SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ (५०४) कालोद अभिधानराजेन्द्रः। कासव चम्कादित्यौ १० । " कावालिकरूपेण तेण सह वच्चा । " श्राव०४ कालोयणे णं ते ! समुद्दे कति चंदा पनाभिसु वा ३ पु. अ०। अनु। का?। गोगमा कालोयणे णं समुद्दे वायालीसं चंदा पना काविट्ठ-कापित्य-न। स्वनामख्याते विमानभेदे,स०१४सम०। सिंह वा ३ बायानीसं चंदा वायालीसं च दिणगरा दित्ता काबिल-कापिन-पुं० । कपिलो देवता येषां ते कापिनाः । निकासोदाहम्मि एते चरति संबंधलेसागा एक्वत्तसहस्सं रीश्वरसालयेषु, औ० । "ज काबिलं दरिसणं, एवं दवट्टियस्स एगमेगं गवत्तरं च सतमाएं उच्च सया उरण उया मह वत्तव्यं" यत्कापिलं दर्शनं साङ्ख्यमतमेतत् । सम्म० १ काण्ड । ग्गहा तिारण य सहस्सा अट्ठावीसं कासोदहिम्मि वाराई काबिलिय-कापिलीय-न। उत्तराध्ययनानामष्टमेऽध्ययने,स० सतसहस्साई नव य सता पण्णासा तारागणकोमीकोमीणं ३५ सम। यत्र कपिवस्य महामुनेद्देशान्तगर्भितनिर्लोभत्वरढी करणं कथितम । उत्त०७०।सूत्र[कविल' शब्दे अस्मिमेव सोनं सोनंसुवा ३ ॥ भागे ३८७ पृष्ठे उक्तम्] चन्द्रादित्यादिसूत्रपाठसिद्धम् ।एवं रूपं च चन्द्रादीनां परिमाण-काविसायण-कापिशायन-न । मद्यविशेषे, जी० ३ प्रति। मन्यत्राप्युक्तम् कावी-देशी-नीलवर्णायाम, दे० ना०२ वर्ग। "वायाहीसं चंदा, वायालीसं च दियरा दित्ता। कालोयहम्मि पए, चरति संबंधलेलागा। कावोडी-कापोती-स्त्री० । भारकाये,दश०४ अ० ['काय' शब्दे नक्वत्ताण सहस्सा, सयं च वावत्तरं मुणेयव्वं । अस्मिन्नेव भागे ४४७ पृष्ठे तव्याख्यानेन स्पष्टीकृतम् ] ग्व सयाउन नया, गहाण तिन्नेव य सहस्सा। कास-काश(स)-पुग केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र । अट्ठावीसं कालो-दहिम्मि वारसयसहस्साई। अश व्याप्तौ आधारे घम् । काशरोगे, वाचा उपा०। का। नव य सया पन्नासा, तारागणकोमिकोमीणं"। सप्तचत्वारिंशत्तमे महाग्रह "दो कासा" स्था० २ ० ३ तं च पुष्करबरद्वीपः सर्वतःसंपरिक्षिप्य स्थितः। जी०३ प्रतिः। उ०। कुते, जलेनाकीर्णत्वात्तथात्यम् । काश दीप्ती अच् । के. (तद्वक्तव्यता 'पुक्खरबरदीव' शब्दे द्रष्टव्या) नन्दीश्वरद्वीपान्तरस्थे शियातृणभेदे, तद्गुणाद्युक्तम् । तत्पुष्पे, न० । पदश्नाति समुद्रभेद, स्था०७०। अश-अच् । कोः का। मूषिकभेदे, पुं० । स्त्रीयां ङीष् । ऋषिनेदे, कासोदाइ[ए] कानोदायिन-पुं० । स्वनामख्यातेऽन्ययूधि पुं०काशस्य गोत्रापत्यम् । अश्या०फकाशायनः।तोत्रापकभेदे, ज.७ श०१००० ['मा उत्थिय' शब्दे प्रथमभागे त्ये, पुंग स्त्री वाच० । काशे भवः काश्यः। रसे,स्था०७०। ४४५ पृष्ठे नद्वक्तव्यता उक्ता] कस्यन्तेऽस्मिन्निति कामः। संसारे, प्राचा० १ ००१०३ उ० । कस हिंसने कर्तरि णः।सिसके, काशतेऽनन काश करणे कालोभास-कालावन्नास-त्रि० । कालदीप्तौ, न. ६ श०५ उ०। घष । रोगभेदे, पं० । के जलमस्यतेऽनेन, असु क्षेपणे यः काल एवाऽवभासते पश्यताम् । स्था० ठा० । करणे घम् । शोभाजनवृते, पुं० । तदजनसेवने नेत्राजलनि सारणात्तस्य तथात्वम् । वाच०। कालोचकम-कालोपक्रम-पुं०। कास्योपक्रमः कालोपक्रमः। उप काष-पुं० । कष्यतेऽनेन कष करणे घञ् । कषणपाषाणे प्रकमभेदे, “से कि कानोवकमे?। कालोवक्कमे जपं नालिबाहिं कालस्सोवजणं कीरईसेत्तं कालोवक्कमे"। अनुनिचू स्तरभेद, ऋषिभेदे च । वाच । (इति 'उवक्कम' शब्दे द्वितीयभागे ८७२ पृष्ठे व्याख्यातम) कासंकस-कासंकष-पु० । कस्यन्तेऽस्मिन्निति कासः संसारकाव-काव-पुं० । नारोबहने, शा० १ श्रु० ० ० । कावमिवाद स्तं कषतीति तदभिमुखो यातीति कासङ्कषः । सानादिप्रमादव ति, प्राचा० १ श्रु०२ १०५ २० । के, त्रि० । जी० ३ प्रति०। कासंत-काशमान-त्रि० । रोगविशेषे, "कासंता वाहिया य प्रा. कावकोमिय-कावकोटिक-त्रि० । कावो भारोबहनं तस्य कोटी माभिभूयगता" । प्रश्न० ३ आश्र द्वार। भागःकावकोटी, तया ये चरन्ति ते कावकोटिकाः । काबटिके-कासग-कषेक-पृ०कृषीवले, वृ०३ उ०1"जेण रोहति वाषु.ज्ञा०१ श्रु०८ मा अनु जा, जेण जीवंति कासगा।" नि००१ १० । उत्ताकेत्रीकावडिक-कापटिक-त्रि० । कपटचारिणि, का० १ श्रु०००। कारके, उत्त० १२० कावमचाग-कार्पण्यत्याग-न० । कृपणभावपरित्यागेऽतुच्च कासण-कासन-न ! खटकरणे, प्रोघ०। खतौषो०४ विव०। कासदह-कासहूद-पुं० । स्वनामख्याते तीर्थभेदे, यत्र वितुषमकावध-कावध्य-पुं० । सप्तत्रिशत्तमे महाग्रह, चं०प्र०२० पाहु। मङ्गलकलशः श्रीआदिनाथः । ती० ४३ कल्प । कावलियो देशी-असहने, दे० ना०२ वर्ग । कासमाण-काशमान-त्रि० । काशं कुर्वाणे, " णीससमाणे कावलिय-कावलिक-न० । कवर्भवं कावलिकम् । आहारादौ, कासमाणे गयमाणे वा ।" आचा० १ श्रु०२ १०२ उ० । नं० । कवनप्रकेपनिष्पादिते प्रक्षेपाहारे, सूत्र०१ श्रु०११०३० । कासव-काश्यप-पुं०। काश्यं पिबति घप्रथं कः।उप० कावालिय-कापालिक-पुं० । मस्थिरजस्के पाखएिककसाधौ, १० "गचजतदपयवां प्रायो सुक" । । १ । १७७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy