SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ (४३३) कामकम अभिधानराजेन्द्रः। कामक्खंध कामकम-कामकम-न। षष्ठदेवलोकेन्स्य पारियात्रिकविमाने, चिन्तनीयं न चासीद्,बहुजनदयितेन प्रेम कृत्वा जनेन । हत हृदय स्था० १००। निरास क्लीच! संतप्यसे किं,न हि जम्गततोये सेतुबन्धाः कियन्ते"। इत्येवमादि। तथा (तिप्पा त्ति)" तितेपृ'करणार्थों । तेकामकहा-कामकथा-खी कामप्रधानायां कथायाम, दशा पते करति संचन्नति मर्यादातोभ्रस्यते,निर्मर्यादीनवतीति यावत् । साम्प्रतं कामकथामाह तथा-शारीरमानसैर्दुःखैः पीड्यते।तथा-परितः समन्ताद् बदिर न्तश्च तप्यते परितप्यते,पश्चात्तापं च करोति। यथा-पुत्रकलत्रादौ रूवं वो यं वेसो, दक्खत्तं सिक्खियं च विसएसु । कोपात् क्वचित समयाऽननुवर्तिते इति कोपात् परितप्यते।स. दिढ सुयमानूयं, च संथवो चेव कामकदा ॥१ ॥ ाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि । अथवा-शोचत ति यौवनधनमदरूपं सुन्दरं, वयश्वोदग्रं, वेष उज्ज्वलः,दाक्षिण्यं मार्दव,शिक्वितं मोहाजिभूतमानसो विरुधानि निषेश्य पुनर्वयःपरिणामेन मृत्युविषयेषु शिक्षा च कक्षासु, इष्टमद्भुतदर्शनमाश्रित्य, श्रुतं च अ कालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वनुभूतं च संस्तवश्च परिचयश्चति कामकथा । रूपेच वसुदेवादय | मशेषशिष्टाऽऽचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिधो धर्मो ना. उदाहरणम् । वयसि सर्व एव प्रायः कमनीया भवति,लावण्यात् । चीर्ण इत्येवं शोचते इति । उक्तं च "नवित्री भावानां परिणतिमनाचक्नं च-"यौवनमुदयकाले, विदधाति विरूपकेऽपि लावण्यम्। लोच्य नियतां,पुरा हा! यत्किचिद्विहितमशुभं यौवनमदात् । पुनः दर्शयति पाकसमये,निम्बफलं चाऽपिमाधुर्यम्" इतिविष उज्ज्व प्रत्यासन्ने महति परलोकैकगमने, तदैवैकं पुंसां व्यथयति जरानाकामा ङ्गम; 'यं कञ्चन उज्ज्वल पुरुष रष्ट्वा स्त्री कामयते' इति जीर्णवपुषाम्"॥१॥ तथा कूरतीत्यादीन्यपि स्वबुच्या योजनीयानी. घचनात्।पर्व दाक्विण्यमपि, ‘पञ्चासत्रीषु मार्दवमिति वचनात् । ति। उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं,परिणतिरवधा. शिक्का च कलासु कामाङ्गम,वैदग्ध्यात्।उक्तं च-"कलानां ग्रहणा- यो यत्नतः पएिमतेन,। अतिरभसतानां कर्मणामाविपत्तेर्भवति देव,सौलाग्यमुपजायते। देशकालौत्वपेदयाऽऽसा,प्रयोगःसंजवेन वृदयदाही शल्यतुल्यो विपाकः" ॥१॥ इत्यादि । आचा०१ घा" ॥ अन्ये त्वाचनमूलदेवी देवदत्तां प्रतीत्येक्षुयाचनायां (०२०५०। प्रनतासंस्कृत-स्तोकसंस्कृतप्रदानद्वारेणोदाहरणमजिदधति । रटमधिकृत्य कामकथा। यथा-नारदेन रुक्मिणीरूपं दृष्ट्वा वासुदे | कामकुसल-कामकशन-पुं०। व्यवहारकुशलभेदे, स च यत्नेनाsवे कृता।थुनं त्वधिकृत्य यथा-पद्मनाभेन राज्ञा नारदाद्रौपदीरू नुवर्तते प्रियां बाह्यानुवर्तितया कलहाभावादिति निर्वृतिर्भवपमाकर्य पूर्वसंस्तुतदेवेभ्यः कथिता। अनुभूतं चाधिकृत्य का ति, तत भयलोफसिफिरिति । यदा च चैत्याभिगमनं करोति मकथा यथा-तरङ्गवत्या निजानुभवकथने । संस्तवश्च कामक तदा तां मुखशुद्धि कारयति, तद्गृहे स्नानं न विधत्ते, करोति चेत्तदा यथा तवशगो न भवति, तद्वशगतत्वेनोनयलोकहाथापरिचयः कारणानीति कामसूत्रपागत् । अन्ये त्वभिदधति. "सदसणान पेम्म, पेमाउ रती रती य विस्संनो । विस्संनाओ निः स्यादिति । दर्श। पणो, पंचविहं वर पेम्मं ॥” इति गाथार्थः ॥ १६८ ॥ उक्ना कामक्रम-कामकट-पुं० । काम एव कुटं शृङ्गं प्रधानमस्य । वेश्याकामकथा।दश०३ अ०। प्रिये,वश्यायाविनमे च । वाच 1 विमानभेदे, जी०३ प्रति । कामकाम-कामकाम-त्रि० । कामेन स्वेच्या कामो मैथुनसे- | कामक्खंध-न-कामस्कन्ध-पुं० । काम्यत्वात् कामाः मनोशवा येपां ते कामकामाः । अनियतकामेषु, प्रज्ञा०२पद । ब्दादयः, तद्धेतवः स्कन्धास्तत्तत्पुद्गबसमूहाः कामस्कन्धाः। जी० । कामे शब्दरूपयोः कामो वाञ्छामात्रं यस्यासौ कामका उत्त०४ श्र० शब्दादिद्रव्यस्कन्धेषु, उत्त। मः । शब्दरूपामिलाषुके, तं० । कामं काम्यं कामयते, कम् णिङ् अण् । मुप-स०। विषयमार्थ के, स्त्रियां ङीप ! वाच० । खेत्तं वत्थु हिरम्यं च, पसवो दास पोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जई॥१७॥ कामकामि-कामकामिन-त्रि० । कामान् कामयितुमभिलषितुं | शीलमस्येति विषयप्रार्थनाशीले, आचा० । मित्तं व नायवं हो, नच्चा गोए य वप्लवं । अप्पायके महापन्ने, अभिजाए जसो बले ॥१॥ कामकामी खबु अयं पुरिसे से सोयति रति तिप्पति फिड्डति परितप्पति। किनिवासगत्योक्कियन्ति निवसन्त्यस्मिन्निति क्षेत्र,ग्रामाऽऽरा मादिसेतुकेतूभयात्मकं वा तथा वसन्यस्मिन्निति वास्तु, खातो. कामान् कामयितुमनित्रपितुं शीलमस्येति कामकामी। खलु- छितोजयात्मकम,हिरण्यं सुवर्णम,उपलक्षणत्वात् रूप्यादि च,पश क्यालङ्कारे । अयमित्यध्यक्षः,पुरुषो जन्तुर्यस्त्वेवंविधोऽविरत- वोऽश्यादयः, दास्यते दीयते एज्य ति दासाः पोप्यषर्गरूपाः चेताः कामकामी स नानाविधान् दुःखविशेषाननुभवतीति द- तेच. ( पारुस त्ति) सूत्रत्वात्पीरुपेय च पदातिसमूहः, दासशयति-(से सोयमित्यादि) स ति कामकामी ईप्सितस्यार्थ- पौरुषय.चत्वारः चतुःसंख्याः,अत्र हि क्षेत्र वास्त्विति चको,हिस्याप्राप्तौ तद्वियोगे च स्मृत्यनुबन्धः शोकस्तमनुजवति । अथवा रण्यमिति द्वितीयः, पशव इति तृतीयो, दासपौरुषेयमिति चशोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति । उक्तम्-"ग- तथापित किमित्याह-काम्यत्वात्कामा मनाइशब्दादयः,तद्धतषः ते प्रेमावन्धे प्रणयवहुमाने च गलिते, निवृत्ते सद्भावे जन इव स्कन्धास्तत्पुलसमूहाः कामस्कन्धाः, यत्र भवन्तीति गम्यते । जने गच्छति पुरः। तमुत्प्रेक्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च प्राकृतत्वाचन निर्देशः । तत्र तेषु कुलेषु (से इति) स उपपद्यदिवसान,न जाने को हेतुर्दशति शतधा यनदयम् ?"॥इत्यादि ते जायते,अनेन चैकभङ्गमुक्तम्। शेषाणि नवाङ्गान्यादा मित्राशोचते। तथा (करसिहदयन विद्यते। तद्यथा-"प्रथमतरमथेदं णि सह पांसुक्रोमितादीनि सन्त्यस्येति मित्रवान्, कातयः स्वज १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy