SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ काल (852) निधान राजेन्द्रः | रामकृणकस्य कालो वरनायको नियन्ति युध्यमानस्तान यायचेटकः । ततस्तेनेकानपानाथ निपातितः । स च कूखिकवलय गतं बद्धमपि बलं निजमावासस्थान । द्वितीयेऽहि फालो नाम दण्डनायको निम्तो युध्यमानस्तावतो पावरका एवं सोऽप्पेकशरेण निपातितः २ । एवं तृतीयेऽह्नि महाकालः, सोऽप्येवम ३ । चतुर्वेद कृष्णकुमारस्तथैव पञ्चमे सुरुः ५. पष्ठे महा ६, सप्तमे वीरकृष्णः ७, अष्टमे रामकृष्णः ८, नवमे पितृसेनकृष्णः पितुः १० टन नि पातिता एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि काला वयः । एकादशेऽपि दिवसे चेटकजयार्थे देवताऽऽराधनाय कूfuntsटमभकं प्रजग्राह । ततः शक्रचमरावागतौ । ततः शक्रो बभाषे बेटका आवक इत्यहं न तं राम नवरं संर कामि । ततोऽसी रूपममेयं कवचं कृतबाबू बरस्तु ही संग्रामी निकृतवान्- महाशिलाक रथमुरासं चेति । तत्र महाशिसेव करटको जीवितमेदवा महाशिलाकण्टकः । ततश्च यत्र तृणशूकादिनाऽप्यनिहतस्याहत्यादेर्महाशिलाकष्ट केले वास्याहतस्य वेदना जायते स सं ग्रामो महाशिलाकाटक योच्यते (मुख) पत्ररथो मु शलेन युक्तः परिधावन् महाजनकयं कृतवान् श्रतो रथमुशखः। उपाए ति ) उपयातः संप्राप्तः । (किं जइस्सति ) जय प्राप्स्यति । पराजेष्यति अभिनविष्यति, परं सैन्यं पराननिकाहनामानं पुत्रं जीवाम्यहं न वेस्तोमः संकल्प युक्तायुक्तविवेचने यस्याः सा उपह तमनःसंकल्पा । यावत्करणात् -"करयल पल्हत्थिपमुई। अट्टका - योगयाश्रो संधियवयणनायकमनाओ "मंधियं अधोमुखी कृतं वदनं च नयनं कमलेव यया सा तथा । "दीणविवन्नवयणा दानस्येष विवर्णे वदनं यस्याः सा तथा [ झियायति ] श्रार्त्तध्यानं ध्यायति " मणोमाणसिएण दुक्खेण अभिभूया " मनसि जातं मानसिकम, मनस्येव यद्वर्तते तन् मानसिकं, दुःखवचने. नाप्रकाशितत्वात् तन्मनोमानसिकं तेन [ अव्वहि ] वर्त्तनाभिसा। " तेथे कासेणमित्यादि [ अपमेयाचे ति] अयमेतद्पोपः [अम्भत्थर सि) आध्यात्मिक ग्रामविशेषचिन्तितस्मरणरूपं प्रार्थितं लब्धमाशंसितं मनोगतं मनस्येव वर्तते यदू न बहिः प्रकाशितं संकल्पविकल्पसमुत्पन्नं प्रादुभूतम्। तदेवाह एवमित्यादि) । यावत्करणात्-"यापुवि चरमाणे मामागर्म दूरमा माग ह संपन्ने स मोस इहेब चंपा नयरीप पुन्नन वेश्य ग्रहापडिरूपं उग्गहं उग्गिहित्ता सयमेणं तवसा अप्पा भावेमाणे विहर, तं महफा भी देवापिया तहारूवाएं अरहंताणं भगताण नामगोयस्स वि सवण्या किमंग ! पुरा अभिगम एवंदनणद्यापति पुरुपपासणार मस्स विि मिस्स सुवणस्स सवणयाए किमंग ! पुण विवस्त श्रहणगहणयाए इच्छामि णं अहं समणं भगवं महावीरं वंदामि मसामि कामि सम्मानणं मंगदेव प वासामि । एवं तो पिश्चनये हियाए सुहाए पमाए निस्सेयसाए आगामियसार भविस्या वाग सामिचि कट्टु एवं संपति । " संप्रेकले पर्यालोचयति सुगमं, नवरम् (इहागइति) चम्पां ( इह संपत्ते त्ति ) पूर्णनडे चैत्ये इह (समोस सि) साधूचितावग्रहे । एतदेवाह "हेव चंपाए इत्यादि" (महापरिषद) यथाप्रतिरूपमुचितमित्यर्थः समिति ) Jain Education International काल तस्मात् (महाफलं ति) महत्फलमाभ्यां भवतीति गम्यम् । (तहारूमाणं ति) तत्प्रकारस्वभावानां महाफलजननस्वभावानामिथेः । (नामगोयस्स सि) नाम्नो याचिकस्याभिधानस्य गोत्र गुणस्य (सपणा शिवणेन (फिमग ! पुरा इनि किं पुनारे पूर्वोकार्थविशेषद्योतनाथम् । सत्यामन्यसे यद्वापरिपूर्ण एवार्थ शब्दो विशेषणार्थः । अभिगमनं चन्दनं स्तुतिः नमनं प्रणमनं प्रतिप्रच्यं शरीरादिचातप्रनः पर्युपासने सेवा, तद्भावस्तत्ता तया एकस्याप्यर्थस्यार्थप्रणेतुकत्वाद् धार्मिकस्य दिपा चन्दामि वन्दे स्तौमि नमस्यामि, सत्कारयामि आदरं करोमि । वस्त्राद्यर्चनं वा संमानयामि उचितप्रतिपस्प्रेति, कल्पार्थ कल्याणहेतुं मनं दुरितोषशमनहेतुं देवं चैवं पर्युपास्यामि सेवेत नोऽस्माक प्रेत्य भवे जन्मान्तरे हिताय पध्यान्नवत् सुखाय शर्मणे माय संमायनाय मोहाय अनुयामिकत्याय भयपरपरासु सानुबन्धसुखाय भविष्यतीति कृत्वा इति हेतोः संप्रेक्ष्यते प र्यालापति संप्रमेष भो देवा! धर्म्मा नियुक्त धार्मिकं यानप्रवरम् (चाउग्घंटं श्रासरहं ति) चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्चालम्बमाना यस्य स चतुर्घएटः, अभ्युको रोवरथं युक्तमे वाऽश्वादिभिरुपस्थापयन्ति प्रगुणीकृत्य मम समर्पयत ( एहायन्ति) कृत मज्जनाः, खानानन्तरम् (कयवसिम्म शिवगृहे देवतानां कृतयलिकम्मो योगपायति कृतानि प्रायः स्व मादिव्यपोहायावश्यं कर्मकर्तव्यत्वात् प्रायश्चित्तानि यया सा तथा तत्र कौतुकानि मयीतिकादीनि सि द्वार्थदध्यक्कृतदूर्वाङ्कुर । नि । “सुद्धप्पावसा बत्थाई परिद्विया अयमदन्याभरणासकिय सरी" सुगमम साम्रा उपवेशनमण्डपः । (दुरूडर ) श्ररोहति ( बहू खुज्जाहिं ) तत्र कामिकामि, विज्ञातमिनारम वामनाजिः ह्रस्वशर|राभिः, रूत्राभिः परुहकोष्ठाभिः, चण्बर।भिः परदेयानि बहुसिकाभिः योगिकाभिः कानि सिनिक, पासिकानीः माविका प्रमिकाभिः मिनि भावीभिः पणीतिः बहुमु सबरी पारखीभिः नानादेशीनिविधानार्यदेशोपचा रित्यर्थः । विदेशः देशाचा नगरी विदेश तथा परिमानि इंगित विद्यानिपार्टिि तेन नयनादिविशेषेण चिन्तितं च परं तिस्थापितप्रार्थित विजानन्ति तचाभिः स्वदेशे बचे परिधानादिरचना तद्वद् गृहीतो देवो यकानिस्तत्तथा, तानिः । निपुणानां मध्ये कुशला यास्तास्तथा, ताजिः, श्रत एव विनी तामिति गम्यते तथा बेटिका - संभवेन वृन्देन परिक्षिप्ता या सा तथा । यत्रैव श्रमणो भगवान् वोपायता प्राप्ता तदनु महावीरं विन्दते स्तुत्या- नमस्यति प्रणामतः स्थिता बर्द्धस्थानेन कृताजत्रिपुरा अभिमुखा सती पर्युपास्ते धमकावणारंकृत्वा वन्दयित्वा एवमवाद । त्- "एवं खलु भंते!" इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथपदातिरूपसैम्यपरिवृतः कणिकराजनियुको बेटकराजेन सदरमु संग्राम सुन तदाह ( इयमहियपवरवीरघाइयवेिवाडियचिरूरूयपडागे) सैन्यस्य हतत्वाद महतो मानस्य मन्यनाद बीरा सुन पातिता For Private & Personal Use Only + www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy