SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ (४७५) अभिधानराजेन्द्रः । काल त्रिविधः कालो भगवद्भिस्तीधनर्दिष्ट तद्यथासंख्येयोऽसंख्येयोऽनन्तश्च । तत्र समयादिः शीर्षप्रहेलिकाप यतः संख्या असंख्येयः पत्योपमादिकः -- त्सर्पिएयवसर्पिण्यादिकः । ज्यो० १ पाहुर | तत्र प्रथमतः संख्येयं कालं विवचुरिदमाहसमए आवलिया याण पाणु योवे सवे मुहुत्ते होरचे पक्वे मासे उऊ अय संवच्चरे जुगे वास वाससहस्से पुगे पुबेतुकिअंगे तुडिए अट अव गे अव हुदुगे हुहुए उप्पलंगे उप्पले पउमंगे एनमे पायंगे लिऐ अस्थिनिकरंगे अत्थिनिक अनुशंगे अए नउअंगे नउए पउगे पउए चूलिअंगे चूलि - सीसपहेलिगे सीसपदेलिआ पक्षियो मे सागरोव पिणी उस्सप्पिणी पोग्गलपरिट्टि अतीतका अणागतया सव्वद्धा । अनु । (अस्य व्याख्या 'आयी शब्द द्वितीये भागे १५१ पृष्ठे षष्टव्या ) कालो परमनिरुको, अविनज्जो तं तु जाण समयं तु । समया व असंखेजा, हव हु उस्सासनिस्सासो । 1 कालः परमनिका परमनिकृष्टः एतदेव व्याय-विने विषयः किमुकं भवति योऽपि विभागः क न शक्यते स कालः परमनिरुद्धः इत्थंभूतं परमनिरुकं का लविशेषं समयं जानीहि स च समयो दुरधिगमः तं हि नग वन्तः केवलोऽपि खात् केशाने विदन्तिन ग्राहिकमा परेयो निर्देषु शक्रवन्ति निर्देश दि प्रथमतः काय प्रमाणेन भाषाइव्याण्यादाय पश्चाद्वापयतिकरणप्रयोगो विधीयते ततो यावत्समय इत्येतावन्त्यरारायुच्चार्यते ताव दसंख्येयाः समयाः समतिक्रामन्तीति न साक्काद्विनिर्लुक्तिरू पतया निर्देष्टुं शक्यते । इत्यंभूताः समया असंख्येया एक उ निवासो भवति किमुक्तं भवति-अनन्तरोकस्वरूपाः समया जघन्ययुक्ताः संख्यातकप्रमाणा एका श्रावलिका, सं ख्येया श्रावलिका एक उद्वासः, तावत्प्रमाण एव एको निःश्वासः। योवायं नेदः - ऊर्द्ध गमनस्वभाव उच्वासः अधोगमनस्वभावो निःश्वासः । उस्मासो निस्सासो, दोहिं विपाशुचि भए एका । पाणा व सन थोवा, चोवा वि य सच लयमा । अ य ती तु अवा, अकलो व नालिया हो ॥ पुरुषस्य शारीरिकबलोपेतस्यानुपहतकरणग्रामस्य निरुजस्य प्रशस्ते दीपने वर्तमानस्यानाकुलचेतसो य एक स संख्येयावलिका प्रमाणः, यश्चैको निश्वासः संख्यातावलिकाप्रमाण एव, तौ द्वावपि समुदितावेकः प्राणो भएयते । प्राणो नाम विशेषः । एतदुकं भवति यथोकपुरुषमतासनिःश्वासप्रमितः कालविशेषः प्राण इति । यच्च पुरुषस्य शारीरिक बलोपेतादिविशेष कल्लापोपादानं तदन्यथानून पुरुषसंबन्धिनावासनिःश्वासौ न प्राणरूपकालविशेषप्रमितितू नवत इति प्रतिपत्यर्थम् । ते च प्राणाः सप्त सप्तसंख्या एकः स्तोक: स्तोकामपि च सप्तसंस्थानेकं समाहुः पूर्वसूरयः । Jain Education International काल तेपि च लवा अष्टात्रिंशत्संख्या अलवः । भई लवस्य अलवम, सर्वेऽशे । श्रर्द्ध नपुंसकम् | २ | २ | २ | इति समासः । चैवशब्दः समुच्चये । एका नालिका भवति । सार्द्धा शः समुदिता एका मालिका भवतीत्यर्थः । उयो० १ पाहू (नालिकादि (टिका) प्रमाणे स्वस्थाने) (१०) संप्रति मुहूर्त्तादिप्रमाणमाह वे नालिया मुहत्तो, सद्धिं पुए नालिया अहोरतो । पन्नरस अहोरत्ता, पक्खो तीसं दिशा मासो || नासिके द्वे घटि समुदिते एको मुहूर्त्तः, स च धरिमप्रमाणचिन्तायां द्वे पलशते, मेयप्रमाणचिन्तायां चत्वार आढकाः। षष्टिः पुनर्नालिका परिकार समुदिता को अहोरात्रविशन्मुहूर्ता एकोऽदोरात्रमित्यर्थः । तत्र च मेषप्रमाणचिन्तायां विंशत्युसरमाढकशतम्, धरिमप्रमाणचिन्तायां षट्पल सहस्राणि तानि यदि भारीकृत्य चिन्त्यन्ते तदा त्रयो भारा जवन्ति । पञ्चदश अहोरात्रा एकः पक्षः, स च मेयप्रमाणचिन्तायामष्टादश आकशतानि परिमप्रमाणचिन्तायां पञ्च चत्वारिंशद् भाराः तथा त्रिंशद् माराः । तथा त्रिंशद्दिनान्यहोरात्र एको मासः । स च परिमप्रमाणचिन्तायां नयतिनराः मेयप्रमाणचिन्तायां पदाढकशतानि । संवच्छरो उ वारस, मासा पसा च ते पीसं । तिन्नेव सया सट्टा, हवंति राइंदियाणं तु ॥ ते अनन्तरोक्तप्रमाणा मासा द्वादशसंख्या एकः संवत्सरो भवति । ते च घादश मासाः पक्षतया चिन्त्यमानाः चतुर्विंशतिः पक्काभवन्ति । रात्रिन्दियतया विश्वमानाश्रीणि शतानि चीन प षष्ट्यधिकानि नवन्ति रात्रिंदिवानामहोरात्राणाम् । एष च संवत्सरो यदा मेयरूपतया चिन्त्यते तदा शतद्वयाधिकानि त्रिपरिसरागपादकानां भवन्ति (४३२००) सोन्यरूपतया तु चिन्त्यमानो भाराणामेकं सहस्रमशीत्यधिकम् ( १०८० ) । एप संदास लोके कर्मसंवत्सर इति संवत्सर इति च प्रसिद्धिं गतः । तथाहि - लौकिकास्त्रिंशतमहोरात्रान् मासं परिगणयन्ति, सर्वभूतमासद्वयात्मकं चयसम्तादिकतु तथाभूतानां पर्दा सम्तादनातून समुदाय संवत्सरम यानि च लोके कर्माणि प्रवर्तन्ते तानि सर्वाण्यमुं संवत्सरमधिकृत्य, एष कर्मसंवत्सरः, सावनसंवत्सर ऋतुसंवत्सर इति ख्यातः । तथा चाद इय एस कमो भयो, नियमा संवस्सरस्त कम्पस्स । कम्मो विसावणो चि य, उति तस्स नामाथि || एप पूर्वोक्तः क्रमो मणिकर्मणः कर्मनाः सं वत्सरस्य,तस्य चैवंरूपस्य संवत्सरस्यामुनि नामानि । तद्यथा-कमेति कर्म लौकिको व्यवहारः, तत्प्रधानतः संवत्सरोऽप्युपचारात् कर्म । (सावणो ति) सवनं कर्मसु प्रेरणं, सुञ् प्रेरणे इति वचनात् । तत्र भव एव संवत्सर इति सावनः। ऋतुर्लोकप्रसिको वसन्तादिः, तत्प्रधान एवं संवत्सर इत्युपचारात् ऋतुः । ज्यो० २पाहु०[सं शब्देऽस्य विशेषः ] रा कालविशेष श्रानन्तरोदितस्वरूपैश्चतुभिर्युगैर्विशतिर्वर्षाणि पञ्च विंशतानि व शतं दश शतवर्षाणि वर्षसहस्रं, शतं सहस्रवर्षाणां वर्षल, चतु शीतलकायेकं पूर्वा चतुरशीतिपूर्वाणि पूर्वम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy