SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (হ) अभिधानराजेन्द्रः । एगलविहारपडिमा समागच्छति । यशुदकभयेन पलायते यदि वा प्लयते तरति । अथवा सहसा वृकमारोहति तदा तस्य प्रायश्चित्तं चतुर्लघु पवमेव अनेनैव प्रकारेण पेयादिसमुत्थितेषु यदि प्रती कारं करोति चतुर्लघु । इयमत्र जावना । अग्नौ प्रसर्पति सर्वे वा समागच्छति यदि पत्रायते अन्यं वा प्रतीकारं करोति तदा प्रायश्चित्तं प्रत्येकं तानि पुरुषमेोदकाम तिसर्परूपाणि देवताकृतान्यपि संजायते खाभाविकानि च तत्र यदि देवताकृतानि यदि वा स्वाभाविकानि सर्वेष्वप्येतेषु प्रत्ये चतुषु । सांप्रतमत्थण आयत्यादि व्याचिव्यासुराह जेड अज परिच्छाहि अ-तुम्नेहिं समं वच्चामि । इति सकलुणमालत्तो, मुज्झिज्जर से अथिरभावो ॥ अथ घा देवता संयतीवेत्रं कृत्वा कायोत्सर्गे समाप्ते विहारक्रमं प्रति प्रस्थितं तमव्यक्तं साधुं प्रतिपन्नं ब्रूयात् । श्रहेो ज्येष्ठार्य ! अहमपि युष्माभिः समं व्रजामि तत्प्रतीक्षस्य तावत् यावत्पादलनं कण्टकमपनयामि इति एवं तया देवतया कृतसंयतीवेषया सकरुणमाप्तः स वराकः शैकत्वादेवास्थिरनावो मुह्यति मोहमुपगच्छति मु यदि प्रतीकृष्णादि करोति तथा प्रायश्चित तदेवाह अत्थति अवलोए तिय-झदुगा पुए कंटओ न मे लग्गति । गुरुगा नियतमाणे, तह तत्र यदि कण्टको मे लग्न इति वचः श्रुत्वा [ अत्यतित्ति ] प्र तीकृते तदा प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः । अथापि तत्संमुखमवलोकते तदापि चतुर्लघु । एतच्च " आसन्नतो - हुवो" इति वक्ष्यमाणप्रन्यादवसितम् । अय दूरात्तदा तस्मिन् दूरानिवर्त्तमाने चत्वारो गुरुका गुरुमासास्तथा [ कंटगमग्गणे ] कयामीति तत्पादलग्नं कण्टकं मृगयते तदापि प्रायश्चित्तं चतुर्गुरु ॥ बेदो कंटकपाय-गहणे गुरु वा । चलण मुक्खिवर दिडम्मि, उन्गुरुगा परिणतो जनति ॥ यदाहं प्रतिसेवे इति तदा छेदः अकरणे प्रतिसेवायाः पट् लघवो बघुमासाः । अथ तस्याः संयत्याः पादं गृह्णाति कण्टकोकारणाय तदापि षट् लघु यदि पुनश्चरणं पादमुत्किपति उत्पादयति कएटकोकारणाय तदा षट् गुरु । पादे उत्पादिते सति यदि सागारिकं पश्यति तदा तस्मिन्नपि दृष्टे षम् गुरु सागारिकदर्शनानस्तरं यदि भावः परिणतो नवति यदाहं प्रतिसेवे इति तदा छेदः करणे प्रतिसेयाकरणे मूलं एतत्प्रायश्चिसविधान निको रुगणावच्छेद्याचार्थयोः पुनरिदमाद [ सत्तदति ] यत्र पू. रणप्रत्ययान्तस्य लोपः प्राकृतत्वात्ततोऽयमर्थः । गणावच्छेदिनः प्रायश्चित्तविधानं द्वितीयाच्चकमार समाप्तम नवस्था प्रायश्चित्तं यापयमेषम्। आचार्यस्य प्रथमा चतुर्थगुरुकादार धममं पाराञ्चितं प्रायश्चित्तं यावत् । एतदेवाह ॥ लहुया य दो दोसु य, गुरुगा ब्रम्मासलदुगुरू बेदो । निक्खुगणायरिया, मूलं प्रणबद्ध पारंची ॥ निक्षुगणाचार्याणां निकुगणावच्छेद्याचार्याणां यथाक्रमं प्रायश्चित्तविधानं मूलमनवस्थाप्यं पाराश्चित्तं च यावत्तद्यथा निकौद्वयोः प्रतीकणेऽवलोकने च चत्वारो मासा लघवः द्वयोर्निवर्तन क राटकमार्गणे च चत्वारो गुरुकाः उम्मारुति मन दो ते प्रत्येकमभिसंबध्यते द्वयोः कण्टकग्रहणे पादग्रहणे च षण्मासा ल भ्रवः दयोः पादोदकेषे सागारिकदर्शने व ष गुरु प्रतिसेवाभिप्राये Jain Education International विहारपाडमा 1 प्रतिसेवाकरणे गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्ते भवति तथा वक्तव्यम् । तचैवं गणावच्छेदिनः प्रतीकणे चत्वारो लघुकाः अवलोकने चत्वारो गुरवः । निवर्त्तने चत्वारो गुरवः कण्टकमार्गणे पद लघु कण्टकग्रहणे षट् लघु संयंतीपादप गुरुपोत्पाटने सागारिकदर्शने छेदः । प्रतिसेवाभिप्राये मूलम् । प्रतिसेवाकरणेऽनवस्थाप्यम्। आचार्यस्य यथा पारश्चितमन्ते जयति तथा वक्तव्यं तचैवमाचार्यस्य प्रतीकृणे चतुर्गुरु नर्तने कटकमार्ग पर अटक पादग्रहणे व पट् गुरु पादपाउने बेदः । सागारिकदर्शने मूलं प्रति सेवाभिप्राये मूत्रम् । प्रतिसेवाकरणे पाराञ्चितमिति । संप्रति यदुक्तं " गुरुगा निवत्तमारा" इति तत्र विशेषमाह । आसन्नातोलढुओ, दूरनियत्तस्स गुरुतरो दंडो । योगयसंग्रामदुर्ग, नियह विसति यया ।। संयत्यासन्नात्प्रदेशा निवृत्ते बघुको दण्डः चत्वारो लघुमासा दम इत्यर्थः । दूरानिवृतस्य गुरुतरखत्यारी गुरुमासाः । एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति । तत्र चोदकाचार्यनिदाम निदर्शनं तं प्रति निवृत्तं प्रत्यागतं ये (खितिति हयन्ति तेषामनुदाताश्चन्यारो गुरुका मासा प्रायश्चित्तमित्युतराशेपार्थः । दानमेतदेोरा दिपः प्रथमतोदकवचनं भारयति ॥ य, दिडं लोए आओ अंगविणिए य अरणियनियतो । अवराहे नाणं, न रोए केप तु ॥ प्रागुकाचार्यप्ररूपणानन्तरं परः प्रश्नयति । ननु संयत्याः प्रत्या सन्नात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डेन भवितव्यं दूरात्प्रतिनिवृत्तस्य लघुतरेण न चैतदनुपपन्नं यतो लोकेऽपि दृष्टं तथा होकस्य राज्ञो नगरमपरो राजा वेयितुकामः समागच्छति तं च समागच्छन्तं श्रुत्वा नगरस्वामी भयात्प्रेषयति । तथा यूयं तत्र गत्वा युध्यध्वमिति । तत्रैको भटः परबलमतिप्रभूतमालोक्य दर्शनमात्र एवं नग्नः प्रत्यागतोऽन्यो युध्वा चिरकालं संजातव्रणो भग्नः समागतः अपरः परबलेन सह युध्वाऽसंजातव्रण एव जग्नः प्रतिनिवृत्तः सबै भटानां मध्ये या आलोकभङ्ग दर्शनमा भग्नः प्रतिनिधूतस्तस्य बहुतरोऽपराधः यः पुनः संजातवृणो य पितापिनी सन्ती प्रतिनिवृत्तचित्यपराध मोकभाषाऽल्पतरापराधी दूरात्प्रतिनिवृत्यादेवं लोके] दूरासनेदेनापराधेनामात्यमिदमुत बलेन यन्मयोक्तं संयत्याः प्रत्यासन्नात्प्रदेशात् प्रतिनिवृत्तस्य भूयाद परमो दुराव्यतिमिवृत्तस्पापतर इति ततः केन कारणेन युष्मभ्यं न रोचते । सूरिराह ॥ अक्खयदेहनियतं बहुदुक्खभए जं समारोह | एयमहं न रोयति को ते विसेसो भने एत्थ । दुःख येन परवलेन सह युध्यमानस्य प्रभूतं दुःखं मरभविष्यतीति भवेन सः सन् निवृतः प्रति निवृत्तोऽतदेहनिवृतस्तत्समानम एतमन त्वात्तथाहि । न सर्वया अत्राकृत्तचारित्र प्रतिनिवर्त्तते किं तु कृत्तचारित्रस्ततोऽव्यत्र स उपन्यसनीयो योऽधिकृतस्तदा वान्तिकेन सहमानतामवलम्बते न चासौ तथेति पर आई । यदेष दृष्टान्तस्तव न ज्ञासते ततः कोऽस्मिन् विचारे तब विशेषो नवेत विशिष्ठो दृष्टान्तः स्यात् । सूरिराह । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy