SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ एगाई (३१) एगहक्ष अनिधानराजेन्डः। एगहक्ख-एकधाख्य-त्रि० एकप्रकरकाख्योपेते,। नियबंधुणा वि सदि, तं गच्छं गच्छगुणहीणं । एकवाक्ष-त्रि० एकप्राकरजीवोपेते,“एगे दुक्खे जीवाणं एग-। यत्र च एकाकिनी श्रमणो एकाकिना निजबन्धुनाऽपि सार्क ते."पान्तरे त्येकधैवाख्या संशुकादिळपदेशो यस्य नत्वसंशु- जल्पति अथवा एकाकी साधुरेकाकिन्या निजन्नगिन्याऽपि साई रुसंशुकासंगुरू श्त्यादिकोऽपि व्यपदेशान्तरनिमित्तस्य कषाया जल्पति हेसौम्य ! हे गौतम! तं गच्छ गच्छगुणहीनं जानीहीति देरजावादिति । सनवत्येकधाख्य एकधा अको वा जीवो यस्य शेषः। यतः एकाकिन्याः श्रमायाः निजबन्धुनापि साड़मेकाकिनः स तथेति जीवानां प्राणिनामेकनूत एक श्वात्मोपम इत्यर्थः ॥ साधोर्वा निजलगिन्याऽपि सार्द्ध संदर्शनसंभाषणादिना बहुदोस्था० १०॥ पोत्पत्तिर्भवति कामवृत्तेमलिनत्वात् तथाचोक्तम् "संदसणेण एगहा-एकधा-अव्य० एकप्रकारे-धा- । एकप्रकारे, वाच । पीई १ पीओ२ रओ ३ रईन वीसंनो ४ वीसंभाओ पणम्रो ५ पंचविहवट्टए पिम्म" ||१|| जह जह करेमि नेहें, तह तहनेहोएगाइ-एकादि-त्रि० एक आदिर्यस्याः १ एकत्वसंख्यान्वितमा मि व तुमंमि । तणनमिओमि वलियं, जं पुच्छसि दुष्यलतरो राज्य परान्तिसंख्यायुक्ते, २तत्स्मारके रेखासनिवेशविशेषरूपे सिमित्तिममश्यदसणसंजा-सणेण संदीविउ मयणवराही। अड़े च । वाचा द्वारनगस्थेस्वनामख्याते राष्ट्रकूटे च । "इहव वंजाई गुणरयणे, महइ अणिच्च वि पमायाओ ३ अनिच्छतोऽपि जंबूदीये भारहे वासे सयदुवारे णामं णयरे होत्था"-"तस्स दहति तथा "मात्रा स्वस्त्रा ऽहित्रा वा, न विविक्तासनोभवेत्। णं सयदुवारस्स णयरस्स अदूरसामंते दाहिणपुरछिमे दिसि बलवानिन्द्रियग्रामः परिमतोऽप्यत्र मुह्यति" ॥१॥ इति गाथाभाए विजयवक्षमाणे णामं खेले होत्था” "तस्सणं विजयब उन्दः॥ ग०३ अ०। कमाणखेमे पक्का णामं रहकूमे होत्था' इति" विपा० राष्ट्र एकाकिन्या निम्रन्च्या गृहपतिकुलप्रवेशादिनिषेधो यथा कूटो मामलोपजीवी राजनियोगिक इति । विपा०१०। नो कप्पा निग्गथीए एगाणियाए गाहावश्कुलं पिंमवायफएकाकिन्या निर्ग्रन्थ्या उपाश्रयरकणे दोषाः । एकाकिन्या कु. डियाए निक्खमित्तए वा विपसत्तए वा बहिया वियारनूमि ल्लिकादिकया वतिन्योपाश्रयरकणे दोषमेव दर्शयति । वा विहारजूमि वा निक्खमित्तए वा एवं गामाणुगाम वा जत्य य एगा खुड्डी, एगा तरुणी य रक्खए वसहि । वइज्जत्तए वासावासं वा वत्थए । गोयम तत्थ विहारे, का सुद्धी बंभचेरस्स ।। एवं यावदेकपार्श्वशायिसूत्र तावत् सर्वाएयपि सूत्राण्युद्धापयत्र च साध्वीविहारे एकाकिनी कृतिका एकाकिनी तरुणी यितव्यानि । अथामीषां सूत्राणां संबन्धमाह। वा तु शब्दान्नवदीकिता वैकाकिन्युपाश्रयं रक्कति हे गोतम! तत्र बंभवयरक्खणहाए, अधियारो तु हति ते सत्ता। साध्वीविहारे ब्रह्मचर्यस्य का दिन कापीत्यर्थः " इत्थ वि जो एगपासमायी, विसेसतो संजतीवग्गो॥ दोसा कयाई वसहीए एगा खुड्डी किडिज्जा कोश तं अवहरिजा ब्रह्मव्रतरवणार्थमनन्तरं सूत्रद्वयमुक्तममून्यपि सूत्राणि याववा बलामो वा कोश सेविज्जा इच्चाइ बहु दोसा तरुणो विएगा देकं पार्श्वशायिसूत्र तावत्सर्वाएयपि अधिकाराणि तस्यैव ब्रह्मगिणी मोहोदएण फलादिणा च तत्थ सेधिज्जा पगागिणिं वा तं व्रतस्य रकणार्थमभिधीयन्ते (विसेसओ संजई वमोति)पतेषु द?ण तरुणा समागच्छतिहासाश्य कुब्वंति अंगे वा लम्गंति तो सूत्रेषुकिंचिन्निर्ग्रन्थानामपि संभवति।तथा एकाकी सूत्रं परं विउडाहो भवति । तं फासाओ वा मोहोदो भवति सील भंजि- शेषतः संयतीवर्गमधिकृत्यामूनि सर्वाण्यपि इष्टव्यानि । अनेन ज वा गम्भो वा भवेज तं च जश् गावे महादोसा भवश् अह संबन्धेनायातानाममीषां प्रथमसूत्रस्य नवेद व्याख्या न कल्पते । बट्टा तो पवयणे महा उडाहो भवति । अहवा पुचकी नियं स निर्ग्रन्ध्या एकाकिन्या गृह पतिकुलं पिएमपातप्रतिझ्या निमितुं मरमाणी वासाइयं वा दट्टण गच्चं मुत्तूण एगागिणी तरुणी सा- प्रवेष्टुं वा बहिर्विचारभूमौ विहारभूमी वा निष्कमितुं वा प्रवेहुणी गछिज्जा एवमा बहुदोसा एवं नवदिक्खियाए वि एगा- ष्टुं वा प्रामानुग्रामं वा व्रजितुं वर्षावासंवा वस्तुमिति सूत्रार्थः । गिणीप एगागिसेहसा हुव्वदोसा नायव्वेति गाथाच्छन्दः १०७। संप्रति नियुक्तिविस्तरः।। अथैकाकिन्या वतिन्या रात्री वसतेबहिर्गमने निर्मादत्वमाद । एगागी वच्चती अप्पा, तमहं वत्ता परिच्चत्ता। जत्य य उवस्मयाओ, बाहिं गच्छे हत्थमित्तं पि। लहुगुरु लहुगा गुरुगा, भिक्खवियारे वसहिगामे ।। एगा रत्ति समणी, का मेरा तत्य गच्छसि ।। एकाकिनी निर्ग्रन्थी यदि भिकादौ व्रजति तत प्रारमा महानयत्र च गणे उपाधयादहिरेकाकिनी 'रतिति' सप्तम्या द्वि- तानि च तया परित्यक्तानि भवन्ति स्तेनाद्युपध्वः संभवेत् अतो तीयेति सूत्रेण सप्तमीस्थाने द्वितीयाविधानात् रात्रौ श्रमणीसा- निकायामेकाकिन्या गच्छन्त्या लघुमासा बहिर्विचारनूमी गच्चध्वी द्विहस्तमात्रमपि नूमि गच्छेत् तत्र गच्छे गच्छस्य का म- त्या गुरुमासा ऋतुबके वर्षावासे या वसति एकाकिनी गृहाति यादा। अथवा कचिदू द्वितीयादेरिति प्राकृतसूत्रेणात्र सप्तम्यर्थे षष्ठी चतुर्लघु ग्रामानुग्राममेकाकिनी व्रजति चतुर्गुरु । दमेव शेषित ततस्तत्र गच्छे का मर्यादा न काचिदपीत्यर्थः । “श्थविदोसा. प्रायश्चित्तमुक्तम् । अथ विशषितमाह। कया परदारसेवकारयणीए एगागिणि समाणि दट्टण हरिज्जा __मासादीया गुरुगा, येरी खुड्डी विमजिकमतरुणीणं । चहाहं वा करजा पच्नं वा रायाई नममाणो संकिज्जा का पसा तवकालविसिट्टा वा, चनसं विचनबहमासाई ।। चोरा वा अवहरंति पत्थाश्यं वा गिएहति । अहवा कयाई गुरु स्थविराया एकाकिन्या निकादौ व्रजन्त्या मासरघु कुल्लिकाणीए फरसचोयणं संभरमाणी पुब्बकीलिय वा रयणीए विसेसं या मासगुरु विमध्यमायाश्चतुर्बधु तरुण्याश्चतुर्गुरु । अथवा स्थनसभरमाणी पगागिणीगच्छिज्जा या बहुदोसात्ति" ॥१०८ ॥ विरा यद्येकाकिनी भिक्कां याति ततो मासयघु तपसा कालेन अथैकाकिश्रमणाधिकारादेवेदमाह ।। च लघुकं बहिर्विचारनूमौ विहारनूमौ वा याति मासलघु कालेजत्थ य एगा समणी, एगो समणो य जंपए सोम। | न गुरुकं च मतिं गृह्णाति मासलघु । तपसा गुरुकं ग्रामानुग्राम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy