SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ (१२) किश्कम्म अभिधानराजेन्द्रः । किश्कम्म एयं चरित्तसे दि, पमिवज्जइ हिट कोइ उवरि वा। सिङ्गेन रजोहरणादिना यो मुक्तः स संयमण्या निर्गतः प्रतीयते, यस्तु श्रमणः प्रकटमेव लिकं धारयति स कथं निर्गजो हिहा पडिवज, सिज्म नियमा जहा नरहे ॥ तः श्रेणिबाह्यो भवति । श्रमणलिङ्गस्योपलभ्यमानत्वाद् न भएवं चारित्रश्रेणिं कश्चिजीवोऽधस्तात् जघन्यसंयमस्थानेषु बतीति भावः । अत्र सूरिराह-दृष्टान्तः शकराकुटेनात्र किप्रतिपद्यते, कश्चित्पुनरुपरि उपरितनेषु पर्यन्तवर्तिषु उपलक- यते । “जहा कस्सह रनो दो घम्या सकरा नरिया, ते अन्नया णत्वान्मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते । तत्र योऽधस्तनेषु । मुहं दाऊण दोएहं पुरिसाणं समप्पिया, नणितो य-जहा सा संयमस्थानेषु चारित्रश्रेणि प्रतिपद्यते, स नियमासत्रैव भव-| रक्खह, जया माम्गज तया दिस्सह"। प्रहणेन सिम्वति , यथा जरतश्चक्रवर्ती। ततः किमभूदिस्याहमझे वा उवरिं वा, नियमा गमणं तु हिट्ठिमं ठाणं । दाउंहिता खारं, सम्बत्तो कंटियाहि वेदित्ता। अंतो मुहुत्तवुही, हीणा वि तहेव नायव्या ॥ सकवाममणावाधे, पामेति तिसंज्झमिक्खंतो । यः पुनर्मध्ये वा मध्यमेषु, उपरि वा उपरितनेषु संयमस्था तयोरेकः पुरुषस्तं राका समर्पितं घटं गृहीत्वा तस्याधः कानेषु चारित्रवेणि प्रतिपद्यते, तस्य नियमादधस्तनं सर्वजघ रं दत्त्वा, यथा कीटिका नागच्छेयुरिति नावः । ततः मर्वतः न्यं संयमस्थानं यावामनं भवति, ततोऽसौ तेनान्येन वा भव कण्टिकाभिः तं वेष्टयित्वा सकपाटे पिधानमुक्तेऽनाबाधे प्रदशे प्रहणे सर्वाणि संयमस्थानानि स्पृष्ट्वा सिध्यात, या पुनरधस्त स्थापयित्वा त्रिसंध्यमीकमाणः सम्यक पालयति । नसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणवणा वृतिः सा द्वितीयः पुनः किंभूतवानित्याहअन्तर्मुहर्तमात्रं भवति, या चोपरितनसंयमस्थानेज्योऽध मुई अविधवंती-हिकीडियाहिं सवालणी चेव । स्तनसंयमस्थानेषु वाऽऽरोहणरूपा हानिः साऽपि तथैवान्त- जजरितो कालेणं, पमायकुमए णिवे दंडो। मुहर्तमात्राऽवज्ञातव्या; एतेन वृद्विारप्ररूपणाऽपि कृता । सं द्वितीयः पुरुषस्तं घट कीटिकानगरस्यारे स्थापयित्वा मध्ये मध्ये प्रति अल्पबहुत्वद्वार प्ररूप्यते-तत्र सर्वस्तोकान्यनम्तगुणवृक्षा नावलोकते । ततः शर्करागन्धघ्राणतः समायाताभिः कीटिनि स्थानानि, कएमकमात्रत्वात्तेषाम तेज्योऽसंख्येयगुणवृद्धा काभिर्मुद्रामविरूवतीनिः स घटोऽधस्तात् कालेन जर्जरीकृतः, नि स्थानानि,करमकमात्रत्वात्तषामा तेयोऽसंख्येयगुणवृहानि शर्करा सर्वाऽपि भक्विता, अन्यदा राज्ञा तो पुरुषौ घट याचिती, त. स्थानानि असंख्येयगुणानि । गुणकारश्च श्ह करमकममाणो का तो द्वाज्यामध्यानीय दर्शितयोर्घटयोः (पमायकुडए ति) येन तव्यः । पकैकस्यानन्तगुणवृक्षस्य स्थानस्याधस्तात्प्रत्येकम कुटरक्षणे प्रमादः कृतः तस्य नृपेण दएमः कृतः । उपलक्षणमिदं संख्येयगुणवृद्धानि स्थानानि कएमकमात्राणि प्राप्यन्ते इति तेन यस्तं सम्यक्पासितवान् तस्य विपुलां पूजां विदधे । एच. कृत्वा अनन्तगुणवृक्षस्थानकण्डकस्योपरि कएमकमात्राणि रष्टान्तः। श्रयमर्थोपनया-राजस्थानीया गुरवः, पुरुषस्थानीयाः असंख्ययगुणवृद्धानि प्राप्यन्ते, तत्वनन्तगुणवृकं स्थानं तेन साधवः, शर्करास्थानीयं चारित्रं, घटस्थानीय आत्मा,मुकास्थाउपरिष्ठादेकस्य कस्याधिकस्य प्रक्केपः, तेभ्योऽप्यसंख्येय नीयं रोहरणं, कीटिकास्थानीयान्यपराधपदानि, दरामस्थागुणवृकेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि असंख्येयगुणानि, नीया दुर्गतिप्राप्तिः, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्तिः। तेन्योऽपि संख्येयभागाधिकानि स्थानानि असंख्येयगुणानि, तथा चामुमेघोपनयन लेशतो भाष्यकारोऽप्याहतेज्योऽसंस्थयभागाधिकानि स्थानान्यसंख्येयगुणानि, तेन्यो निवसरिसो आयरिश्रो, लिंग मुद्दा उ सकरा चरणं । ऽनन्तनागपुकानि स्थानानि असंख्येयगुणानि, गुणकारेषु सर्वप्रापि कण्डकानामुपरि चैव कामकपक्केपः। प्ररूपितमल्पबह पुरिसा य हुंति साहू, चरित्तदोसा मुरंगानो। स्वद्वारम् । जीवपदप्रतिबछानां तु आलापगणनादीनां द्वाराणां गतार्था, नवरं मुयिकाः कोटिकाः । यथा तस्य प्रमत्तपुरुषस्य प्ररूपणा संप्रदायाभावन्न क्रियते। मुखासद्भावेऽप्यधः प्रविशम्तीनिः कीटिकाभिर्घटं विनज्य शर्करा अथ प्रस्तुतयोजनां कुर्वन्नाद विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुखासद्भावेऽ. सेढीगणठियाण, किइकम्म बाहरे न कायव्वं । प्यपराधपदैरात्मभिः जरितशर्करातुल्यं चारित्रं कालेन वा पासत्यादी चनरो, तत्थ वि आणादिणो दोसा । सद्यो वा विनाशमाविशति । अनन्तरोक्तायाः श्रेणेः संबन्धिषु संयमस्थानेषु स्थितानां साधू. तत्र कालेन यथा विनश्यति, तथा दर्शयतिनां कृतिकर्म कर्तव्यं, ये तु श्रेणे ह्यास्तेषां न कर्त्तव्यमा के पुन. एसणदोसे सीयइ, अणाणुतावीण चेव वियोड़ । स्ते इत्याह-पार्श्वस्थादयश्चत्वारः, तत्र पार्श्वस्थावसन्नकुशील णेवा करे सोधि, ण य विरमति कालतो भस्से ॥ संसक्तयथारन्दाः पञ्चाप्येको नेदः । काथिकप्राश्निकमीमांसक एपणादोषेषु सीदति, तदोषदुष्टं भक्तपानं गृहातीत्यर्थः । एसंप्रसारका द्वितीयः । अन्यतीर्थिकास्तृतीयः। गृहस्थाश्चतुर्थ। वं कुर्वपि पश्चात्तापं करिष्यतीत्याह-अननुतापी पुरःकर्मादिपते चत्वारोऽपि श्रेणिबाह्याः मन्तव्याः। तत्राध्येतेषां कृतिकर्म दोषपुष्टाहारग्रहणादनु पश्चात्सप्तं 'दुष्टं कृतं मयेत्यादि' मानसिककरणेऽपि, न केवलमन्युत्थाने इत्यपिशब्दार्थः । प्राङ्गादयो दो तापं धतुं शीलमस्येत्यनुतापी, न तयेत्यननुतापी, कथमेतज्जाषाः, प्रायश्चित्तं च प्राग् यथा अभ्युत्थाने पार्श्वस्थान्यठीथिका यते इति!, पाह-न चैव विकटयति गुरुणांपुरतः स्यदोष न प्रदिविषयं वर्णितं तथैव वक्तव्यम्। काशयति विकटयति था, परं तस्य शोधि प्रायधिसं गुरुपदशिष्यः पृचति नैव करोति , नच नैवायुद्धाहारग्रहणाद्विरमति । एवं कुलिंगेन निग्गतो जो, पागमसिंगं धरहे जो समणो। बन कालतः कियताऽपि कासेन चारित्रात्परिनश्येत् । यस्तु किध होइ णिग्गतो ति य, दिर्सेतो सकरकुमेणं ।। म्लगुणान् विराधयति स सचः परिचयात। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy