SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ( २५) एगल्लविहारपमिमा अनिधानराजेन्द्रः। एगलविहारपमिमा पारेहि तं पि भंते, ! देव य अच्ची चवेडपामणया । संप्रति वदयमाणवक्तव्यतासंसूचनाय द्वारगाथामाह। काउस्सग्गा कंपण-एलगमए एइ निबित्ती ॥ परिचियकालामंतण-खामणतवसंजमे य संघयणा । परिकर्मणायामुदाहरणं कपकः । बलामोटिकायां श्रुतपर्याय- जत्तोवहिनिक्खेवे, आवलो लानगमणे य ।। स्वेन परिकर्मणायामेव प्रतिपत्तावाहरणं शैककः सोऽपि शैक- परिचितधुतः सन् यावन्तं कावं परिकर्म यस्य करोति तस्य कस्तथा क्षपक श्व तिष्ठति कायोत्सर्गेणावतिष्ठते । ततो दे। तावत्कालो वक्तव्यः तथा स्वगणामन्त्रणं वक्तव्यं तथा तपः संयबतया प्रानातिके उपसर्गे कृते स शेतकः पारयति पारयि- मः संहननं तथा भक्तमझेपकृदादि उपधिर्यावत्संख्याको जघन्यत्वा च कयकं ब्रूते । यथा नहन्त ! त्वमपि पारय जातं प्रभात- त उत्कर्षतश्च तावत्संख्याको वक्तव्यः ॥ तथा निक्षेप नपधेर्न कमिति ततो देवतया चपेटाप्रदानेन तस्याक्ष्णोः पातनमकारि त- र्तव्यो वसतेरन्यत्र गच्छतेति वाच्यम् । तथामनसापि यत्प्रायश्चिदनन्तरं शैककानुकम्पया देवताराधनार्थ कायोत्सर्गः कृतस्ते- समपन्नं भवति तद्दातव्यम् । तथा सचित्ताचित्तलाभो यथा न देवताया अकम्पनमावर्जनमत्ततः सोमारितस्य एम- कर्त्तव्यस्तथाभणनीयः । तया गमनं विहारस्तद्यस्यां पौरुभ्यां कस्य प्रदेशयोरणोस्तत्र निर्वृत्तिनिष्पत्तिः कृता। एष गाथाद्वय- कर्तव्यं तस्याः कथयितव्यम् । एष द्वारगाथासंक्षेपार्थः । सांप्रतसकेपार्थः । भावार्थः कथानकादवसेयस्तच्चदम् " एगो खवगो मेनामेव ब्याचिख्यासुःप्रथमतः परिचितकालद्वारमाह । एगद्धविहारपडिमाए परिकम्मं करे सो पमिमं ठितो सुत्तत्था परिचितसुओन मग्गासर-मादि जाते उ कुणति परिकर्म । णि करेति । अन्नो खवगो अप्पसुत्तो पायरियं विन्नवेति । अहंपि एसो चिय सो कालो, पुणरेव गणं उवग्गम्मि ।। परिकम्मं करेमि । आयरिएणं भणियं तुमं सुएणं अपज्जत्तो परिचितमत्यन्तमभ्यस्तं स्वीकृतं श्रुतं येन स परिचितश्रुतः न पाओग्गोसि वारिज्जमाणो असुणित्ता तस्स जमवतो तहेव सन्मार्गशीर्षमासमादि कृत्वा यत्परिकर्म करोति । एष एतापमिम रितो । देवया चिंते एस आणाभंगे वट्टत्तित्ति । अरत्ते पनायं दंसेति । ततो सेहखबगो पारित्ता भणति । तं वत्प्रमाण एव साधोः प्रतिमाप्रतिपित्सोर्जघन्यपदे उत्कर्षतः खवगं पारहि । सेह खवगो देवयाए चवेडाग आहतो । दोवि कालः परिकर्मणाया एतावत्प्रमाणोत्कृष्टपरिकर्मणाकामान न्तरं च यद्यप्यवधानप्रतिमा प्रतिपित्सुस्तथापि अध्यस्य मुखअच्छीणि पमियाणि तं द8 इयरो तदएकंपणट्ठा देवयाए श्रा स्य वर्षाकाससंबन्धिनः समीपमुपाग्यमाषाढमास इत्यर्थः । तकंपणनिमित्तं धणियं का सग्गेण चितो॥ ततो सा देवया आ स्मिन्वर्षाकालयोग्यमुपधि ग्रहीतुं पुनरत्यागच्छति। स्वगणमिति गता भणति खवग! संदिसह किं करेमि । खबगेण जणियं कीस ते सेहो दुक्तावितो । देहि से अच्छगणि । ताहेतीप देव एवं तश्चेदमुत्कलितमुक्तमिदानीमेतदेवसविशेषतरं विवृणोति । याए भणीयं अच्छीणि अप्पदसी नुयाणि खवगो जण कह जो जति मासे काहिति, पमिमं सो तत्तिए जहमेण । वि करेहि । ताहे सज्जो मारियम्स एलगस्स सप्पएसाणि । से- कुणति मुणी परिकम्मं, उक्कोसं नावितो जाव ।। हखवगस्स साइयाणि" । सांप्रतमेतस्य निदर्शनोपनयमाह । यो मुनिर्यति(यावत) मासान प्रतिमां करिष्यति स तति(तावत्) जावियमनावियाणं, गुणा गुणमा विति तो थेरा। मासान् जघन्येन परिकर्म करोति तद्यथा मासिका प्रतिमा वितरंति भाबियाणं, दव्वादिमुजेयपडिवत्ती ।। प्रतिपित्सुरेकं मासं द्वैमासिकी द्वौ मासी त्रैमासिकींत्रीन् मासान् भावितानां कृतपरिकर्मणानां गुणा यथा कपकस्य अभावि एवं यावत्सप्तमासिकी सप्त मासान् एवं चमार्गशीर्षादारज्य स तानामकृतपरिकर्मणानामगुणा यथा शैक्वकः क्वपकस्य इति प्तमासिक्याः परिकर्म ज्येष्टमासे समाप्तिमुपयाति । एतानेव च एवं भाविता गुणा गुणकाः स्थविराः प्राचार्यास्तत आपृच्छान जघन्यपदे उत्कृष्टकानः। ततः परं प्रतिमानांमासैः परिमाणासंभन्तरं यान् भावितान् सम्यग् जानन्ति तेषां भावितानां प्रतिमा वात् उत्कर्षतस्तमधिकृत्य पुनः परिकर्मणाकासो यावता कालेन प्रतिपत्ति वितरन्ति समनुजानन्ति एतेन" आपुंरणा विसज्ज परिपूर्णमागमोक्तेन प्रकारेण भावितो भवति सावान्वेदितव्यः । ण" श्येत ब्याख्यातमधुना पविजणं इत्येतनाख्यानायाह । तत्र जघन्यपदपरिकर्मणाकालमधिकृत्य कासांचित्प्रतिमानां (दब्यादिसुनेयपमिवत्ती) व्यादौजव्यक्षेत्रकानभावेषु शुन्ने तस्मिन्नेव वर्षे प्रतिपत्तिः कासांचिद्वर्षान्तरेऽनिधित्सुराह ॥ घु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति कथमित्याह । तव्यरिसे कासिंची, पमिवत्ती अन्नहिं वरिमाण । निरुवसम्गनिमित्तं, नवसगं बंदिऊण आयरिए । आश्पपइसस्स उ, इच्छाए जावणा सेसे ॥ श्रावस्सिय च काउं, निरवेक्खो बच्चए जयवं ॥ कासांचिदाद्यानां प्रतिमानां तद्वर्षे एव यस्मिन्वर्षे परिकर्मपूर्व समस्तमपि स्वगामागत्य यथा कमयित्वा तदनन्त- समारब्धवान् तस्मिन्नेव वर्षे प्रतिपत्तिरुपरितनीनामन्यस्मिरमाचार्येण सकलस्वगच्छसमन्वितेन सकलसंघसमन्वितेन च न्वये । श्यमत्र भावना।मासिक्या द्वैमासिक्याख्यैमासिक्याश्चतुशक्रनिरुपसर्गनिमित्तमुपसर्गाभावेन सकसमपि प्रतिमानुष्टानं मासिक्या वा तस्मिन्नेव वर्षे प्रतिपत्तिः । कस्मादिति चेत्पनिर्वहत्वित्येतन्निमित्तं कायोत्सर्ग करोति तद्यथा “निरुवस रिकर्मणाकाबस्य प्रतिमाकालस्य च आषाढमासपर्यन्तादग्गवत्तियाए सकाए मेहाए " इत्यादि । कायोत्सर्गानन्तरं च कि अभ्यमानत्वात् । पाश्चमासिक) पाएमासिकीसाप्तमासिसूत्रोक्तविधिना प्रतिमा प्रतिपद्य आचार्यान् वन्दते वन्दित्वा कीनामन्यस्मिन्वर्षे परिकर्म अन्यस्मिन्वर्षे प्रतिपत्तिर्मार्गशीर्ष. च आवश्यकीं कृत्वा स भारममात्रोपकरणः सिंहगुहातो निरपे- मासादारज्य परिकर्मकालस्य प्रतिमाकालस्य चापाढमासपकं पूर्वापेकाविरहितो भगवान् वजति आचार्याश्च सकलसंघ- यन्तादर्वाग सन्यमानत्वादिति येन च या प्रतिमा पूर्वमाचीर्मा। समन्विताः पृष्ठतोऽनुवजन्ति । ते च तावास्यन्ति यावड़ाम- तस्याचीक्षप्रतिमस्य ता प्रतिमा प्रति परिकर्मणा श्च्या यदीस्य नगरस्य वा आघाटस्तती निरीकमाणास्तावदासते यावत् । च्या जयति ततः करोति नो चेन्नेति। किमुकं भवति।चिरकालरष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते । कृततया यदि गतास्यासो जवति ततः करोति परिकर्मणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy