SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (the) अभिधानराजेन्द्रः | एगल विहार फिमिय फिमियधारं व्याचिख्यासुराह । पर मंद्राई वा विज्ञायामिलिना । सोमणं च गिक्षाणं, उसने असई एगो ३७ ॥ फिमितन्ति ते पंथेण वच्चेति तत्थ को पंथाओ उत्तिष्ठो अनेण बच्चेज्जा अढ़वा थेरो तस्स एग्गंतरा गड्डा वा मोगरो वा जे समत्था ते उज्जपण वच्चति । जो श्रसमत्थो सो परिरपणं भमामेणं वच्च ततो जाय ताणं ण मिलर ताव एगागी होजा इदानीं गाथार्थ फिमित प्रष्टः किमुकं भवति गच्छतामेव स चैषां पथिद्वयदर्शनात् संजातमाह । अन्येनैव पथा प्रयातस्तत काफी भवति (परिणति वा परिरयोगनवा एकाकी सहिष्णुः मन्दगतिर्वा कमि तितावदेकाकी भवतीति । उक्तं फिडितद्वारम् । इदानीं ग्लानद्वारमुच्यते ( सोडणं च निसानंति) गिज्ञाननिमित्तेष दगानीदोज्जा तस्स श्रसहं वा भेसढं वा सेसहं वा आणियव्वं अस संघाडगस्स ताहे पगागी होज्ज वच्चेज्जा अढ़वा गिलाणो सुसो तात यह अपायरिया घेरा तातोपासे अस्थियव्वं ताहे संघारस्त असर एगागि बच्चेज्जा श्दानीमकरगमनिका श्रुत्वाऽन्यत्र ग्लानिसंघाटे एकाकी व्रजति यदि या स्वच्छ एवमानः कश्चित्तदर्थमौषधादीनामानयनार्थ व्रजत्ये काकी द्वितीयाभावे सति । उक्तं ग्वानद्वार मथातिशयद्वारम् । सेसिन वासेहं, असई एगाणि नवगच्छेज्जा । देवकलियोडवणा-पारण खीररुद्दिश्च ॥ कोई अतिसयसंपन्नो सो जाणइ जहा एयस्स सेहस्स सहणिज्जगा आयगा ताहे सो नए एयं सेहं अवणे जर अवणेह ताई एसा ण करे पवज्जं ततो सो असर संघामस्स गाणि उवि व वितिदानीमकराचेः । अतिशय वा कश्चिद भिनवप्रव्रजितं द्वितीयेऽसति एकाकिनमपि प्रवर्त्तयेत् । उक्तमतिशयद्वारम् । इदानीं देवताकारम् ( देवक विगत्ति ) इह कलिगेसु जणवपसु कंचनपुरं तत्थायरिया बहुस्सुया बह्नागमा बहुमिस्सपरिवारा ते अन्नया सिस्साणं सुचत्थे दाऊणं सन्नाभूमिं वति । तस्य गच्छंतस्स पंथे महश्महालयो रक्खो तस्स य हेठा देवया महिलारूपं विनवित्ता कमुणकलुणाणि रोहय सा तेण दिठा एवं विश्यदिवसे वि तओ आयरिस्त संका जाया । अहो किस मा एवं रोवशन्ति ताहे उब्यतेऊण पुच्छिया किं पु· ण धम्मसीले रुवसि । सो प्रण‍ किं मम थोवं रोश्यव्वं आयरि यओ भइ कि कई वा सा प्रणश् । अहमेयस्स कंचनपुरस्स देवया एयं च अइरा सव्धं महाजलप्पवाहेण पलाविज्जादि ति तेरा रुयामिति । एते य साहुणो पत्थ सभमयंति ते य अन्नत्थ ग मिस्संति सि । अतो रुवामि आयरिपरि भणियं कहं पुण एयं पि जाणिज्जति । सा नणइ जम्रो तुम्नं खमओ पारणए डुकं बभिस्सइ तं से रुहिरं भविस्सतिति । जइ एवं होजा तो पतिपज्जह संघेण सच्चखाणं पते धो धो दिया अथ देसे तं सजायं जाहि तत्थ ण जलप्पवाहो पनविस्सतित्ति सुणिज्जड् तो पति भारिप पविचं । ताहे चितियसेि तदेव तड़ा य संजातं ततो आयरिपहि सव्वेसि मत्त पत्तेयं तं दिनं ततो जहासत्तीए पलायंति जत्थ तं पमलं जायं तत्थ मिलिया एवं पगागी होज्जा । उक्तं देवताकारम् । अथाचार्यद्वारम् ॥ चारमा संदिहो, उग्गहे उप मच गंठी । यह एक संग्गो परिच्छया मन सगणं ॥ ३० ॥ , Jain Education International एगलविहार चरिमा चतुर्थी पौरुषी तस्यां संदिष्टा उक्ता यदुत त्वयाऽमुकत्र गन्तव्यं सचानिग्रहिकः साधुः ततश्चासादेवमाचार्यणोकः किं करोति सकलमुपकरणं पत्रक पटलादिवोद्राहयति मात्रकं च तेन गच्छता ग्राह्यमतस्तस्मिन्ग्रन्थि ददाति मा भूयः प्रत्युपेकणीयं स्यात् एवमसावानिग्राहिकः संयमे तिष्ठतीति ( इद रंति ) श्राभिग्रहिकानावेऽपि कालवेलायां न गमनप्रयोजनमापतितं ततः कृतोत्सर्गः कृतावश्यकः किं करोतीत्याह । परीकार्थमिति पश्यामः को वा पथि गमनान्तरं प्रवर्तते को वा न प्रवर्तते इति स्वगणमात्रमते ते च प्रतिक्रमणानन्तरं तत्रैवान्नमुं हूर्तमानकालमासते कदाचिदाचार्यः खल्वपूर्वी सामाचारी प्ररूपयेयुरपूर्वपदं तत्रस्थान तानामन्त्रयतेऽसौ भो भिवो मुख्यं मे गमनकार्यमुपस्थितम गच्छेज्जाकाणुसच्चे, अम्मो काराणि दीपिंता गोए समत्यो अग्गहोज्जयकिकम् ||४०|| कतमस्साधुस्तत्र गमन कमस्तत्र श्राचार्ययाश्रवणानन्तरं सasa साधव एवं ब्रुवन्ति अहं गच्छाम्यहं गच्छामीति । अनुग्रहो यं स्तोकं चाय वैष्णवृत्त्यकरयोगवादा पयित्वा स्वयं प्रदर्श्य इदं भणत्यमुको न कार्ये समर्थः क्षमः । ततश्च योऽसावाचार्येणोकोऽयं कम इति स प्रणत्यनुग्रदो मेऽयं ततः को विधिस्ततः संजिगमिषुः साराचार्यस्य या करोति । यदि पर्यायेण लघुस्ततः शेषाणामपि चैत्यसाधूनां वदिनां करोति । अथासौ गन्तुमनाः साधूनां रत्नाधिकस्ततस्ते खावस्तस्य चैत्यसाधुन्द भयकृतिकर्मन्द ततः सङ्गतस्साधुः किं करोति जिगमिषुः सन् ॥ पोरिसिकरणं हवा करणं दोघं पुंत्रणे दोसा । सरणगुसासनी, अंतोहि अनंतनाणं ॥ ४१ ॥ air सूर्योमे यास्यति ततः प्रादोषिकां तत्र पौरुषी करोति । अथवा रात्रिशेषे यास्यति प्रयोजनवशान्ततस्तत्र पौरुषीमहत्येविति । एतत्पौपकरणमकरणं देती। पुनरपि म गच्छताssचार्यः पृच्छनीयः । प्रत्यूषसि यास्याम्यहमिति । अथ दो वा दोसति) द्वितीयारम पृच्छतः दोषा 可 वयमाणाः के च तेत्याह (समर) स्मरणमावास्येव सं जातमेवंविधमन्यथा व्यवस्थितं कार्यमन्यथा कदाचित् संदिष्टम 1, (सुतति) तमाचार्यैते जनविद्यते पक्षिमि वासौ प्रेष्यते तद्वा कार्यमन्यथा तव नास्ति ( साधुति) अथवा विकाले साधुः कस्मिंश्चित्तस्मात्स्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति ( सन्नित्ति ) अथवा संझी श्रावक श्रायातः तेनाख्यातम् ( अंतोति ) अभ्यन्तरतः कस्य प्रतिश्रयस्य केनचिदुलपितं यथाऽस्माकमप्येवंविधाः साधवः आसन् ते च ततो गता मृतावा ( बढिप्ति ) बाह्यतः प्रतिश्रयस्य श्रुतमन्यस्मै कथमानं केनचित् [अन्ननावेणंति] योऽसौ गन्ता सोडन्यभायमनुकाम तथा चाय तत्संधार धियते केचिद्याजेन यदि पुनरसौ गन्ता न प्रबोधयन्यतः ॥ बोहणप्रपमिके, गुरुणपणा अपभियुके । निच्चा निसन्ना, दहुं चिट्टेव्वनं पुच्छे ॥ ४२ ॥ अचेतयनि सति तस्मिन् गन्तरि बोधनं गतार्थः करोति ततः साघुरन्यायाचार्यस्य समीपं गत्वा च यथायाय विस तोऽसौ गुरुवन्दनं करोति । श्रथाद्यापि स्वपिति ततः पाद शिरसायनाचनं कियते । अथासौ प्रति एव घटना For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy