SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ किश्कम्म असे तत्य नवे जति एवं रखखए निवन् । अस्संजयात्रि एवं अणं असे रक्खति ॥ नयनका ये अभिनेति भने परस्याभिप्राय इति वाक्यशेषः यद्येवं मिशः पुखाकादिरन्यार्यादिकमन्येन स्कन्धावारादिना कृत्वा रक्षति, एकस्य विनाशेनापरं पालयतीति भावः । तत एवमसंयता गृहस्था अप्यन्यमन्येन रक्वन्त्येव, अतो न कश्चिदसंयतानां संयतानां च प्रतिविशेषः । एवं परेणोक्ते सुरिराह (५१४) अभिधान राजेन्द्रः / 9 हु न ते संगम, पालिति असंत्रता अजतभावा । अच्छितिजा, पािित जतं । जतिजणं तु ॥ हुनेवतायतनावस्थितान् गृहस्थान संयम हेतोः पालयन्ति, किंतु स्वात्मनो जीविकादिनिमित्तं, ये तु यनयतथा स्वातिषाणानामात्मनो म्योपकारद्वारे संयमस्वपतिजन पात विशेष सापून ति किञ्च कुणइ वयं धरण ओो, धणस्स धाणितो छ आगमं खानं । इय संजमस्त त्रिवतो, तस्सेवट्टा ए दोसाय ॥ यथा धनिको वाणिज्यं कुर्वद्यागमं लाभ हात्या घननोईयोपार्जनार्थ शुक्तकर्मकरवृत्तिनाटकादिप्रदानेन धनस्य व्ययं करोति । ( इत्ति) एवं पुलाकादेर्मूलगुणप्रतिसेवनां कुर्वाणस्य यः कोऽपि संयमस्य व्ययः स तस्यैव संयमस्यार्थाय विधीयमानो न दोषाय संजायते; ततः पुष्टालम्बनसहितो मूलगुणप्र विशुद्ध इति स्थितम प्रधान या प्रतिसेवते ततः संसारोपनिपातमासादयति । Jain Education International तथा चात्र दृष्टान्तमाह- तुच्छममाणो पतति निरालम्बनो यग्गम्पि सायं निरालंबे, ग्रह दितो सितो ॥ लग्नं 1 यते तद्ाद्विधामपु कुशवल्कलादि पुष्टं बलिष्ठं तथाविधकठोरवल्ल्यादि । एवं भाबालम्बनमपि पुटपुटभेदाद्विषा एवं तीर्थाव्ययतिप्रथाध्ययनादि, अनु शतया स्वमतिमात्रोप्रेक्षितमालम्बनमात्रम् । ततश्च बध्यालम्बनम पुष्टमवलम्बमानो निरालम्बनो वा यथा दुर्गे दो पतियस्तु पुनम्यते स त्मानं गर्तादौ पतन्तं धारयति । एवं साधोरषि मूलगुणाधपराधान्निषे. यमाय साम्बनिराम्यविषयः अथार्थ रातो मन्तव्यः । किमु यति-यो निम्नोऽलम्बन वा प्रतिसेवते स आत्मानं संसारमतदी पततं धारयितुं शोति वस्तु पुष्टशलम्बनः स तदवष्टम्भादेव संसारगर्ते सुखेनैवातियति, मतदचमतः पुनर्जितः कृतिकर्मणिनीयत अथ श्रेणिस्थानस्थिता श्रपि ये कृतिकर्मणि नियमेन नजनया या न चायन्ते साम्प्रतिपादयतिसेदीठाणे सीमा को बतारि बाहिरा होति । सेटीला दुपमेययाएँ चचारि जयन्या ।। नाचनेदाद्विचत्रगीतमा किश्कम्म श्रेणिनं सीमास्थानमित्यनर्थान्तरम् रात्रप्रयर्तमान अि चत्वारो जनाः प्रत्येक बुद्धादयो वक्ष्यमाणाः कार्ये बाह्या भवन्ति । यह कार्य द्विधा चन्दनकार्य, कार्यकार्ये च तत्र चन्दनका द्विधा - अभ्युत्थानं, कृतिकर्म च । कार्यकार्ये कुकार्यादिभेदा बनेकविधम् कार्यमवश्यकर्तव्यरूपं यत्कार्य सत्कार्य कार्यमिति व्युत्पत्तेः। तद् द्विविधमपि प्रत्येकइयो न कुर्वन्तीति जाः । तथा श्रेणिस्थाने वर्तमाना श्रपि च्प्रतिबरूयथालन्दिकादयअश्वारो ऽयनेयया चि) द्विकभेदकमनन्तरोक कार्यद्वय विधानमङ्गीकृत्य भक्तव्याः; तत्र व्यवह्नियन्ते वा न वेति भावः । इदमेव स्फुटतरमाह 1 पचेपबुद्ध जिनक- पिया व शुद्धपरिहारिण महादे एए चरो दुगने - दया य कज्जेसु बाहिरगा || प्रत्येकका जिनकपिका गुरूपरिहारिणोऽप्रतिबद्धयथासन्दिप बाजना द्विनेत कार्यादिषु बाह्या जयन्ति न तद्विषयं व्यवहारपथमवतरन्तीति भावः । गच्छामि नियमक करने पचारि होति जयच्या गच्छनिवड आवाजतीतो य ॥ गच्छे नियमादवश्यंतया कर्त्तव्यं यत्कार्य कुलगण सङ्घविषयं तत्र कार्ये चत्वारो जना भक्तव्यानयन्ति तिवद्धयपालन्दिकाः (ति) पत्रपरिहारिकाः, प्रतिमाप्रतिपक्षाः, संयत्यश्वेति यथा सनोति तत कुन्दनका तु प्रतिपादिका यस्या चार्यस्य पार्श्वेतार्थग्रहणं कुर्वते तस्यायमस्यापि कुर्वन्ति, शे साधूनां तु न कुर्वन्ति । आपन्नपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वा न वा, तेऽपि कुर्यन्ति वा न वेति । मपि विशेषमाद तो त्रिहो भवणा, ओमे श्रवसंगती ओ य । वाहिं पि होइ जयणा, अयवालगवायगे सीसा || अन्तरेऽपि रज्यन्तरतः स्थितानामपि चन्दनकं प्रतीत्य भजना भवति । कथमित्याह - ( श्रोमे ति ) योऽयमरात्निकः सालोचनादी कार्ये वन्यते, अन्यदा तु तिचा ि पत्रपरिहारिका नयन्यते स पुनराचार्या (संज श्रोति ) संयत्योऽपि उमगतो न वन्द्यन्ते, अपवादपदे तु यदि बहुश्रुता महत्तरा काचिदपूर्वश्रुतस्कन्धं धारयति ततस्तस्याः साशा उद्देशादसा फेटायन्दनकेनन् मीयानः किंतु स्थान कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भायः । अथ न कुर्वन्ति ततो महान् दोषो नवति । यथा अजापालक वाचकमवन्दमाना श्रगीतार्थाः शिष्याः, दोष प्राप्तवन्त इति वाक्यशेषः । अथवा (सीस नि ) संविग्नविहारालिङ्गाद्वा परिच्युतं त्वगुरुं रहसि शीर्षेण प्रणम्य वक्तव्यम्-भगवन् ! माः सन्तः सांप्रतमनाथा चथमतः कुरुतोधर्म भूयश्चरणकरण नुपालनायामिति । श्रथ 'श्रमे आवासंजई श्रोत्ति' गाथाऽवयवं विवृणोति लोणसुत्तत्या, खामण ओमे य संजतीसुं वा । श्रावकज्जकज्जं, करेइ य वंदती गुरुं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy