SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ किह (५६२) किदिवससुर भाभिधानराजेन्द्रः। मिवैतेषां कतिचिद्विमानानि सन्ति, विमानकदेशे विमानाद्वहि- केशर-पुं० । न । “एत इद् वा वेदनाचपेटादेवरकेसरे" ी तिष्ठन्ति, चएमासस्थानीयत्वात्तेषां विमानमध्ये वासोऽनुचितः। ८।१।४६ । शति एत त्वं वा । “महम हियदसणकिसर विमानानामपान्तराले नुवोऽनावाद बहिरपि तद्वासः कथं घटते', किंजके" प्रा०१पाद । इति किल्विषानां वासस्थानं ग्रन्थाक्करपूर्वकं प्रसाद्यमिति प्रश्ने, उत्तरम-किस्विषसुराणां बासः कल्पद्विकादीनामधो मणि किसन(भ)-किस (श)नय-पुं० । न० 1 किञ्चित् शलति, शलत इत्यत्राधःशब्दस्तत्स्थानवाचको शेयः । न चात्राधःशब्द प्र- चलने वा कपन् । पृषो । वाच। “किसलयकालायसहदये थमप्रस्तटार्थों घटते, तृतीयषष्ठकल्पसत्ककिल्बिषिकामराणां यः"। ८२२६६ । इति सस्वरव्यञ्जनस्य यकारस्य लुम्वा ।"कितत्प्रथमप्रस्तटयोस्निसागरोपमत्रयोदशसागरोपमस्थित्योरसंभ- सवं किसानों"। प्रा०१पाद । अवस्थाविशषोपेते पल्लवविशेषे, बात, तथा तद्विमानानां संख्या शाले नोपलभ्यते, तथा देवलो- रा०। जं० । जी। औ०। ज्ञा। कोमलपत्र विशेष, अनुग"सकगतवार्षिशल्लक्षादिविमानसंख्याया मध्ये तद्विमानानां ग वो वि किसनओ स्खलु, उग्गममाणो अणंतओ अणिो ।" णनं न संभाव्यते, तेषां कल्पवृक्षादीनामधोवासानिधानात् ।। प्रज्ञा० १ पद । ('अणंतजीव 'शम्दे प्र०भा० २६३ पृष्ठे तत्त्वं तु सर्वविद्वेद्यमिति । ३२७ प्र० । सेन० ३ चद्वाः। व्याख्यातमेतत्) किम्विसिय-किल्विषिक-पुं०।किल्विषिकीनावनोपासं किल्वि- किससरार-कृशशरार-त्र० ।। किससरीर-कृशशरीर-त्रि० । विचित्रतपसा नाविते शरीरेण पं पापमुदये विद्यते येषां ते किल्विषिका स्था०३०४ यो, स्था०४ वा०२ उ०॥ परविदूषकत्वेन पापव्यवहारिषु भाण्डादिषु, औ० । भ०। किसाण-कृषाण-त्रि० । कृष् वा आना । "शषोः सः"10। १३ प्रका०ापातकफलवत्सु निःस्वान्धपङ्मवादिषु, शा० १श्रु०१ अ01 २६०। इति षस्य सः। प्रा०१ पाद । कर्षके, वाच । अधमेषु प्रेष्यनूतेषु, सूत्र०१७०१०३०। ('देवकिब्धिसिथ' शब्दे व्याख्यास्यामि चैतत् ) किसाण-कृशानु-पुं०। कृश प्रानुक, “इत्कृपादौ"।८ ।१२। इति ऋत त्वम् । प्रा० १ पाद । वहौ, चित्रकवृक्के च । तस्य किग्विसिया-कैल्लिषिकी-स्त्री० । किल्विषाः पापाः, अत पवा तनामकत्वात् । सोमपालके, सव्यपावस्थरहिमधारके च। ततः स्पृश्यादिधर्मकाः देवाः किल्विषाः, तेषामिय कैल्विषिकी। सं- मत्वर्थे गोपदा० टन् । कृशानुकववियुक्त, त्रि० । ताणे कशाक्लिष्टभावनानेदे, ध०३ अधि० । सा पञ्चधा-द्वादशानीरूप- नुस्थाने 'कृशाकु' इति वा पाठः। कृशाकोश्च बहिरेवार्थः। वाचा भुतज्ञानवनिधर्माचार्यसर्वसाधूनामवर्णवदनं, स्वदोषगृहने च मायित्वमिति पञ्चविधाः। ध०३ अधि०। पं० ब०। किसि-कृषि-स्त्री० । कृष इक । धान्यार्थक्केत्रकर्षणे, स्था। कैल्विषिकीमाह चनविहा किसी पपत्ता । तं जहा-बाविया परिवाविया नाणस्स केवलीणं, धम्मायरियाण सन्चसादणं । प्रिंदिया परिणिंदिया। जासं अवष्यमाई, किदिवसियं जावणं कुण ॥३६॥ कृषिर्धान्यार्थ केत्रकर्षणम् । (वाविय त्ति) सहकान्यवपनव ती (परिवाविय ति) द्विस्त्रिा उत्पाद्य स्थानान्तरारोपणतः झानस्य श्रुतरूपस्य केवशिनां वीतरागाणां धर्माचार्याणां गु परिवपनवती, शालिकृषिवत् । (पिदिय ति) एकदा विजारूणां सर्वसाधूनां सामान्येन भाषमाणोऽवर्णमश्लाघारूपं, तथा तीयतृणाद्यपनयनेन शोधिता निन्दिता (परिनिन्दिय त्ति) मायी सामान्येन यः स कैल्विाषकी भावनां तद्भावाभ्यास. द्विस्त्रिा तृणादिशोधनेनेति । स्था०४ ग०४०।वा की । रूपां करोतीति गाथार्थः। ग०२ अधि०। (झानावर्णादि- कृषीत्यप्यत्र, स्वार्थे के कृषिकाऽप्यत्र । स्त्री०। प्राधारे, किः। व्याख्याऽन्यत्र) शुवि, वाचण कृष्युपलक्षितः कृषिः । कृषिकर्मोपजीविनि, तं० । किस-कश-त्रि०। कृश ते । " इत्कृपादो" |८ ।१।२०। किसिकम्म-कृषिकर्मन्-न । कृषिसाध्यधान्यनिष्पत्ती, वा०१८ शति ऋत श्त्वम् । प्रा०१ पाद । पुर्बले, का०१७० ११०। द्वाराषो। उत्स० न० । तनुके, आव०४०। तनुशरीरे, स्था०४ ग० २ ०।"धुणिया कुलियं च लेबर्व, किसप देहमणासणा । किसिपमान-कृषिपलाल-न० । ७त० ।कर्षणे, “बुसे अणुसंगमविहिंसामेव पब्बए, अणुधम्मो मुणिणा पवेदितो॥" कृशं| याइह किसिपलाझं व " कृषी कर्षणे पलाल बुसंतद्वदिति । भवति एवमनशनादिदेहं कर्शयेत् अपचितमांसशोणितं विद- पश्चा० ५ विव० । ध्यात् । सूत्र. १ श्रु०२ अ०१ उ०।। किसीवल-कृषीबन-त्रि० । कृषिरस्त्यस्य वृत्तित्वेन बलन्, किसमिस-पारसीकशब्दः-साक्षाभेदे, लच्ची जाका किसमिसे दीर्घः । कर्षके कृषिजीविनि, वाच । आचा० । ति व्यवह्रियते, हरीतकीकिसमिसगावावर्जूरमरिचेत्यादि ।। ध०२ आधि। किस्सइत्ता-क्लिशित्वा-अन्य । क्लेशमनुभूयेत्यर्थे, संसारा न्तर्भूत्वेत्यर्थे, सूत्र० १ ० ३ ० २ उ०। किसर-कृशर-पुं० । कृशमल्पमात्र राति। रा-कः । “इत्कृपादो" ।८।१।२८। इति त इन्वम्। प्रा०१ पाद । “तिनतन्दलस-किह-कथम-अव्य० । केन प्रकारेणेत्यर्थे, व्य० ३ ० । नि० म्मिश्रः, कृशरः परिकीर्तितः" इत्युक्त पक्वान्नभेदे, वाच० । च० "से काहे धा किई वा केवञ्चिरेण वा किडं बत्ति" केन वर्णसंयोगनिष्पन्ने वणे, भाचा०१ श्रु० १ ० २२० । या प्रकारेण साक्षात् दर्शनतः श्रवणतो वा । भ.३०२७०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy