् " ॥ सम्म० २ काण्ड ।
कुमारी कुमारी ख० कुमारप्रथमययोययनत्वात् । स्त्रियां ङीप् । वाच० | सूत्र० । “अजातेः पुंसः " ८। ३ । ३२ । इत्यस्य अप्राप्तविभाषात्वात् न प्राकृते ङीविकल्पः, किन्तु नित्यम् । प्रा० ३पाद । अनूढकन्यायाम, पानमकायाम कुमार्याम वाय० । या मांसलप्रालाकारपत्रा ( चिकुरी) इति प्रतीता प्र६०४ द्वार | 01 अपराजितायां, सहायां, सीतायाम्, वन्ध्यकर्कट्याम, स्याम मेदिनीपुष्पेणीपुष्पे श्यामापक्षिणि याच कुमाल कुमार पुं० मागयां रस्य सः अपशे" शेषं शी रसेनीवत्" । ८ । ४ । ३०१ । मागध्यां यदुक्तं ततोऽन्यच्छौरसेनीयले राजा "अय्य
5
कुमारग्गाम - कुमारग्राम - पुं० । स्वनामख्याते ग्रामभेदे, " कुमारग्गाम संपत्थिया तत्थज्ज अंतरा एगो तिलत्थंभश्रो तं दट्ठण गोसालो भएखति । " आ० ० १ श्र० । अ०म० । “वोसट्टकाए चितदेहे समणुपते । श्राचा० दिवसे मुहसेसे कुमारामं समते " आया. २ श्रु० ३ प्यू० ।
कुमारणंदि ( ण् ) कुमारनन्दिन - पुं० । चम्पानगरी वास्तव्ये स्वनामस्याने सुपारे, स च खीलोलुप वरीयुगा. ये वही प्रविश्य पञ्चशैलाधिपतिर्देवो जातः, नागिल प्रतिबोधितो प्रतिमामर्थयित्वा पतनये उदयननृपान्तिके प्रे पर्यादिति । श्रा० क० | दर्श० आ० म० सी० । झा० प्यू० । (दसर' शत्पतिका ब कुमारथम्य-कुमारधर्म-पुं०स्थिरमा पश्चिमे देवर्जितमाश्रमगात्प्राचीने स्थविरभेदे, "तत्तो श्र नाणदंसण-वरिततवसुद्धिगुणमहतं घेरं कुमार, वंदामि गर्थि गुणो ॥ ११॥"
कल्प०८ कृण ।
कुमारपाल - कुमारपाल - पुं० । चौमुक्यवंशीये गुर्जरधरित्री पतौ “कुमारपालनृपाल श्री मुकुलचन्द्रमाः । श्री शिखरे रिमीममता, ती श्रीचन्द्रसूरिभिः प्रतिबोध्य परमाईतीकृत इति तचरित्रादिभ्यो ज्ञेयम् । स्या० । कुमारपुनियकुमार पुत्र - पुं० । वीरतीर्थीये श्रमणभेदे, यस्य प्रत्याख्यानदानप्रकार उदकेन गौतमस्वामिनं प्रति पृष्टः । सूत्र०
२० g श्र० ।
कुमारभिच्च कुमारनृत्य-म० कुमाराणां बालानां तृती पोचणे साधु कुमारनृत्यम् । कुमारभरण की रदोष संशोधनार्थ दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थे आयुर्वेदभेदे, स्था० ८ ठा० । कुमारजुप कुमारभूत शि० | कुमारब्रह्मचारिणि "प्रधुमास्तुए जे केश, कुमारजूए तिहं बए । इत्थीहि गिके वलए, महामोह पकुन्यथ॥” स०३०सम० । शुल्लकभू राजकुमार
१ श्रु० ४ ० २ ०
से
कुमारपास कुमारचास- पुं० कुमाराणामराजभावेन वासे, "कु. कुमारवास-कुमारवास-पुं० । मारवा समज्ज वसिता मुंगे जाव पन्वश्या" । स्था०५ वा०३ ४० कुमारसमण कुमारश्रमण-पुं० 1 कौमार्ये प्रब्रजिते, “तर अश्मुते कुमारसम अहया कथा" कुमारभ्रमणः पर्ष जातस्य तस्य प्रतिवात्। श्राह चध्यारो पो विवि पावणं ति । एतदेवास्यमिहान्यथा वर्षाष्टकादाराद् न प्रव्रज्या स्यादिति । न०५ श० ४ उ० । कुमारा कुमारा श्री० स्वनामस्याने संनिवेशे, "ततो भगवं कुमाराप सन्निवेसे गतो, तत्थ पंचप रमणिज्जे उज्जाणे पडिसठितो!" आ० म० द्वि० ।
33
कुमारिय कुमारिक- पुं० । कुत्सितो मारणीयसत्वस्यातीववेदनोत्पादकस्वाद निन्द्यो यो मारो मारणं न विद्यते येषां ते कुमारि काः । सौक रकेषु वृ०१ ८० । श्रघ० ।
Jain Education International
1
मलयकेदू " प्रा० ४ पाद ।
कुमु
(य) - कुमुद - न० । कौ मोदते मुद-कः । कैरवे, वाच० | श्र० म० । शा० । तच्च चन्द्रविकासि । जं० १ चक्र० । रा० । चन्द्रबोध्ये, झा० १ ० १ ० । जं० रा० औ० । जब रहभेदे, आचा० । कर्पूरे, पुं० । वाच० । जं० | त्रतुरशीतिलकगु
कुमुदा, ज्यो०२ पाहु० समादि विमानेष्यन्तमा ननेदे, स० १७ सम० । जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वे शीतोदाया महानद्या दक्षिणे स्वनामख्याते विजय क्षेत्रयुगले, स्था० ८० । ते च द्वे, "दो कुमुदा" स्था० ८ ता० । श्रत्र नव कूटा:"सिके कुमुप खंडग- माणी वेयले पुन तिमिसगुहा । कुमुए वेसमणेति य, कुमुयकूडाण नामाई” । स्था० वा० । जम्बूद्वीपे म दरे पर्वते सपने पति ०८ डा० कुमुचंग-कुमुदाङ्ग- न० । चतुरशीतिमहाकमलशतसहस्रेषु, ज्यो० २ पाहु० ।
1
मुगुम्म कुमुदगुरु ज०मान स० १० म० । कुमुयदि-कुमुदनन्दि० सिद्धसेन दिवाकरेति प्रसिकाउपरमामके जै० ० ।
।
कुमु अप्पना कुमुदा स्त्री० जम्बूद्वीपे उत्तरपरस्ये प्रथमवनखण्डे पञ्चाशद्योजनान्यवगाह्य उत्तरस्यां दिशि नन्दापुष्करिण्याम, जं० ४ वक्ष० । जी० । कुप्रवण कुमुदवन २० मधुरा ०२१ कुमअ [य] बणवियोग- कुमुदवनविबोधक- ० ६ ० । चन्द्रविकाशिकमलचनानां विकाश बन्०३ कुमुया [ या ] कुमुदाख० कुत्सितं मोद
कुम्भिकावास, गम्भीरी शालपर्णी हाय कन् कट्फले, गौरा० । ङीष् । कुमुदी । कट्फले । स्त्री० । वाच० । जम्बूद्वीपे मन्दरस्य पश्चिमायां पुष्करिण्याम्, जं० ४ वक्क० । जी० । वरुणन शैलस्यापरेण राजधान्याम्, द्वी० । दाक्षिणात्याञ्जनपर्वतस्य पश्चिमायां पुष्करिण्याम, द्वी० स्था० । “ दो कुमुदा । " स्था० २ ० ३ उ० ।
For Private & Personal Use Only
19
www.jainelibrary.org