SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ( ४८६ ) अभिधान राजेन्द्रः । काल तं किन्नं देवाप्पिया ! सेयरणगं गंधहत्यि ग्रहारसवकं कूणियस्स रन्नो पच्चपिणामो वेहलं कुमारं पेसेमो उदादु जुज्झित्था, तते गं नवमलई नवलेच्छई कासीकोसलगा अट्ठारस व गणरायाणो चेडगं रायं एवं वयासी-न एवं सामी ! जुत्तं वा पत्तं वा रायसरिसं वा जं तं सेयणगं अधारसर्वकं कूणियस्स रन्नो पच्चप्पणिज्जति, बेहल्ले य कुमारे सरणागते पेमज्जति, तं जइ णं कूणिए राया चानरंगिणी सेलाए सहि संपरिवुमे जुज्जं सज्जेइ इहं हन्त्रमागच्छति ततेां अम्हे कूणएवं रन्ना सा जुज्कामो, तते 1 सेड राय ते नमल्लाई नवझेच्छई कामकोसलगा हारस वि गणरायाणो एवं वयासी जड़ णं देवापिया ! तुम्भे कूणिएवं रन्ना सद्धिं जुज्झह तं गच्छ णं देवापिया ! एसएस रज्जेमु एहाया जहा कालादीया जाव जणं विजए वेति । तते ां से चेरुए राया कोमुंवियपुरिसे सहावेति, सदावेत्ता एवं वयासी आनिसेक जहा कूणिए जान रूढे । तते णं से चेरुए राया तिहिं दंतिसहस्सेहिं जहा कृणिए जाव बेसालि नगरिं मां मज्जेणं निग्गच्छति, जेणेव ते नत्रमलाई नवलच्छई कासीकोसलगा द्वारस व गणरायाणो तेथेव उवागच्छति । तते णं से चेमए राया सत्तावन्नाए दंतिसहस्खेहिं सत्तावनार आससहस्सेहिं सत्तावन्नाए मणुस्सकोमीहिं सद्धिं संपरित्रुमे सन्त्रीए जाव रखेणं सुजेहिं बसहीहिं पातरा - सेहिं नातिविगिहिं अंतरेहिं वसमाणे वसमाणे विदेहि जणवयं मज्भ्यं मझेणं जेणेव देसपंते तेणेव उवागच्छर, उवागच्छता खंधावारनिवेसनं करेति, करेतित्ता कूणियं रायं परित्रामाणे जुज्ऊसज्जे चिट्ठेति । तते गं से कूणि राया सीए जाव रवेणं जेणेव देसष्पंते तेणेव उवागच्छर, नवागच्छत्ता चेकगस्स रन्नो जोयंतरियं खंधावारनित्रेसं करोति, करेतित्ता तते पं से दोन्नि वि रायाणो रणभूमिं सज्जार्वेति, रणभूमिं सज्जयंति, तते णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं० जाव मणुस्सकोमीहिं गरु | (मणोमाणसिएणं ति ) मनसि जातं मानसिकम् । मनस्येव यद् वर्तते वचनेनाप्रकाशितत्वात् तन्मनोमानसिकम्। तेनाबहिर्बुतिना अभिभूता । " अंतेवर परियाल संपरिवुमे चम्पानयरिं मज्ऊँमज्जेस " इत्यादिवाक्यानि कण्ठ्यम् । श्रक्खिविकामैणं ति ) स्वीकर्तुकामेन । एतदेव स्पष्टयति- "गिरिहउकामेणं" इत्यादिना । " तं जाव न उहालैइ ताव मम कूणियरायाओ " इत्यादि सुगमम् । ( श्रजं ति ) मातामहं ( सपेहेसि ) पर्यालोचयति । अन्तराणि छिद्राणि प्रतिजायन् परिभावयन् विचरत्यास्ते । श्रन्तरं प्रविस्लमनुष्यादिकम् । ( संविदि ति) सम्प्रति ( हवं ति ) शीघ्रम् । (जहा चित्तो सि) राजप्रश्नीये द्वितीयो पाङ्गे यथा श्वेताम्यां नगर्यो चित्रनामा दूतः प्रदे शिराज्ञा प्रेषितः श्रावस्त्यां नगर्यो जितशत्रुसमीपे स्वगृहानिर्मत्य गतस्तथाऽयमपि कोणिकराजा यथा एवं विलकुमारोऽपि । (चाउग्घंटं ति ) चतस्रो घण्टाश्चतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्घएटो रथः ( सुभेहिं वसहेहि पायरासेहिं ति ) प्रातराशा आदित्योदयादावाद्यप्रहरद्वयसमयवर्ती नोजनकालः, निवासश्च निवसनभूमिभागः, तौ द्वावपि सुखहेतुकौ न बीमाकारिणौ, ताज्यां संप्राप्तौ नगर्यो दृष्टश्टकराजः । " जपणं विजं वावेत्ता" एवं दूतो यदवादीत्तद्दर्शयति-" एवं खलु सामीत्यादिना " ( आलोचेमाणे त्ति ) एवं परागतं प्रति श्रोलोयन्तः (जहापढमं ति ) " रज्जस्स य जणवयस्स य श्र कोणिश्रो राजा जर वेहलस्स देइ तोऽहं सेयणगं अट्ठारसवक च हारं कोणिस्स पश्चप्पियामि, वेडल्लं च कुमारं पेलेमि, न " तदनु द्वितीयदूतस्तस्य समीपे पनमर्थ श्रुत्वा कोणिकराजः "आसुरु" इत्येतावद्रूप रोष संपन्नो यदसौ तृतीयदूतप्रेपणेन कारयति भाणयति च तदाह-"एवं वयासीत्यादिना " " हस्तिहार समर्पणकुमारप्रेषणस्वरूपं यदि न करोषि तदा युकसज्जो नवेति दूतः प्राह । “इमेणं कारणेणं ति तुल्ययात्रिक सं रति, रता गरुलवू हेणं रहमुसलं संगामं उवायाते, तते णं से चेमए राया सत्तावरणाए दंतिसहस्सोर्ह० जात्र सतावणाए मगुस्सकोमीहिं सगडबूडं रएति, सगमवणं रहमुस संगामं उवायाते । तते से दोनिवि राई अणीय सन्नद्धं जाव गहियाउहपहरणं मगतेहि फतेहि निकद्वाहिं असीहिं असागएहिं तोणेहिं सजीवेहि समुख सरेदिं समुझालितेहिं तदाहिं श्री - सारियाहि नरूवंदाहिं विप्यंतरेणं वज्जमाणेणं महया उक्तिहार्दीकरणं समुद्दरवन्यं पित्र करेमाणा म एजावणं हयगया हयगतेहिं गयगया गमगतहिं Jain Education International काल I पायत्तिया पायत्तिएहिं मन्नो सद्धिं संपलग्गया वि होत्था । ततेां ते दोएड वि रायाणं अलीया पियसामीसासणापुरता महता जलवहं जणप्पमदं जणसंवट्टकप्पं नवंतकवधवा भीमं रुहिरकदमं करेमाणा श्रन्नमन्नेणं सद्धिं जुज्छंति । ततेां से काले कुमारे तिहिं दंतिसहस्से हिं जाणूस कोड हिं गरुलवू देणं एकारसमेणं खंमेणं कृसिरिमुसलं संगामं संगामेमाणा हयमहितं जहा भगवता कालीए देवीए परिकहियं० जाव जीविया तो बबरोवेति । तं एयं खलु गोयमा ! काले कुमारे एरिसएहिं आरंभहि जाव परिमणं असुजकडकम्पपन्नारे कालमासे का किच्चा चनत्थीए पंकप्पभाष पुढवीए हेमाभे नरए जाव नेरइयत्ताए उवत्रन्ने । काले णं भंते ! कुमारे चयी पुढवीए अंतरं उच्चट्टित्ता कहिं गच्छहिंति कहिं उबजर्हति । गोयमा ! महाविदेहे वासे जाइकुलाई जवंति ढाई जहा दढप्पइन्ने जाव सिज्जिद्दिति बुज्जिर्हिति जात्र तं काहिंति तं एवं खलु जंबू ! समणें जगवया जात्र संपत्तेणं निरयावलियाणं पढमस्स अज्जयणस्स प्रयमट्ठे पपत्तेति ॥ For Private Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy