________________
(४६) कालपुरिस अनिधानराजेन्डः।
कालवा (ण) कालपरिस-कालपुरुष-पुंशकालः कालचक्र पुरुष श्व।मेषा-1 व्यन्ति, कास्यन्ति च यथाऽयं ददातीयवं विकल्पता दानाथदिद्वादशराशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगन-| स्थे वायुचक्रभेदे, वाच। 'पुरिस' शब्दे वक्ष्यमाणस्वरूपे | कालमोहसिंचाए-काललोहसेचन-10 काललोहेनाऽभिषेचपुरुषभेदे, सूत्र. १६०४०१०।
नरूपे शारीरदए, प्रश्न ५ सम्बद्वार। कालपोग्गलपरिय-कालफलपराव-पुं०। कालतः पुद्ग-कालवहूं-देशी-धनुषि, देना०२ वर्ग। अपरागत, कालतस्तु यदोत्सपिण्यवसर्पिणीसमयेषु सर्वेषु मणि क्रमेणोत्क्रमण वा अनन्तानन्तैर्भवैरेको जन्तु तो भवति
कामवमिग-कालावतंसक-नाचमरचञ्चाराजधान्या स्वनासदा बाद. कासपुदगलपरावों भवति, केवलं येषु समयवेक
ख्याते बिमाने, यत्र चमराममहिषी कासी देवी नपपत्रा । दा मृतोऽन्यदपि यदि तप्वेव समयषु म्रियते तदा ने न गण्य
ज्ञा०१ मा म्ते, यदा पुनरेकद्वितीयादिसमयक्रममुछायापि अपूर्वेषु सम- कालवाइ (ण)-कानवादिन-पुं० । कालकृतमेव सर्व जगयेषु म्रियते तदा ते व्यवहिता आप समया गएयन्त इति । न्मन्यमान, नं० । कालवादिनश्च नाम ते मन्तव्या ये काकर्म० ५ कर्म।
लकृतमेव सर्व जगन्मन्यन्ते । तथा च ते पाहुः-न कालकालपारेहीण-कालपरिडीन-न । परिहानिः परिहीनं काल- मन्तरेण चम्पकाशाकसहकारादिवनस्पतिकुसुमोमफलबस्य परिहानम् । कालविलम्ब, रा०।।
न्धादयो टिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा
ऋतुविनागसंपादिता बालकुमारयौवनवलिपलितागमादयो कानप्पभ-कालपन-पुं० । धरणातुरुत्पातपर्वते, म्था०१० ठा०।।
वाऽवस्थाविशगः घटन्ते प्रतिनियतकालविभाग एव तेषामुप| स च येषां यावत्प्रमाणस्तथोक्तो द्वितीयभागे ८३३ पृष्ठे सभ्यमानत्वात् । अन्यथा सर्वमव्यवस्थया नवत् । न चैतत् र. " नपाय" शब्द ]
ष्टमिष्टं वा। अपि च-मुझपतिरपिन कालमन्तरेण लोके भवन्ति कालप्पमाण-कालप्रमाण-पुं० । चतुःप्रमाणभेदे, स्था० ४| दृश्यते, किंतु कालक्रमेण, अन्यथा स्थानीन्धनादिसामग्रीसंपग१०।
संजवे प्रथमममयेऽपि तस्याभावप्रसंगो न च भवति, तस्माकालबह-कालवध-पुं० । कालव्याघाते, "कविहसिअवि- द्यत्कृतकं तत्सर्व कालकृतमिति । तथाचोक्तम्ज्जुगंमि अ, गांजानकाय कालवहो"। आव०५०। "न कालव्यतिरेकेण, गर्भबालशुभादिकम् ।
यत्किश्चिजायते लोके, तदसौ कारणं किन्न । कालबान-कालपाल-पुं० । व्यन्तरेन्डाणां लोकपाले, स्था.
किंच कााहते नैव, मुझपतिरपीकते। १००।
स्थाल्यादिसंनिधानेऽपि, ततः कालादसौ मता ॥२॥ काननूमि-काननमि-स्त्री० । कालमराकल्याम्, "ते पुण ससू
कालाजाय च गर्नादि, सर्व स्यादव्यवस्थया। रिउ चित्र पासवणुचारकालनूमीभो" श्राव०४०।
परटहेतुसद्भावमात्रादेव तद्भवात् ॥ ३॥ कालनोगि (ण )-कालभोगिन-त्रि० । मध्याह्न सूर्येणापि कासः पचति भूतानि, कालः संहरते प्रजाः। ध्रियमाणे जुञ्जाने, वृ० १ उ०।
कासः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः" ॥४॥
अत्र परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुषसंयोकलमाण-कालमान-न०। कालो मन्यतेऽसौ । मन्-कर्मणि ध
गादिमात्ररूपहेतुसद्भावमात्रादेव, तदुद्भवादिति गर्भाशुद्भव. म् सुप्-स। कालपारमाणे, वाच० । कालपरिमाणापेक्कायाम, पञ्चा १० विव० । (देवानामाहारोच्चासयोः कालमान
प्रसंगात् । तथा कालः पचति परिपाकं नयति परिणति नयति
भूतानि पृथिव्यादीनि, तथा कालः संहरते प्रजाः पूर्वपर्याया'मान'शब्दे वक्ष्यत)
प्रच्याव्य पर्यायान्तरेण प्रजाः सोकान् स्थापयति तथा काल: कालमास-कालयास-पुं० । कालो मरण तस्य मासः प्रक्रमा- सुप्तेषु जनेषु जागर्ति काल एव तं तं सुप्तं जनमापदो रक्षतीति दवसरः कालमासः। मरणमासे, भ० ७२०१०3०1 "काल-| नावः तस्माद्धि स्फुटं दुरतिक्रमोऽपाक मशक्यः काब इति । मास कालं किच्चा" भ०७श०१ उ०।
न। खण्डनम्-तत्र ये कामवादिनः सर्वकासकृतं मन्यन्ते तान् कालमासिणी-कालमासिनी-स्त्री०। कालमासवरयां गर्भाधा- प्रति घूमः-कालो नाम किमेकस्वभावो नित्यो व्यापी, किया नानवमासवत्याम, “सिया य समणहार गुम्विणी कालमा
समयादिरूपतया परिणमतीति। तत्र यद्याद्यः पक्षः। तदयुक्तम। सिणी"।दश०५०१ उ०।
तथाभूतकालग्राहकप्रमाणाभावान खलु तथानूतं कालं प्रत्य.
केणोपलभामहे । नाप्यनुमानेन, तदविनाभावि विद्याभावात् । कासमिगपर-कालमृगपह-पुंसकालमृगचर्माण, ०२वक्ष:
अथ कथं तदविनाभाविनिशानावो यावता दृश्यते भरत.
रामादिषु पूर्वापरव्यवहारः, सच न वस्तुस्वरूपमात्रनिमित्तो, कालय कालक-पुं० । भ्रमरे, विशे० । श्यामे," तेण तेल्लेण -
वर्तमाने च काले वस्तुस्वरूपस्य विद्यमानतया तथा व्यहारज्झतो कालो जातो कागवनो नामेण विक्खातो" मा.
प्रवृत्तिप्रशक्तः, ततो यनिमित्तोऽयं भरतरामादिषु पर्वापरब्यम० द्वि०।
बहारः स काल इति । तथाहि-पूर्वकालयागा पूर्वो जरतचक्रकालझंघ-कालसह-पुं०। कालस्य साधूश्चितनिकासमयस्य | वर्ती, अपरकालयोगी चापरो गमादिरिति । ननु यदि भरतब लानमतिक्रम इति यावत् । प्रतिथिसंविभागवतस्या- रामादिपूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैष अतिचार, कालं न्यूनमधिकं वासात्वा साधवो न प्रही-! कवं स्वयं पूर्वापरव्यवहारः। तदन्यकासयोगादिति चत, न।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org