SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ एगल्लविहारपडिमा अभिधानराजेन्डः । एगल्लविहारपडिमा णाः प्रतिषेधनं कृतवन्तः बधा त्वमयोम्यः श्रुतेन वयसा वाप्रा. अन्वते" तुशब्दः पुनरर्थे स च पुनरर्थ प्रकाशयन् हेत्वर्थमाप सत्वात् न च परिकर्मणा तद्योग्या त्वया कृतति । स एवं प्रति- प्रकाशयति । ततोऽयमधिकृतः सूत्रनिपातो व्यक्तोऽव्यकशब्दविविध्यमानोऽपि यदा न तिष्ठति तदा सूरेर्वक्तव्यो यदि न स्थास्य- षयः। भव्यक्तो नाम श्रुतेन वयसा चाऽप्राप्तोऽपरिकम्मितश्च पूर्वसि तर्हि विनइयास यथा सा देवी का सा देवीति चेत् । अत नणितं च समस्तं व्यक्तविषयमतोऽन्यविषयत्वं च प्रागुक्तमिआह । (देवीसंगामतो नीति) देवी राज्ञा धार्यमाणाऽपि ततो ति । नैतेन प्रागुक्तेन सूत्रत्रयं गतमिति । अत्राह । यदेतत्प्राध्याराज्ञः सकाशाद्विनिर्गच्छति संग्रामे प्रविशतीति प्रतिमाप्र- ख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत भागतम् । तिपत्तिविधिः । सूत्रात्तावन्न नपति सूत्रस्थान्यविषयत्वात् । अन्यस्माच्चेत्तर्हिन श्वानी समाप्तिविधिमाह । वक्तव्यमसंबहत्यातू अत अाह (उच्चारिय सरिसमित्यादि) परितीरियउभामणियोग-दरिसणं साहु सन्नि व पाहे। कर्मणानिधानं यश्च पूर्वमाचारदशासु निकप्रतिमागतमुक्तं यथा दंपियनोइय असती, सावगसंघो व सकारं ॥ "घरसउणीसाह इत्यादि" तथा "परिचियकालामतेणेत्यादि" च प्राग्भणितमपि प्ररूपितमुच्चरितस्य सदृशमनुगतमिति कृत्वा तीरितायां समाप्तायां प्रतिमायामुत्प्राबल्येन नुमन्तीत्युद्धमाः भिक्काचरास्तेषां नियोगो व्यापारो यत्र स सामनियोगो किमुक्तं नवति ॥ “एगल्लविहारपमिमे नवसंपत्तिाणं विहरि त्तए"इत्युक्तमतश्च सूत्रखएडे व्यक्ते व्यक्ते च समान ततो यदप्रामस्तत्र दर्शनात्मनः प्रकटन करोति । ततः साधु संयतं संझि पि सकलसूत्रोपनिपातोऽध्यक्तविषयस्तदपि यदेतत्सूत्रखएम तनक सम्यग्दृष्टि श्रावकं ( अप्पाहत्ति ) सन्देशयति । ततो दरिक्कस्य राको निवेदनं सत्कारकंकरोति। तदन्नावे भोजिकस्त त् व्यक्तेऽपि समानमिति । व्यक्तविषयं परिकर्मणादिकमुक्तमिस्यायनावे श्रावकवर्गस्तस्याप्यन्नावे संघःलाधुसाध्वीवर्गः । श्य त्यदोषः । यदुक्तमयभधिकृतसूत्रोपनिपातो ऽव्यक्तविषय इति । मानावना । प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने ब तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसम्भवस्तथोपपादयति । हवो भिकाचराः साधवश्च समागच्छन्ति तत्रागत्यात्मानं द आगमणे सक्कारं, को यं दद्दण जायसंवेगो । र्शयति । दर्शयश्च यं साधु श्रावकं वा पश्यति तस्य सन्देशं श्रापुच्छणपडिसेहण, देवी संगामतो नीति ॥ कथयति । यथा समापिता मया प्रतिमा ततोऽहमागत इति । संगामे निवपमिम, देवी काऊण जुकति रणम्मि । तत्राचार्या राको निवेदयन्ति । यथा अमुकोमहातपस्वी समाप्त- वितियवले नरवती, नालं गहिया धरिसिया य । तपःकर्मा संस्तदतिमहता सत्कारेण गच्छे प्रवेशनीय इति। ततः संग्रामे देवी नृपप्रतिमां राज्ञाकारं कृत्वा युध्यते सा च नस राजा तस्य सत्कारं कारयितव्यस्तदनावे अधिकृतस्य ग्रामस्य था रणे संग्रामे युध्यमाना द्वितीयत्रले प्रतिपक्षबले यो नरपतिनगरस्य वा नायकः तदभावे समृद्धः श्रावकवर्गस्तदभावे साधु- स्तेन कथमपि शाता अरे महिला युध्यतीति सन्नाहापेक्षं कृत्वा साध्वीप्रभृतिकः संघो यथाशक्ति सत्कारं करोति । सत्कारो गृहीता चएमाघर्षापिता नारिता च एषोऽक्वरार्थः। नावार्थः कनाम तस्योपरि चन्द्रोदयधारणं नान्दीतूर्यास्फालनं सुगन्धवास थानकादवसेयस्तच्चदम् । “एगेण रमा एगस्स रमो नगरं वेदिप्रक्षपणमित्यादि । एवंरूपेण सत्कारण गच्चं प्रवेशयेत् । यं । रायासु अंतेरो नगरम्भंतरे अम्गमडिसी भम्स : जुज्झासत्कारेण प्रवेशनायामिमे गुणाः। मि वारिजंती वि रना न गति ततो सा सन्नहिता खंधावारेण नभावणा पवयणे, सघाजणणं तहेव बहुमायो । समं निगंतु परबलेण समं जुज्क महिलित्ति कालं गहिया. चं ओहावणा कुतित्थे, जीयं तह तित्थवढी य॥ मालेहि धरिसाविता मारिया । प्रवेशसत्कारेण प्रवचने पवचनस्य उद्भाजनं प्रावल्येन प्रका दूरेतो पमिमातो, गच्छविहारे वि सो न निम्माते । शनं जपति । तथा अन्येषां बहूनां साधूनां श्रद्धाजननं यथा वय निग्गंतुं सन्ना, नियति लहुओ गुरू दूरे ॥ मप्येवं कुम्नॊ महतीशासनस्य प्रभावणा भवति । यथा श्रावक- दूरे तावत्प्रतिमाः। किमुक्तं भवति । तद्विषयमिदं सूपत्रिकंतस्य श्राविकाणामन्येषां च बहु मानमुपजायते शासनस्योपरि यथा प्रतिमाः प्रतिपत्तव्यास्तावत् दूरे विशिष्टश्रुतवयोज्यामप्राप्ततया अहो महाप्रतापि पारमेश्वरं शासनं यत्रेदशा महातपस्विन इति। तत्सामाचारीपरिज्ञानस्य परिकर्मणायाश्चानावात् गच्छविहारे तथा कुतीर्थे जातावकवचनम् । कुतीर्थानामपन्जाजना हीलना । गच्चसामाचार्यामपि सोऽधिकृतसूत्नत्रयविषयो निर्मातोन परितत्र ईशांमहासत्वानां तपस्विनामभावात् । तथा जीतमेतत्कल्प निष्ठामुपगतः स प्राचार्येण वार्यते । स च धार्यमाणोऽपि यदा एष यथा समाप्तिप्रतिमानुष्ठानःसत्करणीय इति । तथा तीर्थवृहि स्थगच्चार्जिगत्य यदि कथमाप बुझिपरावर्तनेनासन्नाछिनिवर्तते श्था एवं हि प्रवचनस्यातिशयमुदीक्षमाणा बहवः संसारात विर ततस्तस्य प्रायश्चित्तं लघुकोमासःदूरे द्राद्विनिवर्तते तत पाह ज्यन्ते विरक्ताश्च परित्यक्तसङ्गाः प्रवज्यां प्रतिपद्यन्ते ततो भव गच्छ दोसो गळा, निग्गंतूणं वितो उ सुष्मघरं । ति तीर्थप्रवृद्धिरिति । तदेवं परिकर्मणाभिधानं प्रतिमाप्रतिप- सुत्तत्थमुपहियो, संजरइ इमोस मे गामी ।। त्तिः प्रवेशसत्कारश्च जणितः सांप्रतमधिकृतसूत्रं यत्र योगमई- स्वमात्मीयं उन्दोनिप्रायो यस्य स स्वच्छन्दःसन गच्गाद्विनि ति तद्विवक्षुरिदमाह। गत्य शून्यगृहे उपलकणमेतत् । श्मशाने वा वृक्तमूले वा देवएएण सुसं न गयं, सुत्तनिवातो इमो उ अन्वते । कमसमीपे वा कायोत्सर्गेण स्थितः स च सूत्रमर्थ वा न किमनच्चारियसरिसं पुण, परुवियं पुन्बजणियं पि॥ पि जानाति यञ्चिन्तयति । ततः सूत्रार्थशून्यहृदय एकाकी सन् यदेतदनन्तरं परिकर्मणादिकमुक्तं नैतेन सूत्रं गतं व्याख्यातं एषां वक्ष्यमाणानामाचार्यादीनां स्मरति । तानेवाह । जातावेकवचनस्य नावात् । नैतेन त्रीणि सूत्राणि व्याख्यातानि । आयरियवसनसंघा-डएयकंदप्पमासियं महुयं । सूत्राणामन्यविषयत्वात् । तथा चाह । “सुत्तनिवातो श्मो उ एगाणिपत्तसुष्मघरे, अत्थामिए पत्थरे गुरुगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy