SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ कहं (४०२) अनिधानराजेन्द्रः। कहा प्रा० । शौरशेन्यां तु“यो धः"८।४।६६ शौरशेन्याम् थस्य सांप्रतं कथामाह। थो वा कहं कधं, प्रा० । केन प्रकारेणत्यथै, सूत्र० १ श्रु० ६ अत्थकहा कामकहा, धम्मकहा चेव मीसिया य कहा। अ०।कहं मुत्ता भत्तारेण सव्वं कहेति" नि १ उ० । एता एक्केका वि य, ऐगविहा होइनायव्वा ॥ १४॥ "कहं चरे कई चिके, कहं मासे कहं सए। कह चुंजतो नासतो, (अत्थकहेति) विद्यादिभिरर्थस्तत्प्रधाना कथा अर्थकथा । पापं कम्मं न बंध"। कथं केन प्रकारेण, दश० ३ ०। । एवं कामकथा धर्मकथा चैवं मिश्रा च कथा अत आसां ककहकहा-कथकथा-स्त्री० कथं कथमपि कथा रागकथादिका थानामेकैकापि च कथा अनेकविधा जवति ज्ञातव्योपन्यस्तगाविकथायाम, आचा०१ श्रु० ८०६०। थार्थः १६४ द०नि०३ अ० (अत्यकथादिशब्दषु अर्थकथादिकहंवि-कथमपि-अव्य कथं च अपि च द्वन्द्वस० पदद्वय- व्याख्याः ) ( अन्तर्गृहे धर्मकथा न कर्तव्येति अंतरगिहशब्दे) मित्येके केनचित्प्रकारेणेत्यर्थे, अतिकष्टेनेत्यर्थे च श्रा० । अत्रैव प्रक्रमे कथामाह । कहकह-कहकह-पुं० अनुकरणम प्रमोदकलकसे, "देवकहक- तवसंजमगुणधारी, जं चरणरया कहिंति सम्भावं । इत्ति"देवकृतप्रमोदकलकलः । स्था० ३ ठा०१ 30। आचा। सबजगजीवहियं; सा न कहा देसिया समए ॥१६॥ प्रज्ञा० । प्रश्न० । प्रमोदनरवशतः स्वेच्चावचन!लकोलाहले, तपःसंयमगुणान् धारयन्तीति तच्चीलाश्चेति तपःसंयमगुणप्रा० म. प्र.। धारिणः यं कंचन चरणरताश्चरणप्रतियका न त्वन्यत्र निदानाकहकह (ग) नय-कहकह (क) नत-त्रि० कहकहेत्यनुकरणं दिना कथयन्ति सद्भावं परमार्थ किंविशिष्टमित्याह । सर्वजगकहकहेति नूतं प्राप्तं कह कहनूतम् । निरन्तरं तत्तद्विशेषद जीवहितं न तु व्यवहारतः कतिपयसत्वहितमिति । तुशब्दशनतः सम्पलितप्रमोदभरपरवशसकलदिकचक्रवासवर्तिप्रेत- स्यावधारणार्थत्वात् सैव कथा निश्चयतः देशिता समये निर्जकजनकृतप्रशंसावचनबोलकोलाहलव्याकुनीभूते, रा०। हर्षा राख्यफलसाधनात् कर्तृणां श्रोतृणामपि चेतःकुशलपरिणामनिदृहासादिनाऽव्यक्तवर्णकोलाहलमये, कर्म० २ क०। बन्धना कथैव नो चेताज्यति गाथार्थः । कहग-कथक-त्रि० सरसकथाकथनेन श्रोतृरसोत्पत्तिकारके, इहैव विकथामाह। जं०२ वक्ष० । सरसकथावक्तरि, कल्प० म०। औ० । मिग चू०। जो संजओ पमत्तो, रागद्दोसवसगो परिकहे। प्रश्न । रा० । अनशनिनः पुरतो धर्मकथके, प्रव०७२ द्वा० । सा उ विकहा पवयणे, परमत्ता धीरपुरिसेहिं ॥१७॥ करण-कथन-न० प्रज्ञापने, ध० १ अधि० " परूवणत्ति वा यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वषवशगतः सन्न कहणत्ति वा वक्खाणमग्गोत्त वा एगट्ठा" आ०चू० १०॥ तु मध्यस्थः परिकथयति किंचित् सा तु विकथा प्रवचने सा कहणविहि-कयन विधि-पुं० कथनप्रकारे,। पुनर्विकथा सिमान्ते प्राप्ता धीरपुरुषैस्तीर्थकरादिभिः । तथा आणागिजो अत्यो, आणाए चेव सो कहेअन्यो विधपरिणामनिबन्धनत्वात्कर्तृश्रोत्रोरिति । श्रोतृपरिणामभेदे तु दिवतिअदिटुंता, कहणविहि विराहणा इहरा ।। ७१॥ तं प्रति कथान्तरमेवैवं सर्वत्र भावना कार्येति गाथार्थः । आज्ञा आगमस्तह्राह्यस्तद्विनिश्चयोऽर्थः अनागतातिप्रान्तप्र- सांप्रतं श्रमणेन यथाविधा न कथनीया तथाविधामाह । त्याख्यानादि पाइयवागमेनैवासौ कथयितव्यो न दृष्टान्तेन तथा सिंगाररसुत्तुझ्या, मोहकुवियफुफुगाइसहसिं ति । दान्तिकः दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते जं सुपमाणस्स कई, समणेण न सा कहेयव्या ॥२१॥ दोषा भवन्येवमादिदृष्टान्तात् दृष्टान्तेन कथयितव्यः । कथने शृङ्गाररसेन मन्मथदीपकेन उत्तेजित्ता अधिकं दीपिता केत्याऽयं विधिरेप कथनप्रकारः प्रत्याख्याने वा। यद्वा सामान्येनवाशा ह मोह एव चारीत्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः ग्राह्योऽर्थः सौधर्मादिराशयवासौ कथयितव्यो न दृष्टान्तेन तत्र तस्य वस्तुतोऽसंभावात् । तथा दार्धान्तिक उत्पादादिमानात्मा कुपितः फुफुकाघट्टितकुकुझा ( हसहसितित्ति ) जाज्वल्यमाना जायत इति वाक्यशेषः यां एयतः कथां मोहोदयो जायत वस्तुत्वाद् घटवदित्येवमादिदृष्टान्ताकथयितव्य एष कथनवि इत्यर्थः । श्रमणेन साधुना न सा कथियतव्या आकुलभावनिधिः । विराधना इतरथा विपर्यायेऽन्यथाकथनविधेरप्रतिप बन्धनत्वादिति गाथार्थः। तिहेतुत्वात् अधिकतरसंमोहादिति गाथार्थः ॥ ७१ ॥ इति कथनविधिः । आव०६अ। यत्प्रकारा कथनीया तत्प्रकारामाद । कहणिज्ज-कथनीय-न0 उत्तराध्ययनज्ञाताधर्मकथादौ कथ्ये, समणेण कहेयन्वा, तव नियमकहा विरागसंजुत्ता । पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, सूत्र० १ ० १ ० १ उ० । जं सोमण मणूसो, वच्चा संवेगाणिवेयं ॥२१६ ॥ कहप्पगार-कथम्पकार-त्रि० किम्प्रकारे, भ०५ श० ६ ०।। श्रमणेन कथयितव्या किंविशिष्टेत्याह तपोनियमकथा अनश नादिपञ्चाश्रवविरमणादिरूपा सापि विरागसंयुक्ता न निदानाकहवि-कथमपि-श्रव्य० कृच्छादित्यर्थे, प्रश्न आश्र० १ द्वा०। दिना रागादिसंगता अत एवाह यां कथां श्रुत्वा मनुष्यः श्रोता कहा-कथा-स्त्री०कथ णि-अ0) 'स्फटिकनिकषचिकुरेषुहः' इत्य व्रजति गच्चति (संवेयणीवेदंति )संवेग निर्वेदं चेति गाथार्थः। तः ह इत्यनुवर्त्य 'खघथधभां' ८ | ११८॥ इति थस्य हः, प्रा० कथाकथनविधिमाह । तन्नामोश्चारणतद्गुणोत्कीर्तनतच्चरितवर्णनादिकायां वचनपछ अत्यमहंती विकहा, अपरिकिलेसबहुला कहेयव्वा । त्याम, ध०२ अधिः । स्था० । अनु०। प्रश्न । ग० । बसुदेवचरितचेटककथादी, वृ०१ उ० वाक्यप्रबन्धे, शास्त्रे, स० "ति हंदि महया चमगर-तणेण अत्यं कहा हण ॥२२०॥ विहा कहा पक्षता तंजहा अत्धकहा धम्मकहा कामकहा " महार्थाऽपि कथा अपरिक्लेशबहुया कथयितव्या नातिविस्तस्था०३०३ उ०। रकथनेन परिक्लेशः कार्य इत्यर्थः किमित्येवमित्याह हन्दीत्यु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy