SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ कामनोग (४४२) अनिधानराजेन्डः। कामनोग भेदाः लुयाउद्दालसाबिसएमु विहरप, एरयताणे उयचियखोमिकविहाणं ते कामजोगा पण्णत्ता?। गोयमा ! पंचविहा यदुगूलपट्टपमिच्छायणे रत्तंसुयसंमे सुरम्मे आपणगरुयकामजोगा पहलत्तातं जहा-सदा गंधा रूवा रसा फासा । जी छूरणवणीततूलफासे मुगंधवरकुसुमचुम्मसयणावयारकलिने वाणं नंते किं कामीलोगी। गोयमा! जीवा कामी विजोगी ताए तारिसाए नारियाए सधि सिंगारागारचारुवेवि।से केणटेणं लेते ! एवं वुच्चा जीना णं कामी वि भोगी साए संगतगयहसितभाणितचिहितसंबावविलामणिनवि। गोयमा ! सोइंदियचक्खिदियाई पमुच्च कामी,घाणिदि एजुत्तोवयारकुममाए अणुरत्ताए अविरत्ताए मणोणुकूयजिभिदियफासिंदियाई पमुच्च जोगी, से तेरणटेशं गोय- झाए एगंतरतियसत्ते अपत्थ कत्थाइ मरणं अकुबमाणे पुढे मा०! जावजोगीवि । नेरइया णं नंते ! किं कामी जोगी ।। एवं | सहफरिसरमरूवगंधे माणुसए कामजोगाए पच्चालवमाणे चेव । एवं थाणयकुमारा। पुढवीकाझ्याणं पुच्छा । गोयमा ! विहरिजा। ता सेणं पुरिसे वि उसमणे कामसमयसि केरिपुढविकाश्या नो कामी जोगी । से केण?णं जाव जोगी ? सये स ता सोक्खं पच्चणुजवमाणे विहरति । उराखंसमणाफासिंदियं पमुच्च से तिणणं जाव जोगी। एवं जाव वण नसो! ता तस्स एणं पुरिसस्स कामनोगेहिंतो एत्तोअपंतगुस्सइकाश्या, वेइंदिया एवं चेव, णवरं जिभिदियफासिंदि णविसिद्वतराए चेव वाणमंतराणं देवाणं कामनोगा वाणमंयाइं पडुच तेइंदिया वि एवं चेव,नवरं घाणिदियजिभिदि तराणं देवाणं कामनोगेहिंतो अणंतगुणविसिट्टतराए चेव यफासिंदियाई पडुच्च चनरिंदियाणं पुच्चा। मोयमा चउ• अमरिंदवन्जियाणं भवणवामीणं देवाणं कामनोगा असुरिदिया कामी वि जोगी वि।से केणटेणं जाव भोगी वि। रिंदवज्जियाणं देवाणां कामभोगोहिंतो एत्तो अणंतगुणगोयमा! चक्खिदियं पमुच्च कामी घाणिदियजिब्जिदियफा विसिट्टतरा चेव असुरकुमाराणां इंदत्तूयाणं देवाणं कासिंदियाईपमुच भोगी,से तेणटेणं जाव नोगी वि । अवसेसा पोगा प्रामा जहा जीवा जाव वेमाणिया। एएसिणं भंते जीवाणं काम- तगुणविसिहतराए चेव गहणक्खत्ततारारूवाणं कामभोगा जोगीणं नो कामीणं नो भोगी जोगीण य कयरे कयरे० गहणक्वत्ततारारूवाणं कामभोगेहिंतो अणंतगुणविसिजाव विसेसाहिया वा। गोयमा! सव्वत्थोवा जीवा काम- इतराए चेव चंदिमसरियाणं देवाणं कामभोगा ता एरसिजोगी,नो कामी,नोजोगी अणंतगुणा,जोगी अणंतगुणा॥ एणं चंदिमसरिया जो सिंदा जोइसरायाणो कामभोगे प(सम्वत्थोवा कामभोग त्ति ) ते हि चतुरिन्छियाः पञ्चेन्द्रि राज्याः पञ्चान्द्र चणुजवमाणा विहरति ।। याश्च स्युः,ते च स्तोका एव । (नो कामी नो नोगि त्ति) सिद्धास्ते च तेभ्यो ऽनन्तगुणा एव । (भोगि त्ति )एकद्वित्रीन्द्रियास्ते (ता चंदिमेत्यादि) ताइति पूर्ववत,चजसूर्याः, णमितिवाक्याच तेच्यो ऽनन्तगुणाः, वनस्पतीनामनन्तगुणत्वादिति । भ० ७ लङ्कारे,ज्यौतिषेन्द्रा ज्यौतिषराजाः, कीदृशान कामभोगान्प्रत्यश०७०। नुभवन्तो विहरन्त्यवतिष्ठन्ते? । भगवानाह-(ता से जहेत्यादि) ज्योतिष्काणां कामभोगाननिधित्सुस्तद्विषयं प्रश्नसूत्रमाह- | 'ता इति' पूर्ववत्। सें' इत्यनिर्दिएस्वरूपो नाम,यथा कोऽपिपुरुषः ता चंदिमसूरिया णं जोतिसिंदा जोतिसरायाणो केरिमा प्रथमयौवनोमे यदलं शारीरप्राणस्तेन समर्थः प्रथमयौवनोकामभोगे पञ्चजवमाणा विहरति । ता से जहाणामं ते के त्यानबशसमर्थया भार्यया सह अभिरवृत्तविवाहः सन्, अथ पुरिसे पढमे जुन्वाण्टाए समत्थे पढमे जोवणबलसमत्थाए अर्थार्थी अर्थगवेषणया अर्थगवेषणनिमित्तं षोमशवर्षाणि याव तू विप्रोषितो देशान्तरे प्रवास कृतवान्, ततः पोमशवर्षानन्तरं जारियाए सम् िअचिरवत्तवीवाहे अत्यत्यी अत्थगवेसण स पुरुषो लब्धार्थः प्रभूतप्रापितार्थः, (अणहसमग त्ति) अनताए सोझसवासं विप्पवासिते से णं ततो लछट्टे कति कजेणं | घमकतं न पुनरपान्तराले केनापि चोरादिनाविलुप्त, समग्र - ति अणहसमग्गे पुणरवि णिययं घरं हव्यमागते राहाते कय- व्यं नाण्डोपकरणादि यस्य स तथा; स च पुनरपि निजकं गृहं वलिकम्मे कयकोग्यमंगलपायचित्ते सुक्छप्पा वेसाई मंगलाई शीघ्रमागतः, ततः स्नातः, कृतवत्रिकर्मा कृतकौतुकमजसप्राय श्चित्तः शुद्धात्मा, वेश्यानि वेषोचितानि प्रवराणि वस्त्राशि परिपवरवत्थाई परिहिते अप्पमहग्याभरणासंकियसरीरे मातां । हितो निवसितः [अप्पमहम्घाभरणासंकियसरीरे इति] अल्पैः थालीपाकसुकं अहारसबंजणाउलं जोयणं जुत्ते समाणे स्तौमहाधैर्महामूल्यैराभरणैरलंकृतशरीरो मनोकं कलमौद. तमि तारसगंसि वासघरंसि अंतो सचित्तकम्मे वाहिरित्तो दनादि,स्थात्री पिठरी तस्यां पाको यस्य तत्तथा,अन्यत्र हि पक्कंन मितघमढे विचित्तउबोअचिसियतले बहुमममुविजत्तनू- | सुपकं भवति,तत इदं विशेषण,शुकं भक्तदोषवर्जितंस्थालीपाक मिभाए मणिरयाणपणासितंधकारे कालागुरुपवरकुंदुरुकतु च तत शुद्धं च स्थाबीपाकशुद्धम् [अठारसबंजणानुसमिति] अ टादशभित्रोंकपतीय अनः शालनकतक्रादिनिराकुलम-अष्टादरुकधृवमघमघतगंछुछुयाजिरामे सुगंधवरगंधिए गंधवहिनते शध्यजनाकुलम् । अथवा-अष्टादशनेदं च तत् व्यञ्जनाकुलं च अतैसि तारिसगंसि सयणिज्जमि दुहतो उप्लते मजकेणं गंभीरे टादशभ्यजनाकुत्रं, शाकपार्थिवादिदर्शना दशझोपः। (स० साजिंगणवाहिए पम्पत्तगंडविजोयणे सुरम्मे गंगापुनिणवा- प्र०)एवंभूतं भोजनं भुक्तः सन् तस्मिन् तादृशे वासगृहे, किं विशि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy