SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ (५१.) किश्कम्म भनिधानराजन्छः। किरकम्म वियमणपञ्चक्खाणे, सुए खुराईणिगा विहु करेंति।। नेयो बूयातू-वयं तामेव श्रेणि प्रथमतोशातुमिच्छामः।मरिराह यत एवं भवतः श्रेणिविषया जिज्ञासा साऽस्माभिरपि कर्त. मन्झिने न करिती, सो चेव करेइ तसिं तु ॥ व्या श्रेणेः प्ररूपणया श्यं वक्ष्यमाणलकणा । विकटनमनालोचन, प्रत्याख्यानं प्रतीतं, तयोः, तथा श्रुते चो- | अतस्तामेव चिकीर्षः प्रथमतः श्रेणिस्थितानां द्दिश्यमानसमुद्दिश्यमानादौ रात्रिका अपि ज्येष्ठाचार्या अप्युप कृतिकर्मकरणे विधिमाढ-- संपवं प्रतिपना अवमरानिकस्याचार्यस्य बन्दनकं कुर्वन्ति । पुन चरित्तसेढी, ठियस्स पच्छा ठिएण कायव्वं । ये तु मध्यमं कामणफवन्दनं तन्न कुर्वन्ति, किं तु स एवाचार्यस्तेषां रानिकानां करोति । सो पुण तुचरित्तो, हविज ऊणो व अहिओ वा। [७ ] भथ यदुक्तं तिस्रः स्तुतयो दातम्या इति तब पूर्व प्रथम यः सामायिकस्य दोपस्थापनीयस्य वा प्रतिपस्या विधिमाह चारित्रश्रेण्यां स्थितस्तस्य पश्चास्थितेन कृतिकर्म कर्तब्यम । स पुनः पूर्वस्थितस्तं पश्चास्थितमपेक्ष्य निश्चयतस्तुल्यचारिथुश्मंगाम्मि गणिणा, उच्चरिते सेसगा थुती दिति । त्रो न्यूनो वा अधिको वा भवेत् । यतःधम्मट्ठ मेरसारण, विणयो य ण फेमितो एवं ॥ निच्छयो दुन्नेयं, को नाचे कम्मि व समणो। पाक्तिकादिषु यद्यप्याचार्योऽधमरानिकस्तथापि स एवावश्य बबहारमओय कीरइ, जो पुवतियो चरित्तम्मि । के समापिते प्रथमतस्तिस्रः स्तुतीर्ददाति । देवसिकरात्रिकयोरपि प्रथममाचार्येण स्तुतिमङ्ग प्रारम्नणीयम्, ततः शेषैः। अत निश्चयतस्तस्यवृत्या का पूर्वस्थितः पश्चातस्थितो वा भ्रमणः, एवाह-स्तुतिमाले गणिना प्राचार्येणोच्चारिते सति शेषाः कस्मिन् भावे चारित्राभ्यवसायरूपे मन्दे मध्ये तीव्र वा धर्तसे साधवः स्तुतीर्घवते, ददतीत्यर्थः। धर्मार्थ गुरुपादमूल एव कि इति दुईयम, तदपरिझानाच कथं निश्चयनयाऽभिप्रायण कृतियन्तमपि काल तिष्ठन्ति । किमर्थमिति चेत् ?. अत आइ-काचि. कर्म कर्तुं शक्यम् । व्यवहारतस्तु व्यवहारनयमनीकृत्य पुनः मर्यादा सामाचारी विस्मृता भवेत् तस्याः स्मारणं गुरवः क्रियते कृतिकर्म यः पूर्व चारित्रे स्थितस्तस्येति । कुरिन्, परमोपकारिणश्च गुरवः, तत एवं प्रतिक्रमणानन्तरं मनु फनसाधकत्वानिश्चयस्यैव प्रामाण्यं, न व्यवहारस्यस्याहकियन्तमपि कालं तेषु पर्युपास्यमानेषु विधमणादिविधानेन बबहारो विहु बलवं, जंगनमत्थं पि वंदई भरहा। बिनयोऽपि न स्फेटितो न हापितो नवति ॥ जा होर अणाभिन्नो, जाणतो धम्मो एयं ।। अथ के पुनस्ते ये आचार्यस्यापि रत्नाधिका भवन्ती- व्यवहारोऽपि, आस्तां निश्चय इत्यपिशब्दार्थः । हुनिभितम, बसवान् । यद्यमाच्छमस्थमपि स्वगुरुप्रभृतिकं वन्दते मरहा अन्नोसं गच्छाणं, नवसंपन्नाण वंदणं तहियं । केवली। कियन्तं कासमित्यादि-यावदसौ [प्रणाभिन्नो सि] के. बहुमाए तस्स बयणं, नवसेवाऽऽलोयाणा जणिया ॥ बलितया अनभिज्ञानो भवति तावदेनं व्यवहारमयबलवस्वल क्षणं धर्मतो जानन् छद्मस्थमपि वन्दते इति । अन्येषां गमछानां संवन्धिन प्राचार्य रत्नाधिकतराः सूत्रार्थनिमित्त कमप्यवमरानिकमाचार्यमुपसंपन्नास्तेषां मध्यमवन्दन कथं पुनरसो केवलितया हायत इत्याह-- कम् अवमरालिकेन दातव्यं शेषं कालं, तेऽपि रात्रिकास्तस्या केवलिणा ना कहिए, अवंदमाणो व केवझिं अकं । वमरात्निकस्य बहुमानं पूज्योऽयमस्माकं गुणाधिकतयेति लक- बागरणपुवकाहिए, देवयपूासु व सुगंति ॥ णं बचनमाझानिर्देश कुर्वन्ति । अवमेऽपि च तत्रासोचना भ- अन्येन केनापि केवलिना कथिते-अयं केवनी कात त्यास्याणिना जगवद्भिः । किमुक्तं भवति ?-तस्य पुरत अालोचनं प्र- ते सति प्रयन्दमानो वा केवलिनमन्यं केवग्नितया प्रायते । त्याण्यानं च वन्दनकं दत्वा विहितमिति प्रगवतामुपदेशः। व्याकरणपूर्व वा अतिशयज्ञानगम्याकथनपुरस्सरं तेनैव के(5) मय परः प्राह-कस्य पुनः कृतिकर्म कर्तव्यं कस्य बसिना स्वयमेव कथिते सति, देवतापूजासु वा यथासंविहिवा नेति ?, उच्यते-- तदेवैः क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवसिनं विदन्ति। अथ श्रेणिप्ररूपणामाहसढीगणठियाणं, कितिकम्मं वाहिराण भयितव्वं । अविभागपलिच्छेया, ठाणंतरकंडए य बहाणा। मुत्तत्थजाणएणं, कायव्वं आणुपुत्रीए । विट्ठा पज्जवसाणे, वही अप्पाबहुं जीवा ।। संयमश्रेण्याः संबन्धीनि विशुद्धिप्रकर्षापकर्षकृतस्वरूपभेदरू अविनागपरिच्छेदग्ररूपणा,स्थानान्तरप्ररूपणा,कएमकप्रकपणा, पाणि यानि स्थानानि तेषु स्थितानां कृतिकर्म कर्तव्यम् । ये तु | संयमयोणिस्थानेन्यो बाधास्तेषां जक्तव्यं कर्तव्यं वा न वेति षट्स्थानप्ररूपणा, अधःप्ररूपणा, पर्यवसानप्ररूपणा, किप्रहभावः । तत्र कारणे समुत्पन्ने सूत्रार्थज्ञेन गीतार्थेन आनुपूर्व्या पणा, अल्पबदुत्वप्ररूपणा, जीवप्ररूपणा चामूनि प्रतिद्वाराणि । "चाया नमोकारो" इत्यादिकया वक्ष्यमाणपरिपाट्या, कर्स तद्यथा-- व्यम्, अन्यथा तु नेति पुरातनीगाथासमासार्थ । पानावगणणविरहिय-अविरहिय फासणा परूपणया। सांप्रतमेनामेव विवरीषुराह गणणपयसेढिअचहा-रभाग अप्पावहुं समया ।। सेढीठाणठियाणं, कितिकम्मं सेढि इच्छिमो णा। पालापकप्रकपणा, गणनाप्ररूपणा, विरहितप्रकपणा, अविरहि तप्ररूपणा, स्पर्शनाप्ररूपणा, गणनपदप्रकपणा, श्रेण्यपहारप्र. सम्हा खलु सेढीए, कायब परूवणा इणमो॥ रूपणा, भागप्ररूपणा, अल्पबहुत्वप्ररूपणा, समयप्ररूपणा शति संयमभेणिस्थानस्थितानां कृतिकर्म कर्तव्यमित्युक्ते कश्चिद् वि द्वारगाथाद्वयम् । त्युच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy