SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। कुंमकोलिय कश्य-कचिक-पुं० । स्त्री० । कुन् वा श्कन् । मत्स्यभेदे, खियां | जीत० । गुञ्जायाम, वंशशास्त्रायां, कार्चकायाम, महीलताजातित्वात डीए । भारतवर्षे ऐशान्यां दिशि देशनेदे, वाच। | यां च । वाच । कचित-त्रि० । कुच् कितच् । परिमिते, पाय० । कुच् क्तः । कुंजर-कुञ्जर-पुं० । को जीर्यतीति कुञ्जरः। यदि वा कुजे अवस्यन्दिते, स्था०६०। वनगदने रमते रतिमाबध्नाति इति कुञ्जरः । “कचित्" । ५१॥ कुंआरी-कुमारी--स्त्री०। मांसलप्रणासाकारपत्रावल्याम, थ० २/ १७१॥ इति ( हैम० ) सूत्रेण मा प्रत्ययः । जी० ३ प्रति० । हअधि। स्तिनि, स्था०ए ठा० । दम्तिनि, रा०।ज्ञा० । गजे, भ० ११ श०११ उ०। उत्ताको स्त्रियांजातित्वाद् ङीष् । पिप्पल्याम, कंकण-कोडना-पुं० । देशभेदे, तेषां राजा कोङ्कणः । तद्दे- पाच०।श्रीऋषभदेवस्य ध्यशीतितमे पुत्रे कुछजरबले, तत्पालिशनृपे, बहुषु अणो लुक् । तत्रार्थे, स्वार्थे कः । “शाल्वाः कोक- तदेशनेदे च । कल्प०१क्षण । णकास्तथा" वाचा सच देशोऽनार्य केत्रम, तद्वासिमोऽनार्याः। कंजरसेणा-कचरसेना-स्त्री० । ब्रह्मदत्तचक्रिणा लम्धे कन्यारप्रज्ञा०१ पद । अनु० । “अस्ति कोकणदेशेऽत्र, सानामा महागिरिः" | प्रा० क० । कोकनदे, प्रज्ञा०१ पद । चतुरिन्धिवजीव ने, उत्त० १३ अ०। विशेष, उत्त०३६ अ०। कुंजराणीय-कुञ्जरानीक-नास्तिसमूढे, स्था०७ ग०। कुंकुम--कुडम--न० । कुक्यते आदीयते। कुक पादाने, उमा, मि. कुंट-कुएट-त्रि० । विकलपाणी; प्रव० ११० द्वार । होनहस्ते, मुम । काश्मीरादिदेशजे स्वनामख्याते गन्धव्यजेदे, वाचः नि० चू० ११ १० । प्रश्न "ते होति कुंटमंटा" प्राव. ३ मा रा० । आ० म०। प्रश्न । झा० । अनु० । जं। कुंटत्त-कुएटत्व-न०। पाणिवक्रत्वादिके, कुब्जत्वे च । आचा० कुंच-कञ्च-पुं० । स्त्री०। क्रन् च अन् । वकभेदे, स्त्रियां। १ श्रु०२ अ० ३ उ०। संयोगोपधत्वात टाप, पुंयोगे तु अजा टाए, टावन्तः। वीणाभेदे, कुंटलविंटल-कुएटलवेण्टस-न। खटिकावप्पुटिकादी, "तत्थिखी। स्वायें अण् कीश्वः स्वनामख्याते पर्वते, 'कुमारः को- | मोरागसनिवेसे अच्छंदो उकुंटलविंटलेणं जीव"प्रा०म०वि० श्वदारणः'।वकभेदे च । स्त्रियां तु भणन्तत्वात् ङीप् । षाच०।। च। स्त्रिया तु भणन्तत्वात् जाम् । षाच०।। वृ०1"पाखएमपचन्दकस्तत्र, मन्नतन्त्रादिजीवकः" भा०क.। पक्षिविशेष, साशरत्काले क्रौचा माद्यन्ति मधुरध्वनयश्च भवन्ति । स०। प्रश्नका उत्ता"श्रह कुसुमसंभवे काले, कोला कुंटारं-देशी-ग्लानार्थे, दे० ना०२ वर्ग। पंचमं सरं । ग्टुं च सारसा कुंचा, णेसायं सत्तमं गो" कंटी-देशी-पोट्टले वस्त्रनिबद्धव्ये, दे० ना० २ वर्ग । अनु० । अनार्यदेशभेदे, तासिनि जने च । प्रव० २७४ द्वार।। कुंचग-क्रौञ्चक-पुं० । पक्तिविशेषे, “ जो कुंबगावराहे पाणि कुंठ-कुण्ठ-त्रि० । कुठि वैकल्ये अच् । बुद्धिविकले, प्राचा०१ दया कुंचगं तु नाइक्खे । जीवियमणुपेहतं, मेतज्जरिसिं नम श्रु०६ १०४ उ० । मूर्खे, क्रियासु मन्दे, अकर्मण्ये, वाच । सामि ॥" आ० म०वि० कुंभ-कुएम-न० । कुण्ड्यते रक्ष्यते जलं बहिर्वाऽत्र "कुडि" कंचज्य-क्रौञ्चध्वज-पुं० । स्त्री० । क्रौचा लेखरूपविहोपेते रकणे आधारे अच् णिलोपः । जलाधारे, वृत्ताकारे पात्रभेदे, होमार्थमन्न्याधारे स्थानभेदे, देवादिखातजलाशये, पाच० । ध्वजे, रा। गङ्गकण्डादौ हदे, नं० । स०। कादम्बी कन्निगिरेरुपत्यकाकुंचलं-देशी-मुकुबे, दे० ना०२ वर्ग। वर्तिनि स्वनामख्याते सरोवरभेदे, तो०३४ कल्प । कुरामयते कंचवीरग-क्रौञ्चवीरक-न। शकटपक्षसरशे जलयाने, नि. कुसमनेन। कुमि दाहे करणे घञ् । अमृते भर्तरि जारजाते, स्त्रियां टाप् । “पत्यौ जीवति कुएमयः स्यात्" तेन निर्वृत्ताद्यर्थे चाचू०१६ उ०। तुरी कुण्मरः । तनिवृत्तादौ, त्रि० 1 कुमि दाहे भावे मः। कुंचारि-क्रौञ्चारि-पुं० । स्कन्दे, को०। दाहे, वाच। कुंचि-कुञ्चिन्-त्रि-। कुटिले, मायाविनि च । व्य० १००। कंमकोलिय-कामकोलिक-पुं० । स्वनामाङ्किते उपासकभेदे, कुंचिकल-कुञ्चिकर्ण-पुं० । स्वनामख्याते गोमरामलाधिपती, स्था। कुएमकोलिको गृहपतिः काम्पिल्यवासी धर्मध्यानस्थो यथा देवस्य गोशालमतमुद्ग्राहयत उत्तरं ददौ, दिवं च ययौ, यथा ('वग्गणा' शब्दे तदाहृतिः करिष्यते) यत्रानिधीयते तत्तथेति उपासकदशानां षष्ठऽध्ययने, स्था कंचिय-कुञ्चित-त्रि । ईषत्कुटिवे कुण्डलीनूते, जं.२यक्ष। १.ग। भ० । उत्त। ०। तगरपुष्पे, ना पाच । __ तवक्तव्यता चासौकंचिक-पुं० । स्वनामख्याते तापसे, प्रतिकुञ्चनायां दृष्टान्तः। बहस उक्खेवो-तेणं कालेणं तेणं समएएं कंपिपरे व्य०१उ। णयरे सहसंबवणे उजाणे जियसत्तू राया, कुंमकोलिए कुंचियत्नाव-कुञ्चितभाव-पुं० कुटिलभावे, व्य० १ उ०।। गाहावई, पूसा भारिया, उ हिरमकोमिए णिहाणपत्ताभो, कंचिया-कुञ्चिका-स्त्री० । कुश्चिण आच्छादने, कुश्चत्यच्छादय- छ वुहिन पवित्थरपत्ताओ बब्वया दस गोसाढस्सीएणं ति इति कुश्चिका । रुतपूरितपट्टे, या लोके माणिकीत्युच्यते।। वएणं सामी समोसढो सावयधम्म पमिवजा जहा काम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy