SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ (५५५) किरियाणय अभिधानराजेन्द्रः। किरियावाइ (ग्) हिरटेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्नसिके अर्थे अन्यत्प्र- स्वपरभेदाभ्यां नित्यानित्यविकल्पवयेन च कालनियतिस्वमाणान्तरंमृग्यत इति । तथाऽऽमुमिकफमप्राप्स्यर्थिनाऽपितपश्च- भावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिरणादिका क्रियैव कर्तव्या,मानीन्छप्रवचनमप्येवमेव व्यवस्थि- नाम, पते चास्तित्ववादिनोऽभिधीयन्ते । श्यमत्र प्राधनातम् । यत उक्तम्-"चेश्यकुलगणसंघे,पायरियाणं च पबयणसुए अस्ति जीवः स्वतो नित्यःकालतः १, अस्ति जीवः स्वतोऽव । सव्वेसु वि तेण कयं, तवसंजमसुज्जमंतेण"॥१॥ इतश्चैतदे- नित्यः कालतः२, अस्ति जीवः परतो नित्यः कालतः३, मस्ति वमङ्गीकर्तव्यम् यतस्तीर्थकदादिभिः क्रियारहितं ज्ञानमप्य- जीवः परतोऽनित्यः कालतः ४ श्त्येवं नित्येन कालेन चत्वारोनेफलमुक्तम् । उकंच-'सुबहुं पि सुमधीतं, कि काही चरण- दा लब्धाः। एवं नियतिस्वनावश्वरात्मभिरप्येकैकेन बत्वारबविप्पहुणस्स । अंधस्स जहपसित्ता, दीवसतसहस्सकोडी वि।" त्वारो विकल्पा लन्यन्ते। पते च पञ्च चतुष्कका विशतिर्भवति। रशिक्रियापूर्वकक्रियाविकतत्वात्तस्यति भावः। न केवलं कायो. श्यं च जीवपदार्थेन लब्धा । एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशपशमिकाद्शानात क्रिया प्रधाना,किन्तु कायिकादपि यतः सत्य- तिनेदाश्च । ततश्च नवविंशतयः शतमशीत्युत्तरं भवति पिजीवाद्यखिलवस्तुपरिच्छेदके शाने समुसिते न व्युपरत- (१८०)। तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति न परोपाध्यपेक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मोच्छेदः । तद- कया हस्वत्वदीर्घत्वे श्व, नित्यः शाश्वतो न क्वणिकः, पूर्वोत्तरच्छेदावन मोक्कम, चारित्रतो न ज्ञानं प्रधानम, चरणक्रियायां कालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य शिस्युपुनदिकामुणिकफलावाप्तिरित्यत्तः सैव प्रधानभावमनुभव- पत्तिप्रलयकारणम् । उकंच-"कालः पचति भूतानि, कालःसंतीति । प्राचा० १७०९०४ ००। हरते प्रजाः।कालः सुप्तेषु जागर्ति, कालो हि पुरतिक्रमः॥१॥" किरियाणास-क्रियानाश-पुं० । स्वाचारमंशे, विटचेष्टायां च। सचातीन्द्रियो युगपचिरविप्तक्रियाभिव्वापो हिमोष्णवर्षाव्य. "साहूपमणषुषामो, किरियाणासो उ उववाए " पम्चा | वस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रपकमासर्वयनसंवत्सरयुग७विव०। कल्पपल्योपमसारोपमोत्सर्पिण्यवसर्पिणीपुभलपरावर्तातीता नागतवर्तमानसीद्धादिव्यवहाररूपः। द्वितीयधिकल्पेतु कामाकिरिया (य) रय-क्रियारत-त्रि० मिक्काशुद्ध्यप्रतिकर्मताप्रान्तो देवात्मनोऽस्तित्वमभ्युपेयम,किन्त्वनित्योऽसाविति विशेषोऽयपधितायापनामासक्षपणाधनुष्ठानविरते, पञ्चा० ११ विष०।। म्,पूर्वविकल्पात् । तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यकिरियारुइ-क्रियारूचि-स्त्री०। । कर्म० सादर्शनशानचा- ते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते,मन्धेतत्प्रसिदमेव रित्रतपोविनयाधनुष्ठानविषयिण्यां रुची, सम्बकरवभेदे, ध०२ सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदः, यथा माधि। क्रिया सम्यकसंयमानुष्ठानम, तत्र रुचिर्यस्य स क्रि दीर्घत्वापेकया इस्वत्वपरिच्छेदः, इस्वत्वापक्षया च दीर्घत्वस्येयाांचेः । दर्शनार्थभेदे, प्रका। त्येवमेव वाऽनात्मानम, स्तम्भकुम्जादिसमीक्षातस्तद् व्यतिरिक्त क्रियारुचिमाह वस्तुन्यात्मानं बुद्धिःप्रवर्तत इति। अतो यदात्मनःस्वरूपं तत्पदंसनाणचरित्ते, तबविणए सव्वसमिइगुनीसु । रत पवावधार्यते, न स्वत इति।चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः। तथाऽन्ये नियतिरेवात्मनः स्वरूपमवधारबजो किरिया-नावरुई, सो खलु किरियाई नाम ॥ न्ति। का पुनरियं नियतिरिति सच्यते-पदार्थानामवश्यंतवा यदर्शनं च ज्ञानं च चारित्रं च दर्शनशानचारित्रम्। समाहारे द्यथानवने प्रयोजककी नियतिः। उकं च-"प्राप्तव्यो नियतिवद्वन्द्वः, तस्मिन् । तथा तपसि विनवे च, तथा सर्वासु समिति लाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुनो वा। जूतानां पुर्यासमित्यादिषु, सर्वासु च गुप्तिषु मनोगुप्तिप्रभृतिषु यः महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवतिन नाविनोऽस्ति मा. क्रियानावरूचिः । किमुक्तं प्रवति? यस्य जावतो दर्शनाद्याचारा- शः॥१॥" श्यं च मस्करिपरिब्राजकानुसारिणां प्राय इति।भपरे नुष्ठाने रुचिरस्ति, सहलु क्रियारुचिर्नाम । प्रशा०१ पद । उत्त। पुनः स्वजावादेव संसारव्यवस्थामभ्युपयन्तिा का पुनरयं स्वमाकिरियावंत-क्रियावत्-त्रि० । क्रियाऽस्त्यस्य मतुप, मस्य वः। वः। वस्तुनः स्वत एव तथापरिणतिनावः स्वन्नाषः। उकंवक्रियाविशिष्टे, क्रियानिरते, “यः क्रियावान् स पण्डितः" कि "कः कण्टकानां प्रकरोति तैदाय, विचित्रभावं मृगपक्षिणांच। याश्रये कर्तरि च । वाच० । जिनकल्पादितुल्यक्रियाऽभ्या स्वभावतः सर्वमिदं प्रवृत्त, न कामचारोऽस्ति कुतःप्रयत्नः ।। सिनि, अष्ट०११ अष्ट। स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः । किरियावास (ए)-क्रियावादिन-पुं० । क्रियां जीवाजीवा नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ।। दिरोंऽस्तीत्येवं रूपां वदन्ति इति क्रियावादिनः। आस्तिकषु, केनाजितानि नयनानि मृगाङ्गन्नानां, स्था•४ वा०४० सुत्राराक्रियैव परलोकसाधना- कोऽलङकरोति रुचिराङ्गरूहान् मयूरान् । याखमित्येवं वदितुं शीलं येषां ते क्रियावादिनः । दोकान एष कश्चोत्पलेषु दलसनिचयं करोति, क्रियारूपाया मोह इत्येवमन्युपगमपरेषु, सूत्र १ श्रु०६०। को वा दधीत विनयं कुलजेष पुसु॥" कानादिरहितां क्रियामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुं | तथाऽन्येऽजिवधते-समस्तमेज्जीवादि ईश्वरात्प्रसूतम, - शीलवत्सु, सूत्र०२ श्रु० ३ मा कियामात्मसमवायिनी बद- स्मादेव स्वरूपेऽवतिष्ठते । कः पुनरयमीश्वरः१, मणिमाकन्ति तच्छीलाव, न कर्तारमन्तरेण क्रिया पुण्यबन्धादिलक- र्ययोगादीश्वरः। उकंच-"मझो जन्तुरनीशः स्या-दात्मनः णा संभवति तत एवं परिवायताम् । क्रियात्मसमवायिनी. सुखदुःखयो। ईश्वरप्रेरितो गच्छेत, श्वनं चा स्वर्गमेव वा ॥१॥ त्यभ्युपगमपरेषु, नं० । ध० । तेषां च १८० भेदार-" असि- तथाऽन्ये प्रवते-म जीवादयः पदार्थाः कालादिज्यः स्वरूप यसयं किरियाणं" सूत्र १ भु० ११ । तत्र जीवा- प्रतिपद्यन्ते, किं तात्मनः । कः पुनरयमात्मा, प्रात्माऽबैतजीवाश्रबन्धपुण्यपापसंवरनिर्जरामोक्षाच्या नव पदार्थाः ।। बादिनां विश्वपरिणतिरूप आत्मा । उकंच-"एक पर हि भूता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy