SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ किरिया साम्यकपक्रियाबोधकत्वम्। किच-कमिकावयवानामेकदा सत्ये पत्रिकाले वर्तमानत्यचद्वारा अ पापचिनोरमेदापात् भूतभविष्यत्वव्यवहारस्तु सर्वेषा मवयवानां नूनमविध्यत्ययोरेव न तु यत्किञ्चिािम्पतितत्वादाक्यपदीये ( ५३२) अभिधानराजेन्द्रः । " गुणनूतैरवयवैः समूहः श्रमजन्मनाम् । प्रदिपतिपदिश्यते ॥१॥ इति । श्रस्यार्थः क्रमिकतत्तदूव्यापारं प्रति गुणनुतैर्गुणभावेन नासमारवयातः मुख्य प्रकल्पितोऽमेदो यस्मिन् तपः *मजन्मनां व्यापाराणां समूहः क्रियेति । अत्र क्षणनश्वराणां व्यापाराणां मेलनास्वियु तथा च बुद्धिजन्यसंस्कारद्वारा तेषां मेलनसम्भव इति ज्ञावः । अत एव जाये क्रि या हि नामेयमत्यन्तापरिदृष्टा पूर्वापरी जूनावयवा न शक्यते पिएडी जूता निदर्शयितुमिति व्यापारसमुदायात्मिकायाः कियाया दर्शनायोग्य त्वोक्त्या तदवयवानां तद्विषयत्वं व्यारकमुखेन दर्शितम् । तस्याश्चाभिषेक बुद्धिविषयतया एकत् हार इत्यपि बोद्ध्यम् । श्रथवाऽनेकव्यापारव्यतिवृत्तिर्जातिरेव क्रियेति सिद्धान्तकल्प आदरणीयः तस्याश्च व्याक्तद्वारेव सायत्वम् । अस्ति च पचित्वादिकं जातिः पचतीत्याद्यनुगतन्यवहारात । तज्जातश्चैक्यादेकत्वव्यवहार इति मन्तव्यम् । तदुवाक्यपदीये "जातिमध्ये किमाहुरनेकल्य किर्तनीम् । असाभ्यां व्यक्तिरूपेण सा साध्येयनिषीयते इति । तव । सर्वत्रैव लाघवाज्जातिशक्ति स्वीकारेण पच्यादिधातूनामपि तत्रै व शक्तिरुचितेति दिक् साच क्रिया धातुयाच्या फलन्यापा भयरूपा, द्विशिष्टरूपा था "फलज्यापारयोः"मयचनात् । व्यवस्थापयिष्यते च मतभेदेन फलव्यापारयोः पृथक्. शक्त्या विशिष्टशक्त्या वा धातुवाच्यता । अत्र फलांशस्य कर्तुरुदेश्यत्वेऽपि प्राधान्यानावात् व्यापारस्यैव प्राधान् मुचितम् । तस्य च साध्यतया कर्मातिरिसकारकाण तत्रैव स्वस्यापारद्वारासाधकत्वेनान्वयः । कर्मणस्तु फल एव क्रियाजन्यफलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः कंच वाक्यपदीये " "प्राधान्यानु क्रिया पूर्वमर्थस्य प्रविभज्यते । साध्वप्रयुकान्यङ्गानि फलं तस्याः प्रयोजकमिति" । Jain Education International अर्थस्य फलस्य तदपेकयेत्यर्थः । प्राधान्यात् विशेष्यत्वात् सायं प्रयुकं तानि साध्यसाधकानि श्रङ्गानि कारकाधीत्यर्थः अत्र फलस्य क्रियाप्रयोजकत्वाभिधान देनेव क्रियायां प्रवृत्तिरित्येवाभिसंधाय तथा सर्वो लोकाखाभीएफल भित्रे साधनापतते लभते च ततस्त सत्फलमुपायसंसाधनेन । पच क्रियाफलं विरादिकमनी पायमानो जनः पाक संसाधनेन फलं लभते । ततश्च फलसाधनतया पाकादेरपीटत्वात् साध्यत्वम् | फलविशिष्टक्रियाया धात्वर्थत्वमते तु विशित्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमिति विशेषः । कारकान्वय स्वेतन्मते पूर्वोक्कदिशाऽवसेयः; एकदेशान्वय स्वीकाराच्च न क कर्मणोऽनम्बयमिति बोध्यम् । तथा चैवरीत्या साध्यत्वेन क्रियांजानता जनेन तस्याः प्राधान्य बुबोधयिषयैवाख्यातान्ततया धातुः प्र युज्यते अन्यथा दन्ततयेति च भावदन्तस्य धातुना साम्यरूपक्रियाऽयबोधनेऽपि तस्याः प्रत्ययार्थसिद्धरूपकिपा विशेषणत्वेन प्राधान्यम्। नावधानातमित्यादिनिय किरिया 1 वचनस्य, प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमिति न्यायस्य च परस्परं विरोधपरिहाराय न्यायस्य मायातातिरिक्तवियत्वव्यवस्थापनम् । हरिणाऽपि धातुभावकृतोः क्रियावत्या विशेषेऽपि धातुना साध्यत्वेन कृता तु सिकत्वेन क्रियाया बोधनमिति व्यवस्थापितम् । यथा-"साध्यत्वेन क्रिया तत्र, धातुरूप निबन्धना । सिद्धावस्तु यस्तस्णः स धादिनिबन्धनः ॥१॥ इति । "पातशब्दे नागाम्यां साध्यसाधना प्रि ता यथा शास्त्रे, स घञादिष्यपि क्रमः ॥९॥ इत्येताभ्यां भागाभ्यां पश्य मृगो धावतीत्यादौ तिङन्ताज्यां साध्यसाधनवर्तितेति । मृगो धावतीत्येतस्य साधनत्वम् अपरस्य साभ्यत्वम्, क्रियाकारकभावेन तयोरन्वयात् । घञर्थक्रियायास्तु इतरक्रियायामेव साधनत्यमिति विवेकः साध्यायश्च सिंक्यानन्यवित्यम द्विपरीतं सिद्धस्यम् । तथा च पापस्थाप्यक्रियायाः सिं क्यान्त्रयित्वेनापरक्रियायां साधनत्वम् । युक्तचैतत् । यत् घञन्तादौ द्विविधक्रियायां ज्ञानम, कारकाणां साध्यक्रियायामेवावयोपगमात् । कृदन्तस्थले कारकविभक्तिप्रयोगस्य सार्वजनी तथा साध्यत्वेन तदुपस्थितायेव कारकान्ययोपपतिः “साध्यस्य साधनाका तिन साधने साध्यं क्रियासाध नोति""साध्यत्वेन निमिष्ठानि, किया परमपेक्ष" इति यामियुको अत एव स्तोकं पाक इत्यादी तातोप साध्यक्रियाफलस्य विशेषणेऽपि द्वितीयानुशासनात् । घञाधुपस्थाय्य किया विशेषणस्य तु विशिष्य तथा प्रथमान्त "दभिहितो नाथो प्रकाश इति जायोकेमि दितः कृता बोधितः, भावो भावना, धात्वर्थस्वरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यधर्मान् लिङ्गसंख्याकारकत्वानि भजते इति यावत् द्रव्यत्वं स्याम्यत्यमेव योग्य तु पृथिव्याद्यात्मकत्वं शापाकादी भावात् । नापि "वस्तूपलकणं यत्र, सर्वनाम प्रयुज्यते । अव्यमित्युच्यते सोऽथों, भेद्यस्वेन विवचितः " ॥ १ ॥ इति पारिभाषिक सर्वनामपरामर्शयो भ्यत्वादिरूपम्, साध्यक्रियाया अपि तथात्वेनाविशेषापतेः, किन्तु प्रधानामात्येष पयतया सम्ययोः पर्यायत्वस्य दर्शनात सत्यभूत्यमेवमिति फलितार्थः। क्रिया न युज्यते इत्यादिना लिङ्गाद्ययोगस्यासत्वलक्षणत्वाभिधा मात, तद्योगस्यैव सवलत्वौचित्यादिति तु तस्य वैयाक मलयादी कियायां शक्तिः याच देशादेशान्तर प्राप्तिदेती सम्म कायम कर्मणि प्रति नये देशा शान्तरप्राप्तिहेतुः क्रियान केनचित् प्रमाणेनावसातुं शक्येसि यम् पूर्वपयाहखपरिणामममुच्चताऽभ्यग्रहणा त्, यथा स्तम्भादावधोजागग्र ढणमत्यज्यत ऊर्ध्वादिभागग्रहणम् | सम्म० १ काण्ड द्रव्यसमवायिनि कर्माख्ये वैशेषिकसंमत पदार्थे, सूत्र० १० १२ श्र० । स्था० । परिस्पन्द, सूत्र० १ ० १२ ० | " णत्थि किरिया अकिरिया वा, शेवं सष्ठं जियेस " क्रिया परिस्पन्दलक्षणा, तद्विपर्यस्ता त्वक्रिया । सूत्र० २ ० १ अ० करणे, कर्मनिबन्धनचेष्टायाम्, प्रशा० २२ पद । श्राव० । (२) तत्र नामस्थापने सुगमत्वादनात् इयादिकां कियां प्रतिपादयितुमाह-दब्बे किरिए एवण, पयोगुवाय करविज्न समुदाणे । इरियावहसंमचो, सम्पत्ते चैव मिच्छते ॥१५७॥ सूत्र०नि० | (दव्वे इत्यादि) तत्र द्रव्ये अव्यविषये या क्रिया एजनता । 'एज' कम्पने, जीवख्याजीवस्य वा कम्पनरूपा चन्तनस्वभावा सा रून्य For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy