SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ (४०७) कानस्सग्ग मभिधानराजेन्द्रः । काउस्सग्ग तस्य प्रकृतशत्रुसैन्यस्य कषायाः प्राग्निरूपितस्वरूपाश्चत्वारः स्तेति गाथार्थः ॥५२॥ रह ध्यायति च शुभध्यानमित्युक्तं तत्र क्रोधादयो नायकाः प्रधानाः [काउस्सम्गमनंगं करेंति तो| किमिदं ध्यानमित्यत आह । तज्जयहाएत्ति] कायोत्सर्गमपीमितं कुर्वन्ति साधवस्ततस्त- अंतोमुत्तकालं, चित्तस्सेगग्गया हबह काणं । जयनिमित्तं तपःसंयमवदिति गाथार्थः ॥४७॥ गतसूलगाथायां । तं पुण अट्ट रुदं, धम्म सुकं च नायव्वं ।। ५३ ।। विधानमार्गणाद्वारम् । विघटिको मुहर्तः जिन्नो मुहूर्त इत्युच्यतेऽन्तर्मुहर्सकासं चि(६) अधुना काअपरिमाणवारावसरस्तत्रेयं गाथा । तस्यैकाग्रता भवति ध्यानमिति कृत्वा तत्पुनरात रौद्रं धर्म संवच्चरमुक्कोस, अंतमुदुत्तं च अनिभवस्सग्गे । शुक्रंच ज्ञातव्यमिति । तथा च स्वरूपं यथा प्रतिक्रमणाभ्यचेचा उस्सग्गस्सउ, कालपमाणं उपरि वुच्छं ।। ४८॥ । यने प्रतिपादितं तथैव रुष्टन्यमिति गाथार्थः ॥ ५३॥ " संबच्छर" इत्यादि संवत्सरमुत्कृष्टकालपरिमाणं तथा च तत्थ न दो पाइला, काणा संसारवट्टणा भणिया । बाहुबलिना संवत्सरकायोत्सर्गः कृत इति (अंतोमुहुत्तं च) अ-| सुन्नि य विमुक्कहेऊ, ते हहिगारो न इयरेहिं ॥५४॥ मिभवकायोत्सर्गे अन्तर्मुहर्त जघन्यकालपरिमाणमभिभवका- निगदसिका। सांप्रतं यदा भूतो यत्र यथा स्थितो यच्च श्यायोत्सर्ग इति चेष्टा कायोत्सर्गस्य तु कालपरिमाणमनेकभेदनि यति तदेतदनिधित्सुराह। मम् ( उपरि वोच्चंति ] उपरिष्टावक्ष्याम इति गाथार्थः ॥४७॥ संवरियासबदारो, अव्यावाहे अकंटए देसे। उक्तं तावदोघतः कायोत्सर्गपरिमाणद्वारम् । काऊण थिरं गणं, ठिो निमन्नो निवन्नो वा ॥५॥ (७) अधुना भेदपरिमाणमधिकृत्याह । चेाणमचेअणं वा, वत्थु अवलंघिउं घणं मणसा । उसिउस्सिो अ१ तह न-स्सिो भए उस्सित्र कायइ सुअमत्यं वा, दविअं तप्पजए वा वि ॥५६॥ निसनो चेव शनिसननसिनो निसनो,५निस (संवरियासवदारोत्ति )संवृतानि स्थगितानि आश्रवद्वाराणि अगनिसनो चेव ६ ॥ ४॥ निवन्नुसियो ७ निव प्राणातिपातादीनि येन स तथाविधः ध्यायति (अब्वायाधे अन्नो, ८ निवन्नगनिबन्नगो अनायव्यो ।। एएसिं तु कंटए देसत्ति) अव्यावाधे गन्धर्वादिलक्षणभावाव्यायाधाविपयाणं, पत्तेअपरूवणं वोच्छं ।। ५०॥ कले अकण्टके पाषाणादिद्रव्यकण्टकविकले देशे भूनागे कथं उत्सतोत्सृतः १ उस्मृतश्च २ उत्सृतनिषम्मः ३ निषश्मोत्सृतः४ व्यवस्थितो ध्यायति (काऊण थिरं गणं ग्तिो गिसो निनियम निषाणनिषाण ६ श्चैवेति गाथासमासार्थः ॥ ४ ॥ वसो वा ) कृत्वा स्थिरं निष्पकम्पनं स्थानमवस्थितविशेषस[णिवणुसिउगाहा ]निवनोत्सृतः ७ निपन्नः निपन्न- क्वणं स्थितो निषसो निधनो वेति प्रकटार्थः । चेतनं पुरुषादि निपन्न एव ज्ञातव्यः । एतेषां तु पदानां प्रत्येकं प्ररूपणं वक्ष्ये अचेतनं प्रतिमादि वस्तु अवलम्ब्य विषयीकृत्य घनं रढमनसा इति गाथासमासार्थः ॥५०॥ अन्तःकरणेन ध्यायति "सुयं वा अत्थं वा" ध्यायतिसंबध्यतेसूत्रं अवयवार्थमुपरिष्टाद्वदयामः तत्र । गणधरादिनिबद्धम् अर्थ वा तमोचरम् किंचूतमर्थमित्यत आह उस्सिअनिस्सन्नगनिव-न्नगे अ इक्किक्कगम्मि पदे। [दवियं तप्पज्जवेयावि व्यं तत्पर्यायान् वा इह च यदा सूत्र ध्यायति तदा तदेव सूत्रगतधर्ममालोचयति न त्वर्थ यदार्थन दवेण य जावेण य, चनकन यणा उ कायन्या ।।५।। तदा सूत्रमिति गाथाद्वयार्थः ॥५६॥ मत्सृतनिषमनिपन्नेषु एकैकस्मिन्नेव पदे [दवेण य भावेण अधुनाप्रकटप्रकृत एव कुचोधपरिहारायाह । य] व्यनावाल्यां चतुष्कनजना कार्या । "चटक्कभयणा उ का. यन्या" अन्यतः उत्सृतः कर्मस्थानस्थः जावतः धर्मशुक्लध्यायी तत्थ उ नणिज्ज कोई, झाणं जो माणसो परीणामो । १ अन्यस्तु व्यत उत्सृतःचर्द्धस्थानस्थो न भावत उस्मृतः तं न जव जिणदिटुं, काणं तिविहे वि जोगम्मि ॥५७।। भ्यानचतुष्टयरहितः कृष्णादिवेश्यां गतपरिणाम इत्यर्थः २ अ- तत्र भणेत यात कश्चित् किं ब्रूयादित्याह । (काणं जी माणन्यस्तु न व्यत उत्सृत चर्द्धस्थानस्थो नावत उत्सृतः धर्म-| सो परिणामोत्ति) ध्यानं यो मानसा परिणामः ध्यै चिन्तायाशुक्लभ्यायी ३ अन्यस्तु न जन्यतो नापि भावतः । इत्ययं प्रती मित्यस्य चिन्तार्थत्वादित्थमाशङ्कयोत्तरमाह । तन्न जवति [जितार्थ पवमन्यपदचतुर्जनकावपि वक्तव्याविति गाथार्थः ।। ५१॥ णदि8 काणं तिविहे वि जोगम्मि) तदेतन्न भवति तत्परेणाइत्थं सामान्येन नेदपरिमाणे निदर्शिते सत्याह चोदकः । ननु भ्यधायि कुतः यस्माजिनदृष्ट ध्यानं त्रिविधेऽपि योगे मनोवाकायोत्सर्गकरणे कः पुनर्गुण इत्यत्राहाचार्यः।। कायलकण इति गाथार्थः ॥५७॥ किंतु कस्यचित्कदाचित्पादेहमइजमुछी, सुहदुक्खतितिक्खया अणुप्पेहा।। धान्यमाश्रित्य नेदेन व्यपदेशः प्रवर्तते तथा चामुमेव न्याय झाय अ सुई काणं, एगग्गो कानस्सग्गम्मि ॥५॥ प्रदर्शयन्नाह। (देहमजसुछित्ति ) देहजमशुद्धिश्लेष्मादिप्रहाणतो मति बायाई धाकणं, जो जाहे होइ उक्कडो धाऊ । जाड्याकिस्तथावस्थितस्योपयोगविशेषतः (सहदक्सतिति कुविउत्ति सो पवुच्चइ, न य इअरे तत्थ दो नत्यि ।।५।। कम्त्रयत्ति) सुखदुःख तितिका सुखपुःखातिसहनमित्यर्थः [श्र- वातादिधातूनामादिशब्दाद्वातपित्तलेप्मणां यो यदा भवत्युपुष्पहा) अनित्यत्वाचनुत्प्रेक्षा च तथा ऽवस्थितस्य प्रवति । स्कटः प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधातथा [कायश्य सुई काणंति] ध्यायति च शुभध्यानं धर्ममुक्त- न्यात (न य श्यरे तत्थ दो नस्थिति) न चेतरीतत्र द्वौ नास्त लक्षणम् एकाग्र एकचित्तः शेषन्यापाराभावात्कायोत्सर्गे इति इति गाथार्थः ॥७॥ शहानुत्प्रेक्षाध्यानादौ ध्यानोपरमे च नवतीति कृत्वा भेदेनोपन्य- एमेव य जोगाणं, तिएहवि जो जाहि नकमो जोगो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy