SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ एकण। किट्टि माभिधानराजेन्द्रः। किणिय किहि-किट्टि-सी० । एकोतरां वृझिं ध्यावयित्वाऽनन्तगुणही- किडी-किटी-स्त्री० स्थविरभाषिकायाम, १० २३० । शूकरे, नैकैकवर्गणास्थापनेन योगस्याल्पीकरणे,आ०म० द्वि० "अप्यु- पुं०।दे. ना० २ वर्ग। ग्वविसोहीए अणुजागोगुणविभयणं किट्टी" अपूर्वया पिशुख्या-]. अनुभागस्योनस्योनस्य एकोत्तरवृद्धिच्यावनेन हीनस्य हीनत | किडंत-क्रीडत्-त्रि० । अन्तर्भूतकारितार्थत्वात् अन्यान् कीमयरस्य यद् विनजनं सा किट्टिः । किमुक्तं भवति?-पूर्वस्पर्कके ति, भ० १३ श० ६ ००। भ्योऽपूर्वस्पर्द्धकेन्यश्च वर्गणा गृहीत्या तासामनन्तगुणहीनर- किडा-क्रीमा-स्त्री० । क्रीम भावे अः । प्रमोदे, सूत्र० १९०१ सतामापाच वृहदन्तरालतया यद् व्यवस्थानं यथा यासां वर्गणा. ०३०। हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिकायां बहकनामसंकल्पनया अनुभागानां शतं ध्यत्तरं यत्तरमेकोत्तरं चा गमुकारिकायाम, सूत्र०१० Ror "सहस्सं दप्पं रति किउसीत,तासामनुभागानां यथाक्रम पञ्चविंशतिः पञ्चदशकं पञ्च. इंसह जुत्तासणाणि य" उत्त०१६ ०। नि० ० । सारिकमिति ताः किट्टयः। पं० सं० १२ द्वार । कर्म० । चतुरङ्गताद्यायां क्रियायाम,जीत।कीमाप्रधानायां दशायाकिहिघोस-कीर्तिघोष-नास्वनामण्याते विमानभेदे,स०६समा म, 'बाला किडा मंदा' इति दशदशास्वियं द्वितीया । तं०। किहिचा-कीर्तयित्वा-अव्य० । अन्येन्यः उपदिश्येत्यर्थे, कल्प० किडापरिहार-क्रीमापरिहार-पुं० । सर्वातान्दोलकजलकु कुटयुद्धादिवर्जने, दर्श। किट्टिय-कीर्तित-त्रि० । कृतः कीर्तादेशे क्तः ।व्यावर्णिते, सूत्र. किडारतिपत्तिय-क्रीमारतिप्रत्यय-न। कीडायां रतिरामम्दः २७०६०। कथिते, प्रतिपादिते च । सूत्र. २०५०। | क्रीडारतिः,अथवा क्रीमा च रतिश्च क्रीमारती,सा,ते षा,प्रत्य“सत्त सत्त मियाणं भिक्खुपमिमा अहाकप्पं फासिया तीरिया यो निमित्तं यत्र तत्कीडारतिप्रत्ययम् । भ० १३ श०६७०. किष्टिया जाव बाराहिया भव" कीर्तिता नामत इदं चेदं च क्रीडारूपा रतिः,अथवा क्रीडाच खेलनं, रतिश्च निघुवनं क्रीकर्तव्यमस्यां तत्कृतं मयेत्येवमिति । स्था० १० ग०। कीर्तिता डारती, सेब, त एव धा प्रत्ययः कारणं यत्र तत्कीमारतिप्रत्ययपारणकदिनेऽयमय खानिग्रहकविशेषः कृत पासीवस्यां प्रतिमा म्। क्रिडानिमित्तके, "किंपत्तिय णं भंते! असुरकुमारा देवा यां स चाराधित एवाधुना मुत्कलोऽहमिति गुरुसमकं कीर्त- तमुकायं पकति । गोयमा! किडारतिपत्तियं वा"। भ०१४ नात् । स्था०७ ठा० । दशा । प्रा० ०। श०१०। किट्टिया-कीटिका-स्त्री० । साधारणशरीरबादरवनस्पतिकायि-किहि-कट्रि-पुं० । कृप्यते इति कृष्टिः । संजोगाय प्रतिरिक्ते खाने कविशेष, प्रका०१ पद। जी अनन्तजीवविशेषे,भ०७१०२४०।। नीयमाने, “लिंगविवेगं कालं, सविकिढी पवितो" म्य. ३ किट्टिस-किट्टिस-नगखलाशे, अरसांशे, अनु०। सूत्रभेदे, कर्णा- न० । स्थविरे, वृ० १००। भाव० । प्रा० चू० । दीनां यदुद्धरितं किट्टिसं तनिष्पन्न सूत्रमविकिट्टिसम,अथवा पते-किदिय-कितिन-न० वंशमये तापससंबन्धिनि भाजमधिपामेवोर्णादीनां द्विकादिसंयोगनिष्प सूत्रं किसिम, अथवा | शेष. भ०७श उ01 उक्तशेषपश्चादिजीवलोमनिष्पन्न किट्टिसम् । अनु। विशे०। मा० म०। किढिणपडिरूवग-किग्निप्रतिरूपक-०। किठिनं शमयत्ताकिहिसिय-किट्टिसिक-पुं० । नाएमादौ, भ०१२०३३ सामौका पससम्बन्धी भाजनविशेषः, तत्प्रतिरूपके किग्निाकारे वस्तु नि, "पगं मदं प्रायसं किठिणपडिरूवर्ग विउम्बित्ता" म०७ किट्टीकय-किट्टीकृत-त्रि० । इलदणीकृते, प्रव००९ द्वार। | श०एउ०। किट-कृष्ट-त्रि० । रुष कर्मणि क्तः । हसविदारिते, पिं० । नावे | किढिणसंकाइय-किठिनसाङ्गायिक-नाकिठिनं वंशमयस्ता. नाकर्षणे, ततः दृढा० भावे श्मनि । तोराष्टिमन् । पसन्जाजनविशेषः,ततश्च तयोःसाङ्कायिकं भारोवहनयक कि. कृष्टत्वे, कर्षणे, पुं० । वाच । चिनसायिकम । कावटे, 'काबम' इति प्रसिद्धेऽर्थे, भ०११ किमि-किरि-पुं० । स्त्री० । “किरिभेरेरोमः"।।१५।। शए उ०। शति रस्य मः। शूकरे, प्रा०१ पाद । किदिय-किठिक-पुं० । स्थविरे, वृ.१ उ०। कामाकाव्या-काटाकाटका-ला । निमासास्थिसबान्धान | किणं-क्रीणत-वि०किश्चित् क्रयेण गृण्हाति “से किणं किणाउपवेशनादिक्रियासमुत्थे शब्दविशेषे, भ०२ श०१ उ०। | बेमाणे दणं घायमाणे" सूत्र०२ श्रु.१०। किमिकिटियाज्य-किटिकिटिकानूत-त्रिका किटिकिटिकां नूर किण-किण-पुं० । कण गतौ अच् , पृषो० प्रत इस्वम । गुतःप्राप्तो यः स किटिकिटिकानुतः। कशत्वाकुपवेशनादिकियासमये शब्दायमानास्थिके, ज.२ श०१ उ०। कवणे, मांसग्रन्यौ, घर्षणजे चिहेच वाच०। प्राचा०। किडिम-किटिन-पुं०। किरिरिव भाति कृष्णत्वात्। भा-कः। किणण-क्रयण-ज० । मूल्यन ग्रहणे, प्रभ० ५ सम्ब०कार। केशकीटे, सर्पदशमोपलवभेद,म० । समक्ष तन्त्रोक्तं यथा- वा -काया-क्रियेण परं प्राहयति. “से किणं "यत्नाविवृकंपनमुनकपड, तत स्निग्धकृष्णं किटिभंवदन्ति" | किसाबमाणे" स्त्र०२९०११०। वाच । श्युक्तलकणे पुरुकुष्ठविशेष, भ० ७ ०६उ०।। "किरि जंघासु कामं तं रसिवहतिः" निo०१०किणिय-किणिक-पुं० । जुकितजातिभेदे, ये वादित्राणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy