SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ (५१७) किइकम्म अभिधानगजेन्सः । किइकम्म सान नवति, तीर्थकराधविराधनाद्वारेण निर्गुणत्वात् तेषामिति। अमेझे पमिया, गाहामि ति अमेऊ दटुण मुक्का, सो चीयत इति कायः देहा,तस्य क्लेशः अवनामादि लक्षणः कायक्ले- य चपरहिं विणा धिति न लभर, तहा वि छाणदोसेण मुक्का । शः, तं कायक्लेशम,स एवमेव मुधैव, करोति निर्वयति । तथा| एवं चपयमाझाथाएीया साहू, अमेज्कथाणिया पासक्रियत इति कर्म झानावरणीयादिलक्षणं,तस्य बन्धो विशिष्टरच स्थादो, जा विसुको तेहि समं मिति संवतति वा सो वि नया श्रात्मनि स्थापनं,तेन वाऽऽन्मनो बन्धः स्वस्वरूपतिरस्करण परिहरगिजो"। लकणः कर्मबन्धः, कर्मबन्धं करोति वर्तते । चशब्दादाझाभला अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाहदींश्च दोपानवाप्नुते । कथम?,नगवत्प्रतिक्रुटबन्दन आज्ञानङ्गः,तं पकणकुले वसंतो, सनणीपारो वि गरहिरो होइ । दृष्ट्वाऽन्येऽपि वन्दन्ति इत्यनवम्था, तान्वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम, कायक्लेशतो देवताच्यो वाऽऽत्मविराधना, तद्वन्दनेन इय गरहिया सुविहिआ, मजिक वसंता कुसीलाणं ॥३॥ तत्कृतासंयमानुमोदनात् संयमविराधनति गाथार्थः ॥ ३१॥ पक्कणकुचं गतिकुवं तस्मिन् पक्कणकुठे बसन् पारं गतवा निति पारगः शकुन्याः पारगः शकुनीपारगः, असावपि एवं तावत् पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं गर्डितो निन्द्यो भवति । शकुनीशब्देन चतुर्दशनिद्यापार्श्वस्थादीनामेव गुणाधिकवन्दनप्रतिषेधमकुर्वताम स्थानानि परिगृह्यन्ते-" अङ्गानि चतुरो घेदान् , मीमांपायान प्रदर्शयन्नाह-- सां न्यायविस्तरम् । पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुजे बंजचेरनट्ठा, पाए उडेति बंजयारीणं । देश" ॥ तत्राङ्गानि षट् । तद्यथा-शिक्का,व्याकरणं,कल्पः,छन्दो, ते ढुंति कुंटमंटा, वोही अ सुबहा तेसिं ॥३।। निरुक्तं, ज्योतिषमिति । (श्यत्ति ) एवं गर्दिताः साधवो मध्ये ये पार्श्वस्थादयः भ्रष्ब्रह्मचर्याः,अपगतब्रह्मचर्या इत्यर्थः । ब्रह्म वसन्तः कुशीलानां पार्श्वस्थादीनाम् । अत्र कथानकम-" एगचर्यशब्दो मैथुनविरतिवाचकः, तथौघतः संयमवाचकश्च । स्स धिजाइयम्स पंच पुत्ता सउणीवारगा,तत्थेगो मरुगो एगाप [पाए उति बंजयारीणं ति] पादावभिमानतो व्यवस्थापयन्ति दासीए संलग्गो, सा मज पियति, इमो य । तीए भन्नामह्मचारिणां वन्दमानानामिति , तद्वन्दननिषेधनं न कुर्वन्ती- जइ तुमं पीयर ताहे सोहणरत्ती होजा, श्यरहा विसरिसो त्यर्थः । ते तपातकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य संजोगो त्तिा एवं सा बहुसो नणंतीए पाइयो, सो पढम पच्छन्नं यथाकथञ्चिकच्छेण मानुषत्वमासादयन्ति, तदापि नवन्ति को. पियति, पच्छा पयमं पिइ उमाढत्तो। पच्छा अतिप्पसंगणं मंसासेवी एटमएटाः, बोधिश्च जिनशासनावबोधवक्षणा सकलदुःखविये संवुत्तो । पक्कहिं सह लोनमाढत्तो । तेहिं चेव सह खाति, कभूता सुदुर्बभा, तेषां सकृत्प्राप्तौ सत्यामप्यनन्तसंसारत्वादि पिवति,संवसतिय। पच्छापिनणा सयणेण य सब्ववज्जो अप्पव. ति गाथार्थः ॥ ३२॥ सो को, अन्चया सो पमिलग्गो वितिभो । सो वि भायासि णेहेणं तं कुमि पविसिकण पुच्छति,देति य से किंचि । सो पिउ. तथा णा उवयंभिऊण निच्ढो। ततिओ वाहिरपाडए वीयं पुच्चति, सुदुतरं नासंती, अप्पाणं जे चरित्तपन्न। विसज्जति ले किचि । सो वि निच्चूढो। चउत्थो परंपरपण देगुरुजण बंदावंती, सुस्समण जहुत्तकारिं च ॥ ३३ ॥ वावेति, सो वि निन्छूढो । पंचमो गंध पिनेच्छति, तेण मरुएण [सुतरं ति] सुतरां नाशयन्त्यात्मानं सन्मार्गात्,को,ये चारि. करणं चमिऊण सब्यस्स घरस्स सोसामी को । इयरे चत्ता. त्रात् प्राग्निरूपितशब्दार्थात्प्रकषेण दृष्टः अपेताः सन्तः, गु रिवि वाहिरा कया, लोगगरहिया य जाया । एस दिटुंतो । रुजनं गुणस्थसाधुवर्ग, वन्दयन्ति कृतिकर्म कारयन्ति । उवणो सो श्मो-जारिसा पक्कणा तारिसा पासिस्थादी, किंनूतं गुरुजनम् ?, शोजनाः श्रमणा यस्मिन् स शुभ्रमणस्तम् । जारिसो धिज्जाश्रो तारिसो आयरिओ, जारिसा पुत्ता तारि. अनुस्वारलोपोऽत्र इष्टव्यः । तथा यथोक्तं क्रियाकलापं कर्तुं सा साह, जहा ते निच्छूढा, एवं निच्छुभंतो कुसीलसंसगि करें। शीलमस्येति यथोक्तकारी,तं यथोक्तकारिण चेति गाथार्थः॥३३॥ ता गरहिया य पवयणे नवंति । जो पुण परिहरति सो पुजो (११) एवं वन्दकवन्द्यदोषसंभवात्पार्श्वस्थादयो न बन्दनीयाः, सातीअपजवसियं निव्वाणं पायेति । एवं संसग्गी विणासीया तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति कुसीओहिं। उक्तं च-"जो जारिसेण मेत्ति, करति अचिरेण तारितेऽपि न वन्दनीयाः, किमित्यत आद सो हो। कुसुमहि सह वसंता,तिमा वि तम्गंधिया होति"॥१॥ अमुटाणे पडिआ, चंपगमाला न कीरई सीसे । मरुयत्ति दिटुंतो गमो " पासत्थाईठाण, पवट्टमाणा तह असुज्झा ॥ ३४॥ पार्श्वस्थादिसंसर्गदोषादवन्दनीयाःसाधवोऽप्युक्ताः,तबाह चो. दकः कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः?,तथा चाहयथा अशुचिस्थाने पतिता विप्रधानस्थाने पतिता, चम्पकमाला स्वरूपतः शोभनाऽपि सती अशुचिस्थानसंसर्गाद् न कि सुचिरं पि अत्थमाणो, वेरुनिश्रो कायमणिअनम्मीसो । यते शिरसि, पार्श्वस्थादिस्थानेषु प्रवर्त्तमानाः साधवः तथा न नवे कायनावं, पाहन्नगुणेण निअएण ॥३६॥ अपूज्या अवन्दनीयाः। पार्श्वस्थादीनां स्थानानि वसतिनिर्ग- सुचिरमपि प्रभूतमपि कावं तिष्ठन् वैडूर्यो मणिविशेषः मननूम्यादीनि परिगृह्यन्ते । अन्ये तु शय्यातरपिएमाद्युपभोग- काचाच ते मणयश्च काचमणयः । कुत्सिताः काचमणयः बकणानि व्याचक्तते । तत्संसर्गात्पार्श्वस्थादयो भवन्ति, नचै- काचमाणकाः । तैरुत्प्राचल्येन मिश्रः काचमणिकोन्मिश्रः, तानि सुष्टु घटन्ते, तेषामपि तद्भावापत्तेः । चम्पकमालोदाहर- नापैति न याति काचभावं काचधर्म प्राधान्यगुणन विणोपनयस्य च लभ्यम् घटमानत्वादिति । तत्र कथानकम्- मलगुणेन निजेनात्मायेन । एवं सुसाधुरणि पार्श्वस्थादिभिः " एगो चंपगफ्निो कुमारी चंपयमालाए सिरे कयाए सार्द्ध संवसन्नपि शीलगुणनात्मीयम न पावस्थादिनावमुपैत्ययं आसगओ वञ्चति । श्रासेण उद्धृतस्स सा चपकमाला । भावार्थ इतिगाथार्थः॥ ३६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy