SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ (४६) कालिंग अभिधानराजेन्द्रः। कालियसुय तितः॥१॥ इत्युक्तदेशनेदे, गौरा। जी । राजकर्कट्याम, राज्यणाईदसानकप्पो वबहारो निसीयं महानिसीयं सिवाचा प्रका०। प्राचा० । स्था०। जासियाई जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती चंदपन्नत्तीमु. कालिंजणं-देशी-तापिच्छे, देना०२ वर्ग। डिया विमाणपविभत्ती महब्बया विमाणपविभत्ती अंगलिया कालिंजणी-देशी-तापिच्चलतायाम्, देना०२ वर्ग। वंगचूलिया विवाहचूलिया अरुणोववाए वमणोववाए गरुकालिंजर-कालिञ्जर-पुं। स्वनामख्याते पर्वते, उत्त० । लोववाएधरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोव" दासा दस नेआ सीयमिया कालिंजरे नगे " । उत्त० वाए नट्ठाणसुए समुट्ठाणमुए नागपरियावणियाउ निरयाव१३ अ०। लियाउ कप्पियाउ कप्पिवर्मिसियाउ पुफियाउ पुफिचूझियाउ कालिंजर तित्य-कालिजरतीर्थ-न० । मपुरास्थे लौकिकतीर्थ वएहीदसाउएवमाइयाइं चउरासीई पन्नगसहस्साई जगवओ भेदे, ती ६ कल्प। अरहओ उसहसामिस्स आतित्थयरस्स तहा संखिज्जाइंपकानिा -देशी-शरीरे, दे. ना०२वर्ग। इन्नगसहस्साई मज्झिमग्गणजिणवराणं चोद्दस पश्न्नगसकालिग-(य) कालिक- पुंस्त्री । काले वर्षाकाले चरति हस्साणि समणगस्स जगवो बच्छमाणसामिस्स हवा नम् । के जले अलति, अल वा इकन् । ७ त० वा । क्रौञ्चे, बके, जस्स जत्तिया सीसा उत्पत्तियार वेणइयाए कम्मियाए पारिखियां ङीप् । कालो वर्णोऽस्त्यस्य ठन् । काबाद वर्ण णामियाए चउबिहाए वुद्धीए नववेया तस्स ततियाइं पश्यवाचित्वे जानपदा० ङीष् । ततः स्वार्थ के हस्व इति चा। कालिका । देव मूर्तिभेदे, वृश्चिकपत्रवृक्ष, क्रमदेयवस्तुमूख्ये, गसहस्साई पत्तेयबुद्धावितत्निया चेव । सेत्तं कालियं, सेत्तं धूसराम, जटामास्याम, काक्याम्, पटोलशास्खायाम, रो-] आवस्सयवइरित्तं सेत्तं अणंगपविट्ठ । नं। पा०। मावल्याम्, शिवायाम, मेघावल्याम, खी० । कीरकीटे, कालिकश्रुतेऽनुयोगपार्थक्यमार्यरक्तिसूरिज्यः समारज्य जामत्स्याम, काकोल्याम, श्यामापक्किणि, स्त्री० । हिमाचल-- तम् । श्राह-कियन्तं कासं यावत् पुनरिदमपृथक्त्वमासीत्, कुतो भवायां त्रिशिरायां हरीतक्याम, स्त्री० । कालस्य भावो वा वा पुरुषविशेषादारभ्य पृथक्त्वमनूदित्याहवुण । कृष्णवणे, घlo | स्वर्णदोष, बहिना दाहे, यमगोपात स्वर्णस्य कृष्णता भवति सा च ताम्रादिधातुयोगैः। जावं ति अज्जवइरा, अपहत्तं कालियाणुप्रोगस्स । काय जलाय अलति पर्याप्नोति । अल पर्याप्ती वुत्र टाप् । तेणारेण पुहत्तं, कालियसुय दिहिवाए य ।। अन इत्वम। कुज्झटिकायाम, नवमेधे, स्त्री० । काले, दीय- यावदायवैरा गुरवो महामतयस्तावत्कालिकं श्रुतानुयोगस्याते उक। प्रतिमासदेयवृद्धौ, के जलमलति भूषयति अत्र भूषणे पृथक्त्वमासीत्तदा व्याख्यातृणांश्रोतृणां च तीक्ष्णप्रज्ञत्वात्, कारात्रुब टाप । अत इत्वम् । सुरायाम्, स्त्री० । कालो वर्णोऽस्त्यस्य लिकग्रहणं च प्राधान्यख्यापनार्थमन्यथोत्कालिकेऽपि सर्वत्र प्रतिउन् । कालायके कृष्णचन्दने, न० । प्रकृष्टो दीर्घः कालोऽम्य सूत्रं चत्वारोऽपि अनुयोगास्तदानीमासन्नेवेति। तदारतस्त्वार्यरप्रकटे व । वैरे, न० । तस्य दीर्घकालस्थायित्वात् तथात्वम् । वितेभ्यः समारज्य कालिकश्रुते दृष्टिवादे चाऽनुयोगानां पृथ" वर्ग चानित्ये" । ५ । ४ । ३१ । इत्यधिकारे "कालाच्च" कत्वमभूदिति नियुक्तिगाधार्थः । विशे० । ('अजरक्खिय' 1५। ४। ३३ । [पाण.] कन् काबकः । स्त्रियां टाप् । अत | शब्द प्र० भा० ११५ पृष्ठे 'अणुप्रोग' शब्दे प्र. भा० ३५० पृष्ठे इत्त्वम् ।कालिका शाटी कालेन निवृत्तः ठञ् कालिकः । काल- वा न्यक्केण प्ररूपितमेतत् ) निवृत काबकृते,त्रि। विशेषः कालिकोऽवस्था । कासे भवः कालिकश्रुतस्य परं पृच्छात्रयात पृच्छतिठप । कानभवे, त्रिका उन्नयत्र स्त्रियां जा इति भेदः।वाच। "दत्था गया इमे कामा, कालिया जे अणागया।" काले भवाः जे भिक्खू कालियसुयस्स परं तिण्हं पुच्छाणं पुच्छर, कात्रिकाः। उत्त०५अाका संभवन्ति कालिकाः । उत्त०५०। पुच्चंतं वा साइज्ज ।। ए ॥ जे भिक्खू दिट्टिवायस्स पकालिगसप्ति-कालिकसंज्ञिन त्रि० । कालिकसंज्ञा दीर्घकालिका रं सत्तएहं पुच्गणं पुच्छ, पुच्छंतं वा साइज्जइ ॥१०॥ संज्ञा साऽस्त्यस्येति कालिकसंझी, तत्संझिनि, विशे० ।। कालियसुयस्स उकाले संझासु वा असंझाइ वा तिराह (सच "सन्नी " शब्दे विवेचितः) पुच्छाणं परेण पुच्छति तस्स चउलहुं । दिट्टिवायस्स संकासु कालिग (य) मुय-कानिकश्रुत-न०। यदिह दिननिशाद्यन्तपी असज्झाइए वा सत्तए परेण पुच्छं तस्स ह। रुपीद्वय पवाऽस्वाध्यायाजावे पठ्यते तत्कान निर्वृत्तं का-- तिएहुवरि कालियस्सा, सत्तएह परेण दिग्विायस्स । लिकम् । ध०३अधि०। काले प्रथमचरमपापीलकणे कालग्र- जो जो निक्खू पुच्चा, एणं च सम्भ पुच्छताऽऽणादी॥३२॥ हणपूर्वकं पठचते इति कालिकम् । विशे० । तच्च श्रुतं च । उत्त- ___ चउसु संझासु अम्लयरीप वा तस्स आणादी पुच्ग। गऽध्ययनादौ, अङ्गयाह्याऽऽवश्यकव्यातरिक्तश्रुतभेदे, यदिह ते पुण किं पमाणं अतो जम्मतिदिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पश्यते । स्था० | पुच्छाणं परिणं जा-बतियं पुच्छते अपुणरुत्तं । ग०१ उ०। पुच्चज्जाही जिक्खू, पुच्छणिसज्का य चउभंगो॥३३॥ सानि च अपुणरुत्तं जावतियो कठिो पुच्चति सा पगा पुचा । पत्थ से किंनं कालिया कालियंगविहं पन्नत्तं । तं जहा-नत्त- चउभायं करेंतस्स इमे दोसा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy