SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ कत्तियावण अभिधानराजेन्द्रः। कुदम मोकास सतसहस्सं, उत्तमपुरिसाण नबधीन॥ भरुह असदह नूय-ट्ठ सयसहस्सेण देमि कम्मम्मि ।। प्राकृतपुरुषाणांप्रयजतामुपधिः कुत्रिकापणसत्का पञ्चकः पश्चरू- अदिन्नने रुघो, मारेती मो य तं घेत्तुं । पकमूल्यो जवति,इभ्यादीनामिति-प्राधेष्ठिसार्थवाहादीनां मध्य जरुगच्छाऽऽगम बावा-रदाण खिप्पं च सो कुणति । मपुरुषाणां साहसः सहस्रमूल्य उपधिः, उत्तमपुरुषाणां चार जीएण खंजकरणं, एत्युस्सर जा ण देमि वावारं । तिमाएमलिकप्रभृतीनामुपधिः शतसहस्रमूख्यो भवति। पतच मूल्यमानं जघन्यतो मन्तव्यम् । उस्कर्षतः पुनरवाणामप्यनिय णिज्जित्त तत्तलागं, आमेणं पेहसी जाव ॥ तम् । अत्र पञ्चकं जघन्यं, सहनं मध्यमं, शतसहस्रमुत्कृष्टम्। चण्डप्रद्योतनानि नरसिंह अवन्तिजनपदाधिपत्यमनुभवति कथं पुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं नव कुत्रिकापणा उज्जयिन्यामासीरन् । “तदा किल भरुगच्चामूल्यं नवतीत्युच्यते श्रो एगो वाणियो असदहतो उजणीए आगंतूण कुत्तियाव रणे भूयं मग्गइ, तेण कुत्तियावणवाणिएण चिंतियं-पस ताव विकित्तगंजया प-प्प होइ रयणस्स तन्विहं मुखं । मए वचेइ तो पयं मोल्लेण वारेमि त्ति भणियं-जइ सयसहस्सं कायगमासज्ज तहा, कुत्तियमुवस्स पिकं ति ।। देसि तो देमि भूयं । तेण तं पडिवन्नं । ताहे तेण भन्ना-पंचयथा रत्नस्य मरकतपद्मरागादेविक्रेतारं प्राप्य प्रतीत्य तद्विधं रन्नं उदिक्वाहि तोदाहामि । तेण अहम काऊण देवो पुछि. मूल्यं नवति; यादशो मुग्धःप्रबुको वा विक्रेता तादशमेय स्व- भो । सो भणह-देहि श्मं च भणिहिज-जह कम्म न देसि तो भूरूपं बहु वा मूल्यं जवतीति भावः। एवं क्रायकं ग्राहकमासाद्य ओ तुमं ओघाएहिद । एवं भवन त्ति भणित्ता गहिरो । तेण कुत्रिकापणे भाएकमूल्यस्य निष्कं परिमाणं भवति,न प्रतिनियतं नमो नण-कम्मं मे देहि,दिनं खिप्पमेव कयं पुणो मग्गर अनं, किमपीति भावः । इतिः शब्दस्वरूपोपदर्शने । एवं सधम्मि कम्मे निहिए पुणो भण-देहि कम्मं । तेण भन्नइएवं तिविहे जाए, मोट्वं इच्छाएँ दिज बहुयं पि। एत्थ खंने चदुत्तरं करेहि जाव अन्नं किंवि कम्म नदेमि । नूओ प्रण-अलाहि,पराजितोमिचिंधते करेमि जाव ता परोएहि तासिकमिदं लोगम्मि वि, समएस्स य पंचगं भं॥ बतातलागं अविस्सातेण अस्सं विलम्गिऊण बारसजायणाई एवं तावविविध प्राकृतमध्यमोत्तमजेदजिन्ने जाते मूल्यं प- गंतूण पलोभ्यं, जाव तक्खणमेव कयं तेण भरुयच्चस्स उत्तरे कादिरूप्यकपरिमाणं जघन्यतो मन्तव्यम् । इच्छया तु बलपि पासे नूयतलागं नाम तलागं"। अमुमेवार्थमभिधित्सुराह-(जरुयथोक्तपरिमाणादधिकमपि प्राकृतादथाऽऽदाः,न कोऽप्यत्र प्रति- गच्च इत्यादि) जरुकच्छवणिजा अश्रद्दधता नूतः पिशाचविशेनियमः । न चैतदत्रैवोद्यते किंतु लोकेऽपि सिकं प्रतीतमिदम्- षःकुत्रिकापणे मार्गितः,ततोऽष्टमं कृत्वा शतसहस्रेण नूतः प्रदयथा श्रमणस्यापि पश्चकं पश्चरूपकमूल्यं भाएक जवति। इह च तः,इदं च जणितं-कर्मण्यदीयमाने अयं रुष्टः कुपितोमारयतीति। रूपको यस्मिन् देशे यन्नाणकं व्यवहियते तत् प्रतिपत्तव्यः । स च भूतं गृहीत्वा भरुकच्चे आराधनं कृत्वा व्यापारदानं तस्य अथ कुत्रिकापणः कथमुत्पद्यते इत्याह कृतवान् । स च नृतस्तं व्यापार किप्रमेव करोति । ततः सर्व कर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्धात् स्तम्न एकः पुचजविगा न देवा, मायाण करेंति पाभिहेराई। कारयांचके । ततस्तं भूतमभिहितवान-यावतपरं व्यापार न लोगच्चेरयया, तह चक्कीणं महाणिहो ।। ददामि तावदत्र स्तम्भे उत्सर, प्रारोहाऽवरोह क्रियां कुर्विति ये पूर्वभविका भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां भावः । ततः स नृत उक्तवान-निर्जितोऽहं भवता, अत श्रा'प्रातिढार्याणि' यथाभिलषितार्थोपढौकनलकणानि, कुर्वन्ति त्मनः पराजयचिहं करोमि,अश्वेन गच्चन यावदन प्रेक्षसे, तयथा लोकाश्चर्यभूता महानिधयो निसर्पप्रभृतयः, चक्रिणां भ- त्पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति जणित्वा रतादीनां प्रातिहार्यणि कुर्वन्ति । वर्तमाननिर्देशस्तत्कालमङ्गी- तथैव कृते भूततमागं कृतवान् । कृत्याविरुद्धः, एवं कुत्रिकापण उत्पद्यते । एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । तथैतेषु स्थानेषु पुरा बभूवुरिति दर्शयति णिज्जित्त सितलागे, रायगिहे सालिभद्दस्स ।। उजेणी रायगिहं, तोसलिनगरस्स यावि इसिवालो। एवमेव तोसलिनगरवास्तव्येन वणिजा उज्जयिन्यामागम्य दिक्खाएँ सालिनद्दे. जवकरणं सयसहस्सेहिं॥ कुत्रिकापणादृषिपानो नाम वाणमन्तरः क्रीतः तेनापि तथैव नि जितेन ऋषितमागं नाम सरश्चके । तथा राजगृहे शालिभद्रउज्जयिनी, राजगृहं च नगरं कुत्रिकापणयुक्तमासीत्, तोसलि स्य रजोहरणप्रतिग्रहश्च कुत्रिकापणात् प्रत्येकशतसहस्रेण मगरवास्तव्येन च वणिजा ऋषिपालो नाम बाणमन्तर उज्जयिनीकुत्रिकापणात् क्रीत्वा स्वबुद्धिमाहात्म्येन सम्यगाराधि क्रीतः । वृ० ३ उ० । नि० चू० । स्था० । ता,ततस्तेन ऋषितडागं नाम सरः कृतम्। तथा राजगृहे श्रेणि-कुतिपावण कुत्तियावणनूय-कुत्रिकापणज्ज़त-त्रिण समीहितार्थसम्पादनके राज्यमनुशासति शालिभरूस्य सुप्रसिद्धचरितस्य दीक्कायां शतसहस्राभ्यामुपकरणं रजोहरणप्रतिग्रहलक्षणमानीतम् । । कुत्थुम्ब-कुस्तुम्ब-पुंग चर्मावनपुटे वाद्यविशेषे, रा०। अतो ज्ञायते यथा राजगृहं कुत्रिपण श्रासीदिति पुरातनीगा- कुत्थुम्भरि-कुस्तुम्जरि-स्त्री० । गुच्यवनस्पतिदे, प्रज्ञा० १ यासमासार्थः। पद। प्राचा सांप्रतमेनामेव विवृणोति कुदएफ-कुदण्ड-पुं० । कारणिकानां प्रजाद्यपराधान्महत्यपरापज्जोए णरसीहे, एव उज्जेणीऍ कुत्तिया आसी। । धिनोऽगराधेऽस्पे राजग्राहो ऽव्ये, शा. १ ० १ ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy