SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ (४१) काउस्सग्ग अनिधानराजेन्द्रः। काकलेस्सा छन्तन्ति सुविहिताः साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि | प्रायश्चित्तध जीवो निर्वृतं स्वस्थाकृतं हदयं यस्य स निर्वतहद कानावरणादीनि । तथाऽन्यत्राप्युक्तम् यः । प्रशस्तसद्भावनया उपगतः सुखं सुखेन विहरति सुखानां "संबरेण नवे गुत्तो, गुत्तीए संजमुत्तमो । परम्परया विचरतिाक श्व?,अपहतभारो भारवाह श्वा यथासंजमानो तवो दोह, तवायो होइ निजरा॥ उतारितनारजरो भारवाहकः सुखं सुखेन विहरति, तथा का. निजराए सुतं कम्म, खविन्ज कमसो सदा। योत्सर्गेण प्रायश्चित्तविशुद्धि विधाय स्वस्थीकृतहदयो जीवः सुभावस्सगजुत्तस्स, काउस्सग्गे विसेसओं" ॥ इत्यादिगाथार्थः। खेन विचरतीति भावः । उत्त. २६० पाह-किमिदमित्थमिति ?, अत अाह कायोत्सर्गातिचारे प्रायश्चित्तम्कानस्सग्गे जह सु-टिअस्स भज्जति अंगुवंगाई । फिड्डियसयमुस्सारिय-भग्गे चेगास्वंदणस्सग्गे । इम भिदंति मुणिवरा, अढविहं कम्मसंघायं ॥ २७॥ निव्वीश्यपुरिमेगा-सणाइ सव्येसु चाचामं ॥ ५३॥ कायोत्सर्ग सुस्थितस्य सतःभज्यन्ते अङ्गोपाङ्गानि । (इत्ति) एवं स्फिटिते स्वयमुत्सारिते भने च एकादिवन्दिनोत्सर्गे निवृकृतिचिसनिरोधेन भिन्दन्ति विदारयन्ति मुनिवराःसाधवः अष्टविध कपुरिमाकाशनानि सर्वेषु चाचामाम्लमिति । अयं भावार्थ:मष्टप्रकार कर्मसंघातं ज्ञानावरणादिलक्षणमिति गाथार्थः ॥७॥ निद्राऽऽदिप्रमादवसतोगुरुभिः सह प्रतिक्रमणे स्फिटितेन मिलि त एकस्मिन्कायोत्सर्ग निवृकृतिक द्वयोः पुरिमा, प्रयाणामेभाह-यदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि काशनम् । तथा-गुरुभिरपारितेऽपि कायोत्सर्गे स्वयमात्मना ततश्च दृष्टापकारित्वादेवालमेतेनेत्यत्रोच्यते-सौम्य ! नैवम् प्रथममेव पारिते नग्ने वा कायोत्सर्ग अचिन्तयित्वाऽपि सर्व चिअसं इमं सरीरं, अन्नो जी त्ति एव कयबुद्धी । म्तनीयमन्तराल एव पारिते एकद्वित्रिसंख्ये कायोत्सर्ग यथासंसुक्खपगिकिलेसकर, लिंद ममत्तं सरीराओ ॥ २८० ॥ स्यं निवृकृतिकपुरिमाकाशनानि सर्वेष्वपि च कायोत्सर्गेष अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम, अन्यो स्फिटितत्वे भग्नत्वे च आचामाम्लम् । एवं चन्दनकेऽपि स्फिटितत्वं, पश्चात्पतितत्वे गुरोर्चन्दनक ददानस्य स्वयम प्रतः जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफसोपनोक्ताऽयम, श्त्ये प्रदत्तः, प्रदत्ते कृतापकृतत्वेन भग्ने वा यथासङ्ख्यमे कस्मिन् वंकृत बुद्धिः सन् दुःखपरिक्लेशकरं लिन्धि ममत्वं शरीरात् । द्वयेषु त्रिषु सर्वेषु प्राचामाम्लम ५॥ किंच-यधनेनाप्यसारेण कश्चिदर्थः संपद्यते पारोकिकः, ततः सुतगं यत्नः काय ति गाथार्थः ।। २८०॥ यस्तु कायोत्सर्गादीनि न कारयेत, तस्य किमित्याहकिंचैवं च भावनीयम् अकएमु य पुरिमासा-माचामं सबसो चनत्यं तु । पुचमपहिय थीडल-निसि वोसिरिणे दिया सुवणे ॥५३॥ जावइआ किर दुक्खा, संसारे जे मए समानूआ। अकृतेषु पुनः कायोत्सर्गेषु वन्दनकेषु च एकादिषु एकाद्वित्रिषु तत्तो इविसहतरा, नरएसु अणोवमा दुक्खा ॥२०॥ पुरिमैकाशनाचामाम्सानि (सव्यसो चउत्थं तु) सस्मिंस्तु प्रतहान निम्ममेणं, मुणिणो उवाद्धसुत्तसारेणं । तिक्रमणे अकृते चतुर्थ तु । तथा पूर्व संध्यायामप्रेक्तितस्थरिम से कानस्सग्गो नग्गो, कम्मखयाय कायया ॥ २२ ॥ निशि संझोत्सर्गे कृते चतुर्थम् । तथा दिवसे निद्राकृते चतुर्थयावन्त्यकृतजिनप्रणीतधर्मेण, किशब्दः परोक्षाऽऽगमवादसंसू म। जीत। ( कायोत्सर्गस्तु श्रावकस्यास्तीति 'श्रावस्सय' चकः। दुःखानि शारीरमानसानि । संसारे तिर्यक्नरनारका शन्दे द्वितीयभागे १५७ पृष्ठे प्रतिपादितमा व्याख्यानादौ कायोमरजवानभवलकणे, यानि मया अनुभूतानि, ततस्तेषयो दु त्सर्गकरणं 'वक्खाणविहि' शब्दादौ वक्ष्यते ) विषहतराणि अप्रतोऽप्यकृतपुण्यानां नरकेष सीमन्तकादिव-काउस्सम्गपडिमा कम्पोत्सर्गप्रतिमा-स्त्री० । पञ्चम्यामुपासकनुपमानि उपमारहितानि दुःखानि, दुर्विषहत्वं चैतेषां शेषगति- | प्रतिमायाम, उपा० १ अ.(म्वरूप चास्याः 'उवासगपडेिसमुत्थःखापेक्वयेति गाथार्थः ।। २०१॥ तस्मानिर्ममेन ममत्व- मा' शब्दे द्वितीय नागे १२०४ पृष्ठे समुक्तम् ) रहितेन मुनिना साधुना, किंभूतेन ?, उपलब्धसूत्रसारण वि. नना साधुना, किभूतन , उपलब्धसूत्रसारण वि. | काऊण (M)-कृत्वा-श्रव्य० । "क्त्वस्तुमत्तूणतुश्राणाः" ज्ञातसूत्रपरमार्थेन, किम् ?, कायोत्सर्गे उक्तस्वरूपे उग्रः शु. ।।२१४६ ।। इति त्वाप्रत्ययस्य तूणादेशः। 'कट्ट' इति तु भाभ्यवसायः प्रयाकर्मवयार्थ न तु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ॥२८२॥ इत्युक्तः कायोत्सर्गः। श्राव०५०। भार्षे । प्रा०२ पाद । "क्त्वास्यादेगस्थोर्वा" ॥८॥१॥२७॥ इत्य नुस्वारान्तादेशो वा । प्रा०१पाद । "भाः कृगो जूतभविष्यतोव" अधुना कायोत्सर्गफलं प्रश्नपूर्वकमाह ॥८।४।२१॥ इति कृगोऽन्त्यस्य स्वाप्रत्यये प्राकारान्तादेशः। काउस्सग्गे णं भंते ! जीवे किं जणयइ। कानस्सग्गे एं| विधायेत्यर्थे, प्रा०४ पाद । पश्चा० । तीयपडप्पन्नं पायच्चित्तं विसोहेइ । विसुधपायच्चित्ते य काउलेस्स-कापोतोश्य-त्रि० । कापोत लेश्या विद्यतेऽस्य, जीवे निव्वुयहियए ओहरियत्नरु व्य नारवहे पसत्थका- | कापोतलेश्यापरिणामवति जीवे, स्था० १ ० १ उ०। शोवगए सुहं महेणं विहर ॥१५॥ काउलेस्सा-कापोतलेइया-स्त्री.। कपोतस्य पक्षिविशेषस्य हे भदन्त ! कायोत्सर्ग भतीचारविशुख्यर्थ कायस्य व्युत्सर्ज वर्णेन तुल्यानि यानि द्रव्याणि, धूम्राणि इत्यर्थः। तत्साहाय्याद् नेन जीवः किं जनयति? गुरुराह-हे शिष्य ! कायोत्सर्गेण अतीतं जाता कापोतलेश्या। स्था१ ग १ उ० । वर्णतोऽतसीकुचिरकालसम्भूतं, प्रत्युत्पन्नम् आसन्नकाले वर्तमान प्रायश्चित्तम्।। सुमपारावतशिरोधराफशिनीकन्दलादिधमान्यतुल्यवर्गः, रउपचारात्मायश्चित्तादम् अतीचारविशोधयत्यपनयति।विगुरू- सवस्तरुणानघल्लकपिधादिसमधिकरसैः, गन्धतः कथितस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy