________________
कारण
अनिधानराजेन्डः।
कारण
थः, तन्तुलक्षणकारणाश्रितत्वात्। तथा चाहते तन्तुसंयोगायेन गुणग्रहणे गुणिनोऽवश्यं ग्रहणप्रसङ्गात । तस्माद् द्रव्यागुणादीनां कारणेन तन्तुधाः , अतो निमित्तकारणं न जवति, तद्विलक- कथाश्चद्भेदः, कश्चित्वनेद इति । तथा तेनैवोक्तप्रकारेण कारणरूपत्वात् । नवन्तु तर्हि समवायिकारणम, तन्तुबत्तेषामपि पटे | णात्कार्यमनिधानादिभेदाद् भिन्नं, सस्वज्ञेयत्वादिभिस्त्यऽभित्रं समवेतत्वात् । नैवम् । यतस्तन्तुद्रव्यात यान्तरं पटः; तस्माञ्चदः । यदि स्यात्तहिं को दोषः ?, येन वैशेषिकादयो भेदे एव कार्यज्यान्तरंतन्तवः, द्रव्याणि द्रव्यान्तरमारजन्ते, गुणाश्च गुणान्तरमि- कारणावमिचन्तीति? । ॥ ११११ ॥ ति सिद्धान्तादिति । ततः किम', इत्याह-द्रव्यान्तरधर्मस्य च यतो
अथ पामेधं व्यतिरिक्तकारणं व्याचिख्यासुराहन द्रव्यान्तरे समवायः, शीतादीनामिव हुतभुजि, यस्मात्तन्तुधर्माणां तत्संयोगानां पटे द्रव्यान्तरे समवाये इष्यमाणे पटतन्तुलक
कारणमहवा छछा, तस्य सततो ति कारणं कत्ता। णयोः कार्यकारणयोरकता प्राप्नोति; इतरेतरगुणसमवायात् । कजस्स साहगतमं, करणम्मि उ पिंड-दमाई ॥११॥ ततश्च यथा पटधर्माः शुक्मादयः पटे समवेतत्वात्तव्यतिरि- कम्मं किरिया कारण-मिह निचिहो जो न साहे । काःसन्तो न पटस्य कारणम, एवं तन्तुसंयोगाअपिन तत्कारणं स्युः, पकत्वे कार्यकारणजावायोगादिति । तदेव वैशेषिकाः
अहवा कम्म कुंजो, स कारणं बुकिहेउ ति॥११३॥ कार्यकारणयोरेकत्वं कथमपि नेच्चति ॥ २१०७ ॥ २१०८ ।।
भव्यो त्ति व जोगो त्ति व, सक्को तिवसो सरूवलाभस्स। अचार्यस्तु जैनत्वात्स्याद्वादितया कारणात्कार्य भिन्नमभिनं
कारणसन्निम्मि वि, जन्नागा सत्यमारंभो ॥११४।। च पश्यन्नाह
वकनिमित्तावेखं, कजं वि य कन्जमाणकासम्मि । जह तंतूणं धम्मा, संयोगा तह पमो वि सगुणा न्न ।
होइ सकारणमिहरा, विवज्जया जावया होजा॥२११५॥ समवायाइत्तणो, दबस्स गुणादो चेवं ॥१०॥
देओ स जस्स तं सं-पयाणमिह तं पि कारणं तस्स । अनिहाणबुद्धिलक्खण-जिन्ना विजदा सदत्थोऽणन्ने ।
होइ तदत्यित्तायो,न कीरए तं विणा जं सो॥२११६॥ दिकालाइविसेसा, तह दवाओ गुणाईआ ॥२११०॥
जूपिमावायाओ, पिंको वा सक्करादवायाओ। न्वयारमेत्तभिन्ना, ते चेव जहा तहा गुणाईआ।
चक्कमहावाओ वा-ऽऽपादाणं कारणं तं पि ॥२११७॥
वसुहाऽऽगासंचकं, सरूवामिच्चाइ सन्निहाणं जं। तह कजं कारणो,जिन्नमभिन्नं च को दोसो॥१११॥
कुंजस्स तंपिकारण-मभावो तस्स जदसिछी १११।। ननु यथा तन्तूनां धर्मा वर्तन्ते, के?, तत्संयोगादयः, तथा पटोऽपि तन्तूनां धर्म एव । यथा तेषामेव तन्तूनां स्वगुणाः शुक्ला
सप्तापि प्रायो व्यख्यातार्थाः, नवरं क्रियते का निर्वय॑ते इति दयः तरूमः। कुतः?,समवायादित्वात् । इह यो यत्र समवेतः स
व्युत्पत्तेः कर्म भण्यते। काऽसौ क्रिया कुम्भं प्रति ?, कर्तृव्यापारतस्य धर्म पव, यथा तन्तूनां स्वगुणाः शुक्लादयस्तद्धाः , स
रूपा। सा च कुम्भलकणकार्यस्य कारणमिति प्रतीतमेव । माहमवेतश्च तन्तुपुपटः। तस्मात्तमः पटन यथा च तन्तूनां धर्मः पटः,
ननु कुलाल एव कुम्भं कुर्वन्नुपलभ्यते, क्रिया तुम काचिद् कुम्भएवं व्यस्य गुणादयोऽपि, गुणकर्मसामान्यविशेषसमवाया
करणे व्याप्रियमाणा दृश्यत इत्याद-इह निश्चेष्टः कुलालोऽपि य. अपि धर्मा इत्यर्थः । यदि नाम तन्तूनां धर्मः पटः, द्रव्यस्य वा स्मान्न घटं साधयति निष्पादयति, या च तस्य चेष्टा सा क्रिया; गुणादयो धर्माः,तथापि प्रस्तुते कारणात्कार्यस्य भेदाभेदे किमा- इति कथं न तस्याः कुम्भकारणत्वमिति । अथ वा-कर्तुरीप्सिततयातम?,श्त्याह-(अभिहाणेत्यादि)यथा दिक्कालात्मादयो विशे
मस्वास्क्रियमाणः कुम्भ एव कर्म,तर्हि कार्यमेवेदम, अतः कथमपा अभिधानबुकिलकणादिभिर्भिन्ना अपि, संश्वासावर्थश्व स.
स्य कारणवम?। न हि सुतीक्ष्णमपिसूच्यग्रमात्मानमव विध्यति । दर्थः,सत्ता-सामान्यमित्यर्थः। तस्मात्सत्त्वज्ञेयत्वप्रमेयत्वादिनि
सतः कार्य निर्वय॑स्यात्मन एव कारणमित्यनुपपन्नमेव, इत्याहरनम्ये अभिन्नाः। तथा तेनैव प्रकारेण ध्याद गुणकर्मसामान्य
(सकारणं बुद्धिहेउ त्ति)स कुम्नः कारणं हेतुः कुम्भस्य । कुतः?, समवायादयोऽनन्ये अभेदवन्तः । इदमुक्तं भवति-दिक्कालादीना- प्रस्तावात् कुम्नबुझिहेतुत्वात् । इदमुक्तं नवति-सर्वोऽपि बुझौ संकमन्यदभिधानम्, अन्यश्च सामान्यस्य, अन्यादृशी दिगादिषु बु.। एप्य कुम्भादिकार्य करोतीति व्यवहारः,ततो बुद्ध्याऽव्यवसितस्य दिः,अन्यारशीच सत्ता-सामान्ये, अन्यत् दिगादीनां लक्षणं स्व- कुम्भस्य चिकीर्षितो मृरामयकुम्भस्तदयासम्बनतया कारणं भव. रूपम् अन्यादृशं च सत्तासामान्यस्य, इत्येवमभिधानादिवेक्षक- स्येव। न च वक्तव्यम-अध्यन्नत्वादसनसौतहेरपि कथमालम्बन ण्याचथा जिन्ना अपिदिक्कासादयःसत्तासामान्यात्सवझेयत्वा. स्यादिति?,द्रव्यरूपतया तस्य सर्वदा सत्वादिति। ननु य पवेह मृ. दिनिरभिन्नाः, तथा व्यादपि तन्वादिशुषत्रगुणादयोऽभि
एमयकार्यरूपो घटस्तस्यैव कारणत्वंचिन्त्यत इति प्रस्तुतम,बुध्या धानादिभिर्मिन्ना अपि सत्त्वज्ञेयत्वादिभिरभिन्ना इति । यद्य- ध्यवासितस्तु तस्मादन्य पव,इति तत्कारणत्वानिधानमप्रस्तुतमेव । भिन्नास्तहि भेदः कथमित्याह-(उवयारेत्यादि) ते चैव दिगा- सत्यम्,जाविनि भूतवदुपचारन्यायेन तयोरकत्वाऽभ्यवसानाद. दयो यथोपचारमात्रतः सत्तासामान्याद्भिन्नास्तथा गुणादयोऽ- दोपः स्थासकोशादिकारणकालेऽवी हि किं करोषीति पृष्टः कुम्भपिद्रव्याद भिन्नाः। इदमुक्तं भवति-यथा सत्तासामान्यादनिन्ने- कार,कुम्नं करोमीस्येतदेव वदति,बुद्ध्यध्यवसितेन निष्पत्स्यमानबपि दिगादिष्वनिधानादिनेदानेद उपचर्यते, एवं व्याद् गु. स्यैकत्याध्यवसायादिति। अथवा-भव्यो योग्यः स्वरूपलाजस्थति गादीनामपि। तथाहि-प्रभातसमय मन्दमन्दप्रकाशे अधिरनपत्र- शक्य सत्पादयितुम,अतः सुकरत्वात्कार्यमप्यात्मनः कारणमिध्यनिचिततरुशाखानिलीनवलाकायाः पत्रविवरण केनापि कि- ते।अवश्यं च कर्मणः कारणत्वमेष्टव्यम,यद् यस्मात्समस्तकाश्चिच्छुक्लमुपलभ्यत इत्येवं शुक्लत्वं निश्चीयते, न तु बलाका।। रणसामग्रीसभिधानेऽपि नैवमेवाकाशार्थ प्रारम्भः,कि तु विवक्किपतच गुणगुणिनोः कथञ्चिद्भेदमन्तरेण नोपपद्यते, पकान्ताजेदे। तकार्यार्थम, अतस्तदधिनाभावित्वात्तक्रियायाः कार्यमप्यात्मनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org