SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ किरिया हाकर्मबन्धदेति सुपायादमायाभ्यां पृथगुपातम] [मिच्छा दंसणसणं ति ] मिथ्यादर्शनं मिथ्यात्वं तदेव शल्यम्, तेन । (अट्ठारस पर दंडगा इति पते अनन्तरोत शिताः सर्वाष्टादश दण्डका भवन्ति प्राणातिपाता दीनां पापस्थानानामष्टादशत्वात् । तदेवमष्टादशपापस्थानान्यचित्य जीवन कियाऽक्रियाविषयोपदर्शिता | [६] साम्यतं साम्येवाहित्य जीवानामेकपपृथक्वाय कर्मबन्धत्यमुदवराह- (३६) अभिधानराजेन्द्रः | जीवे णं जंते! पाणावाएवं कति कम्पपगडीओ नं. घ‍ || गोमा ! सत्तविहबंधए वा अडविद्वबंध वा, एवं शेर नाव बेमाथिए । जीवा णं भेते पाणाइवाणं कति कम्मबंधंति ?। गोयमा ! सत्तविहबंधगा वि विबंधना । रयाणं भंते! पाणावाएणं कति कम्पपी बंधंति । गोयमा ! सव्वे वि ताव होज्ज सबंधा अहवा सत्तविधगा य विहबंधप य, अहवा सत्तविहबंधगाय, अविबंधगा य । रवं असुरकुमारावि जाव oियकुमारा । पुढविश्वाउते वाडवणस्काया व एए सच्चे वि जहा ओहिया जीवा सेसा जहा रइया । एवं एए जीवा एगिंदियवज्जा तिन्नि भंगा सम्बस्य नाशियन चि जाब मिच्छादंसणसणं । एवं एगमपोहत्तिया बत्तीसं दंगा होति | " जीवे णं भंते!" इत्यादि सुगमम्, नवरं सप्तविधबन्धकत्वमा युर्बन्धविरहकाले श्रायुर्बन्धकाले चाष्टविधबन्धकत्वं पृथक्त्वचिन्तायां सामान्यतो जीवपदे सप्तविधबन्धका अष्टविधबन्धका सदैव बहुत्वेन लभ्यन्ते तत उभयत्रापि बहुवचनमित्येवं रूप एक एव बन्धभङ्गः । नैरयिकसुत्रे सप्तविधबन्धका अवस्थिताए, दिसापरिणाम बन मां सप्तविधषन्धकत्वस्यावश्यंभावित्वात् । ततो यदा एकोयष्टविधबन्धको न लभ्यते तदैष नङ्गः । सर्वेऽपि तावद्भवेयुः सप्तषन्धका इति यदा पुनरेकोऽि पाः सर्वे सप्तविधबन्धकास्तदा द्वितायो भङ्गः सप्तविधव धकाध अष्टविधबन्धकाश्च । यदा त्वष्टविधबन्धका अपि बहवो सज्यन्ते तदानयगत बहुवचनरूपस्तुतयो] भङ्गः सप्तविधव काश्च अष्टविधबन्धकाश्च । एवं भङ्गत्रयेणा सुरकुमारादयोऽपि तावद् वक्तव्या यावत् स्तनितकुमाराः पृथिव्यप्तेजोवावनस्पतिकायिकाः । यथा सामान्यतो जीवा उक्तास्तथा वक्तम्या उभयत्रापि बहुवचनेनैक एव भङ्गो वक्तव्य इति भावः, पृथिव्यादीनां हिंसापरिणामपरिणतानां प्रत्येकं सप्तविश्वबन्धकानामष्टविधवन्धकानां च सदैव बदुत्वेन लभ्यमानत्वात् शेषा त्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्यन्यन्तरज्योतिष्कवैमानिका यथा नैरयिका भङ्गत्रिकेणोक्तास्तथा वक्तव्याः । यथा च प्राणातिपालकत्व पृथक्वाभ्यां जो दयमकायुक्तायं सर्वपापस्थानरपि प्रत्येकं ही ही इसकी तथा बाद"जय मिष्ठा दसणसणं ।” सर्व समचया कियन्तो दधकका जवन्तीति चेत्, आइएमोतिया प्रती दंगा होत शानां द्वय गुणने पद Jain Education International - किरिया (७) ज्ञानावरणीयादि कर्म बध्नन् जीवः कतिभिः क्रियाभिः समापयतीतिमाश्रित्याह जीचे णं भंते ! नाणावर शिवं कम्मं बंधमाले कति किरिए । गोयमा ! सिय तिकिरिए सिय चनकिरिए मिय पंचकरिए जाप माहिए। जीवा ते नाणावरणि ज्जं कम्मं बंधमाणा कति किरिया ? । गोयमा ! तिकिरिया वि च किरिया वि पंचकिरिया वि, एवं ऐरल्या जाव वेमाणिया । एवं दरिसणावरणीयं वैयथितं मोहनि आउ यं नाम गो अंतराश्यं च अनि कम्मपगमी ओ नाबियन्त्राओ एगत्तपोहत्तिया सोलस दंडगा भवंति । "जीवाणं भंते!" इत्यादि । अथ को ऽस्य सूत्रस्यापि सम्बन्धः । उच्यते- प्रागुकं जीवप्राणातिपातेन सप्तविधमष्टविधं या क मैं बध्नाति स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बघ्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते । अपिचकार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणातिपातास्यस्य निवृतिने उपदान्यविशेषोऽपीतिअ-"तिसृभिः चतरथ - हिंसा समाप्यते क्रम शः । यथोऽस्य विशिष्ट स्पा- योगप्रविसाम्यं वा " इति । तदेव प्राणातिपातस्य निवृत्तिभेदं दर्शयति- "सिय तिकिरिये " इत्यादि चिकाचियः कदाचि यः तत्र विक्रियता कायिकारी क्रियानि कार्यिकी नाम हस्तपादादिव्यापारणम् अधिक रणिकी-खड्गादिप्रगुणीकरणम् । प्रादेषिकी मारयाम्येनमित्य नमनन्तंप्रधारणमिति तुष्यता काविषयाधिकरणकीमापिकीपारितानिकीभिः परितापनिक नाम खङ्गादिघानपीमाकरणम, पता यहा प्राणातिपात क्रियाऽपि पञ्चमी भवति प्राणातिपालकिया जीविताद्वापरोपकम् । एवं नैरयिकादारभ्य चतुर्विंशतिदएडकक्रमेण तावद्वक्तव्यं यावद्वैमानिसूत्रम् सूत्रपाठ स्पेयम्"रश्या नंते नाव कम् बंधये कह कर पद्म" इत्यादि । रा एक उक्तः । सम्प्रति बहुत्वेनाद-" जीवा णं भंते!" इत्यादि सूत्रं सुगमम् प्रदाना गीतम जीवाकिया मि आप किमु भारी जीया ज्ञानावरणीयं कर्मबन्तः सदैव बच किया अपि चतुकिया अपि पक्रिया अि लभ्यन्ते इत्येक एव नङ्गः । यथा च सामान्यतो जीवपदे ऽभङ्गकं तथा नैरयिकादिषु चतुर्विंशतो स्वस्थानेषु प्रत्येकमजङ्गकं अष्टव्यम्, नैरयिकादीनामपि ज्ञानावरणीयं कर्म बनतां सदैव त्रिक्रियाणामपि चतुष्याणामपि पञ्चक्रियाणामपि च बहुन लभ्यमानत्वात् । यथा च ज्ञानावरणीयं कर्माधिकृत्य एकत्वपृथक्त्वाभ्यां यो दमकालुली तथा दर्शनावरणीयादीन्यपि क मण्यधिकृत्य प्रत्येकं द्वौ द्वौ दएडको वक्तव्यौ । तत एवं सति सर्वसंख्या षोडश दण्डकाः ॥ जीवे णं जंते ! जीवातो कइ किरिए । गोयमा ! सिय विकिरिए सिय च किरिए सिय पंचाकरिए सिय अकिरिए || For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy