SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ( ५२४ ) अभिधानराजेन्द्रः | किश्कम्म जं किंचि मिच्चाए मणदुक्कमाए वयदुक्कमाए कायदुक्ककार कोहार मानाए मायाए सो जाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माक्कमणाए आसायलाए जो मे अध्यारो को तरस खमासमको पक्कियामि निंदामि गरिहामि अप्पा बोसिरामि ॥ Jain Education International किइकम्म ति। पुनराह विनेयः यात्रा तपोनियमादिक्षणा कायिको मिकभावलचणा उत्सति भवताम् अन्तरे गुरुगतियुष्माकमपि वर्तते । मम तावत्सर्पते, भवतोऽप्युत्सर्पत इत्यथेः । पुनरप्याद विनेयः पापनीयं चद्रिद्रो माहिना प्रकारेण जयतां शरीरमिति! गम्यते । अत्रान्तरे गुरुराह एवं श्रमं यापनीयमित्यर्थः । पुनराह विनेयः - कमयामि मर्षयामि । कमाश्रमणेति पूर्ववत् । दिवसेन निर्वृत्तो देवसिकस्तं व्यतिक्रममपराधम् दैवर्णिकापणार्थम अस्य व्याख्याणं चेदम। 'संहिता चेत्यादिताखति पदोच्चारणं संहिता | साच" इच्छामि खमासमणो ! वंदिउं जायशिक्षा मिस्सिडीआर सि" इत्येवं सूत्रोचारणरूपा अधुना पदविभागः इच्छाकमाश्रमण ! बन्दितुं यापनीया मे धिक्या अनुजानीत मम मिताचा नैवेधिका कार्य कायसंस्पर्शः कमणीयः भयमः अपक्लान्तानां बहुन भ बतां दिवसो व्यतिक्रान्तः, यात्रा भवतां यापनीयं च भवतां क्षमयामि क्षमाश्रमण ! देवसिकव्यतिक्रमम, धायशिक्या प्रतिक्रमामि, कमाश्रमणानां देवसिक्या अशातनया त्रयत्रिंशदन्यतरया यत्किञ्चिम्मिश्यया मनोदुष्कृतया वाग्दुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया श्राशातनया यो मया प्रतीचारः कृतः तस्य क्षमाश्रमण ! प्रतिक्रमामि निन्दामगर्दा आरमानं व्युत्सृजामि पतार्थान्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थ पदवियथासंभवं प्रतिपाद्यते तत्र 'इषु' इच्छायामित्यस्योत्तमपुरुषैकवचनान्तस्य इच्वामीति भवति । 'कमू' सहने इत्यस्य श्रप्रत्ययान्तस्य कुमा। 'श्रमु' तपसि खेदे च, अस्य कर्त्तरि ल्युट् । श्राम्यत्यसाविति भ्रमणः । कुमाप्रधानः भ्रमणः कमाश्रमणः, तस्यामन्त्रणम् । वन्दे स्तुमुन् प्रत्ययान्तस्य वदितुम । ' या ' प्रापणे श्रस्य एयन्तस्य पुक् कर्त्तयनीयः, यापयतीति यापनीया, तया । 'विधु 'गत्यामस्य निपूर्वस्य घत्रि निषेधनं निषेधः, निषेधेन निर्वृत्ता नैषेोधिका । प्राकृतशैल्या बा दरवाला नैवेधन्युच्यते एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पश्या वक्तव्यः विनेया संमोहार्थे तु न भ्रूमः । श्रयं प्रकृतसूश्रार्थः श्रवग्रहाद् बहिः स्थितो विनेयोऽर्द्धावनतकायः करद्वयगृहीतरजोहरण बनायो माहाभिलाया है कमाश्रमण ! वदितुं नमस्क, नवन्तमिति गम्यते यापनीयया यावत्शक्त्या नैवेधिक्या प्राणातिपातादिनिवृत्तया तथा शरीरेणेत्यर्थः । अत्रान्तरे गुपादियुक्तः त्रिविधेनेतिनजति ततः शिष्यः संक्षेपयन्दनं करोति, व्यापादिविकलस्तु 66 छन्देणं ति भणति " । ततो विनेयस्तत्रस्य एवमाहअनुजानीत अनुकां प्रयच्छत, ममेध्यात्मनिर्देशिकम् । मितआलापतिमिताग्रहस्तं चतुर्दिविचास्यात्मप्रमाणं क्षेत्रमवमहस्तमनुहां विहाय प्रवेषु न कल्पते। ततो गुरुप्रणति - अनुजानामि । ततः शिष्यो नैवेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तज्ञलाई चकराभ्यां संस्पृशन्निदं भणति - अधस्तात् कायः अधः कायः पादलक्षणः, तमधः कार्य प्रतिकायेन निजदेहेन संस्पर्शः कायसंस्पर्शः, तं करोम्येतश्चानुजानीत, तथा कमणीयः, सह्यो भवताम् । अधुना क्रमः देानिरूपः तथा अन्य स्तोमोते झास्तास्तेषामपक्रान्तानां बहु च तत् शुभं च बहुते दु इमेन, प्रभूतसुखेनेत्यर्थः प्रवतां दिवसो व्यतिक्रान्तः पुष्माक महतमित्यर्थः । अत्रान्तरे गुरुतयेति बधा न्तरे गुरुतिसमपि कामयामि देवसिकं व्यतिक्रमं प्रमादमित्यर्थः । ततो विका प्रतिक्रमणाण प्रायधिनस्थानं शोधयन् अत्रान्तरे कर तयोत्थायाऽवग्रहानिर्गच्छन्गथा यो व्यवस्थितस्तया क्रियया प्रदर्शयत्यादिकं कसूर्य भगति धरकरणात आवश्यकतया आवाद्वारे तया यदसानुष्ठितं तस्य प्रतिक्रमामि निवर्तयामीत्यर्थः क्षयं सामान्येनानिधाय विशेषेण प्रणति क्षमाश्रमणानां व्यावर्णित स्वरूपायां संबन्धिन्या यया दिवसेन ि शातना तया, किं विशिष्टया ?, त्रयस्त्रिंशदन्यतरया। आशातनाश्च यथा दशासु तथा द्रष्टव्याः । श्रचैव वाऽनन्तराध्ययने तथा द्रष्टव्या - " ताश्रो पुरा तेत्तीस पि श्रसायणाश्र इमासु चनसु मूल्झालायणासु समोयरंति । तं जहा- दव्वासाया दव्वासायणाराइणिपण समं भुंजतो मणुनं असणं पाणं अजति एयसंचारमादिसुवि सासायणा आसनं गंता भवति राइणियस्स । काला सायणा राओ वा वियाले वा वाहरमाणस्स तुसिणीए चिट्ठा। भा वासायणा आयरियं तुमं तुमं ति बत्ता भवति । एवं तेती संपि सुदव्यादिसु समयमायात्कि दाश्रित्य मिथ्यया, मनसा दुष्कृता मनोदुष्कृता, तया, प्रद्वेषनिमितयेत्यर्थः । वाग्दुष्कृतया असाधुवचननिमित्तया, कायदुष्कृतया आसन्नगमनादि निमित्तया, क्रोधयेति क्रोधवत्येति प्राप्ते देश कृतिगणत्वात् अत्ययान्तस्याको फोधा गतया, मानया मानानुगतया, मायया मायानुगतया, लोभया सोमानुगतया । अयं भावार्थ:-को धानुगरोन या काचिद्विनयभ्रंशादिलक्षणा प्रशातना कृता तयेतिः एवं दैवसिकी भ हिता अधुमेह भवान्यभयगतातीतानागतकाल संग्रहार्थमादसर्वकालेनातीतादिना निर्वृता सार्वकालिकी, तथा । सर्वे एय मिथ्योपचाराः मातृस्थानमा क्रियाविशेषा यस्यामिति समासः, तया, सर्वधर्म्मा अष्टौ प्रवचनमातरः तासामतिक्रमणं लङ्घनं यस्याः सा सर्वधर्मातिक्रमणा तथा एवंनूतया आशातनया इति निगमयति, यो मयाऽतिचारः अपराधः कृतो निर्वर्तितः, तस्यातिचारस्य हे क्षमाश्रमण ! युष्मतसाक्षिकं प्रतिक्रम्य पुनः करणतया निर्वर्तयामीत्यर्थः । तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन नवोमेन चेतसा तथा महात्मानं धात्साचिकं युत्सृजाम्यानं टककारिणम | तदनुमतिस्यायेन सामायिकानुसारेण च निन्दादिपदार्थो म्यक्ण वक्तव्यः । एवं कामयित्वा पुनस्तत्रस्थ वाकयनतकायः एवं भणतिष्ठामि क्षमासमणो!" - स्यादि सबै म्यमित्येवम नवरमयं विशेष:-" बायोम मासमणो!" इत्यादि सर्व सूमावशिषयावर त्याद पतित एच भणति । शिष्यासंमोहाचं सूत्र स्पर्शिकगाथां स्वस्थाने For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy