SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ (४४४) काममतिवट अभिधानराजेन्द्रः। कामिति काममवित्र-काममतिवर्त-पुं०। कामेविच्छामदनरूपेषु मतेर्नु- कामविणिच्चिय-कामविनिश्चय- विनिमयभेदे, स्था। कर्मनसो वा वर्तन प्रवृत्तिर्यस्यासौ काममतिवर्तः। कामाभि- ३ ० ३ ०। लाषुके, सत्र.१७०४०२०। कामसत्थ-कामशास्त्र-101 कामस्य स्वर्गादेः प्रतिपादक काममल्ल-कामया-पुं०1र्जयत्येन मद्धत्वोपमिते कामे, "ध शास्त्रम् । स्वर्गादेः प्राप्त्युपायप्रतिपादक शास्त्रे,कामस्य तवेष्टिन्यास्ते धम्दनीयास्ते, त्रैलोक्य तैः पवित्रितम् । यैरेष नुवनक्ले- तस्य प्रतिपादके शास्त्रे रतिशास्त्रे. वाचावात्स्यायनादिक शो, काममल्लो निपातितः" ॥५॥ पञ्चा०१ विव०। ते, घ० २ अधि० । सूत्र काममहावण-काममहावन-न। वाराणसीसमीपस्थे चैत्ये, “त- | कामसमणएण-कामममनोक- त्रिकामा इमामदनरत्थ णं जे से चउत्थे पट्टपरिहारे से णं बाणारसीए णयरीए पाः, सम्यग्मनोझा यस्य स तथा अथवा सह ममोर्तत इति पहिया काममहावणंसि चेश्यसि मंमियस्स सरीरं विप्पजहा. समनोमः । गमकत्वात्सापेकस्यापि समासः । कामैः समनोहः मि" । भ० १५ श० १ उ० । कामसमनोका, यदि वा कामान् सम्यगनु पश्चात सहानुबन्धा. कामयुग-कामयुग-पुंग लोमपक्किमेदे, जी०१ प्रतिः। प्रशा।। जानाति सेवत इति कामसमनोकः । अनरसंलग्नमनकामरय-कामरजम्-न० । कामः शब्दो रूपं, स एव रजः काम स्के, प्राचा० ११० २ ० ३ उ०। रजः । कामलक्षणे रजसि, औ०। कामासिंगार-कामगृङ्गार-न० । स्वनामख्याते विमानभेदे, कामरत-न । कामानुरागे, भ०१ श०५उ। जी०३ प्रति०। कामरागपमिवक-कामरागप्रतिबछ--त्रिता कामा मदनकामाः, | कामसिट्ठ-कामशिष्ट-न० । विमानभेदे, जी. ३ प्रति०। तेच्यो रागा विषयाभिष्वङ्गाः, तैःप्रतिबको व्याप्तः। मनसा विष. | कामसोक्ख-कामसाय--ना मनोमवाऽऽनन्दे,"अत्योपायसुखेषु प्रशक्ते, "विसयसुहेसु पसत्तं, अबुहजणं काम यणकामसोक्खे य लोयसारे हुँति।" "राज्ये सारं वसुधा,वसुं. रागपडिबद्धं । ओकामयति जीवं, धम्माश्रो तेण ते कामा" || ध०२ अधि। धरायां पुरं पुरे सौधम । सौधे तल्पं तल्प, बराङ्गनाउन सर्वस्वम्॥" प्रश्न० ३ प्राश्र० द्वार।। कामरागमोह-कामरागमोह-पुं०। मन्मथरागमूढे, तं। कामावट्ट-कामावर्त-म० । विमानभेदे, जी. ३ प्रति०। कामरागविवकृण-कामरागविवर्धन-त्रि० । मथुनाभिलाषवर्कके, "इत्थाणं तं न विजाए, कामरागविवकृणं ॥ ५८ ॥" दशा कामावसाश्त्ता-कामावशायिता-स्त्री०।कामेन च्या प्रथ शाययति पदाथांन् स्वचित्ते । सत्यसंकल्पत्ये योगिनामश्व८०। य॑भेदे, वाच । सूत्रः । कामरूव-कामरूप-पुं०। प्राग्ज्योतिषाल्ये देशोंदे,स चेदानीत. कामाविकरण-कामाविष्करण-ना पक्षाशसमे स्त्रीकमानेदे, नराजभाषया श्रासामप्रान्ते स्वनाम्ना प्रसिद्धः। वाच । कामं स्वेच्या रूपं यस्य । स्वेच्छाविकुर्वितनानारूपेऽथे, प्रज्ञा०२ कल्प. ७ कण। कामासंस[सा] प[4] प्रोग-कामाशंसाप्रयोग-पुं० कामदेडधारि (ण)-कामरूपदेहधारिन्-त्रि०। कामं स्वे शब्दादावभिलाषमात्रे, स्था० ४ ठा० ४ उ० । च्छया रूपं येषां ते कामरूपास्ते च ते देहाश्च कामरूपदेहास्ता कामासत्ति-कामाशक्ति-स्त्री०। शम्मरूपयोः प्राप्तिसंजायनान धरन्तीत्येवंशीलाः कामरूपदेहधारिणः । स्वेच्छाविकार्वेत. याम, भ०१३ श०६ उ०। नानारूपदेहधारिषु, प्रज्ञा० २ पद । जी। कामासा-कामाशा-स्त्री०। गौणमोहनीयकर्मभेदे, स०४२ समका कामरूनि (ण)-कामरूपिन-त्रि० । कामं स्वेच्छापूर्व रूपं येषां कामि [ए-कामिन-त्रि०। कम-णिक, णिनिलाकासे कामरूपिणः । उत्त० ५ ० । स्वच्छन्दचारिषु, प्रा० म. मनायुक्त, अतिशयस्मरवेगयुक्ते, वाचः। “कामी सघद्वितयारश रूप मनसि वावन्ति तादृशं कुर्वन्तीत्यर्थः । उत्त० ५१०। कामोऽभिलाषस्तेन रूपाणि कामरूपाणि, तद्वन्तः । रं गणतो, मूल पदसि होइ दट्टध्वाः" नि०यू० १५ उ० । विविधक्रियशक्त्यन्वितेषु, उत्त०५ श्री विद्याधरे, पुं०। स्त्री०। काम इच्छा अस्त्यर्थे इनिः। अनिलाषिणि, सूत्र भु०१० अ०) वाच०। कामिन-कामिक- पुंस्त्रीकामोऽस्त्यस्य ठन् । कारण्डपतिकामझानस-कामलालस-त्रि०। सरक्ते, "एवं लग्गति दुम्मेहा, । णि, स्त्रियां जातित्वात् डीए, कामेन निर्वृत्तम, उम् । कामेन जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुक्कगो निर्वृतकाम्ये, स्त्रियां डीप । कामिकं काम्यमधिकृत्य कृतो ग्रन्थः लए" ॥५४॥ संघा०। श्रण । काम्यधिकारेण कृते ग्रन्थे, याचा लौकिकेषु स्वनामकामलेस्स-कामझेश्य-न० । स्वनामख्याते विमानभेदे, जी. ३ ख्याते सरोबरनेदे, तत्र पतन् तिर्यग्मनुष्यो देखो जायते । प्रति विशे०। ('लोभ' शब्दे कथा वक्ष्यते) "संसपुरट्टिकमुत्ती कामियतित्थं जिणेसरो पासो । तस्सेस मए कप्पे, सिडियो कामवा-कामवर्म-न० । स्वनामख्याते विमानभेदे, जी०३प्रति०।। गीयाणुसारेण" ॥१॥ती. २८ कस्प। कामविगार-कामविकार-पुंगरन्छियार्थविकोपने, खाग. कासिरि-काम-०प्राय्य॑सुहस्तिनो पशिष्टगोत्रस्य चतुकामविणय-कामविनय-पुंग कामहेतुके विनयभेदे, दशम थे शिष्ये, कल्प कण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy