SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ (४८८) अभिधानराजेन्द्रः | काल कप्प जस्सा नबसंपद, तं नत्थि चउत्यजंगम्मि | एतेसिं तु अलंभे, एगो यामावहारमकरेंतो ॥ विहरेज्ज गुणसमो, अणिदाणो आगमसहाओ । haiकिलि, कायदयावरो वि संविग्गो ॥ जयजोगीण अभे, पण गेल्हतरेण संवासो | पण गेएहतरय सत्थे - मादिभंगे चलत्थए जयणा । जत्य वसंती ते तु, द्वाति तहिं वीसुवसहीए ॥ सिंनिवेदिऊणं, अह तत्थ रण होज्ज असवसहीओ । वहेज्जवा उदंतं वसेज्ज तो एकवसहीए । परीजोगोगासे, तत्थ वितो पुणो वि य जएज्जा । आहारमा दिएहिं इमे विहिणा जहाकमसो || श्राहारे उवहम्मिय, गेलएणागाढकारणे वा वि । यामावहारविजढो, असतीजुत्तो ततो गहणं ॥ श्राहारजवहिमादी, उप्पादे अप्पा विसृद्धं तु | सती सतलाजस्स उ, जो तो साहुपक्खीश्र ॥ सो तु कुलाई पुछि-ज्जती मुदा एत्ति वा वि सो तेसिं । तहवितो तू, जतती परणहाणि जो लहुगा ॥ सर्वपक्खिसहि, ताहे उप्पादएज्ज सुद्धं तु । सती पहाणीवा, जतित्तु अप्पे पमिम्गहगं ॥ तह वसती तन्माद - माणीयं गिराहती ताह चैव । यि विपभिग्गहगे - एहति पासत्यणाओ य । उवहिं पुराणगहितं, अपरीभ्रुत्तं तु गेएहती तेसिं । असती तएतरं पी, जदि य गिलाणो भवे तत्थ ॥ तत्य वि जएज्ज एवं सती सव्वं पि से करेज्जितरे । हवा ते वि गिलाणा, हवेज्ज ताहे करे सो वि ॥ एतत्थं इच्छिज्जति, गच्छो अपोषजं तु साहज्जं । कीरति माओ खलु, तम्हा गेलएहॅ कायव्वो ॥ दीहो व ममहओवा, कम्मो चइन हवेज्ज श्रातंको । महो अदिग्घरोगो, तव्विवरीओ जवे इतरो || कालच के वी खलु, कायव्वं होति अप्पमत्तेणं । मुव वासासु श्र, दियराओ चउक्कमेतं तु ॥ जिणवयणजासियमी, णिज्जरगेलएह्कारणे विउला । यातंकपरताए, कृतपमिकइया जहोणं ॥ जह नमरमहुयरगणा, णिवयंती कुसुमियम्मि वणसंमे । इय होति णिवश्यव्वं, गेलए कझ्वयजढणं ॥ सयमेव दिट्टिवादी, करेति पुच्छंति जागो वेज्जं । वेज्जा अगं पुण, पायव्वमिगं समासेणं ॥ संविविग्गो, दिवसत्ये लिंगि सावए सही । प्रसन्नसन्नि इतरे, परतित्थिय कुसलए इत्थं ॥ जदि दिणमलब्जमाणे, तस्य ववेयब्वगं जवे किंचि तत्य तु भणेज्ज को वी, सुक्खं तु वे दवे दोसो । Jain Education International For Private काल कप्प संसचं पि मुखं तु - निद्धं वसु सोहगंमु सारत्थं । तगं होती इतरे, दोसा वा बहु इमे लिके । दब्बे पमणीए य, पमज्जणपाणतक्कणाहरणा । एते दोसा जम्हा, तम्हा तु दबं णवावेज्जा ॥ एहति जेणं कज्जं तं वावेज्जा तहिं तु जयणाए । आतंक विवच्चासे, चउरो बहुगा य गुरुगा य । जं सेवियं तु किंची, गेलएणे तं तु जातु पडणो वि । सेवने तु साधू, रसगिको सेलओ चेव ॥ तंबोलपणा ते - मातृ सेसा वि तू विरणस्मेज्जा । णिज्जूती तंतू, मा हो वी तहा कुज्जा ।। कालकापाहिगारे, तुमत्थुणा होति सो वि तस्सरिसो । कालविप्पदोवी, असिवादी मुणेयव्वो । सिवे प्रोमोदरिए, रायपुडे पवाददुट्टे वा । गाढे सिंगं, कालक्खेवोवगमणं च ।। सिवे जदि जतियं ता, सिंगविवगेण तक्खणं गच्छे । सव्वत्य वा विसिवे, कालक्रखेवो विवेगेणं ॥ श्रमे चैवं कुज्जा, पत्रादिदुद्वेष बुद्धिलोयाणं । तत्थ वियन्नलिंगे, गिडिसिंगे वा बि जासेज्जा ।। एवं चि प्रगाढं, हवा देहस्स जा तु बाबसी । व्विसयातील व, भत्तस्स णिसेहणे चैव ॥ एतेसामयतरं श्रणगाढं लंपणो णिसेवेज्जा । ताणतावराहे, संयमावराहाणं ॥ संतरा, तव व छेदो तहेव मूलं च । आयारे कप्पे जं, पमाण णिम्माणचरिमम्मि | एसो तु कालकप्पो,' | पं० जा० । इयाणि कालकल्पो । कलणं कालः, कालसमूहो नीयते भनेनार्थ इति नयः । केवइयं पुरा कालं साहुणा संजमं पालेयब्वं १ । उच्यते- जाव आउसेसं ताव अणुपालेयव्वं । सो पुण कत्थ पायव्वो । उच्यते- गीयत्थसंविग्गसगासे, जइ पुण वाघारण गीयत्यसंजया न होज्जा ताहे मग्गियन्वा । तत्थ गाहा - (पंचसप्ततया ) गाहा सिद्धा, एवं संवि वि दो दो गाहाश्रो, जत्थ गयो तत्थ चलभंगो, तेसिं श्रर्गीयत्यसंविगाणं श्रलं एगो वि रागदोस विप्यमुक्को थामावहारं न क तो बिहरेजा, परीसदेसु अपरितो श्रणगृहियबलची रिओ मा गमला । आगमो नाम सुन्तोत्थाणि । एपसु पपसु जयंतो गीयत्वसंविग्गो पुत्रभणिओ चउनको तस्स लगासे अत्थर, तस्सास विश्यतश्याएं कत्थ अत्थियन्वं ? । गीयत्थसंविग्गपायले, तस्सा सह वियए गीयत्य असं विग्गे पच्छा संविमागीयत् पच्छा चत्थे पडिसेहो, प्रायतियं भंगाण असर य एगो विथामावहारविजढो विहरिओ गाहाकालम्मि संकिलिट्टे । संfararohar नाम जम्मि काले गीयत्यसंविग्गा नत्थि, सो संकिलिकालो, तत्थ कायदयावरो जुत्तजोगी भावसंविगो, श्र खाने पासत्यादयो जत्थ गामे तत्थ अत्थर, अपाए वसहीए सकवाकुडे विलवजियाए ठेवणायरियं काऊण ओोहनिज्जुति Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy