SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ (३४) अनिधानराजेन्द्रः। कस कसाय दर्श० १७० पत्र. संसारे, उत्त०४ अ०प्राचा० । कषति देहिनं अत्रैवोदाहरणमाह । कष इति कषम, स्था०४ वा०१ उ०। कपयन्ते वाध्यन्ते प्रा. जह पंचहिंबहुएहिं व, एगा हिंसा मुसंविसंवाए । णिनोऽनेनेति कषम् कर्माण जावे च घः, विशेष स्वर्णवर्णरूप चाओकाणम्मित्र, काएअव्वं अगारा ॥७१।। झानार्थे पाषाणनेदे, अनादेस्तीदणीकरणसाधने, शाणाख्येऽर्थे च अमरः। वाच। यथा पञ्चनिः कारणैः प्राण्यादिग्निः बहुभिर्वैकेन्द्रियादिभिकसर-कष्ट-न० कप क्त-नेट् “ यस्तष्टा रियसिनसटाः कचित्" | रेका हिंसा यथोक्तं "प्राणी प्राणिज्ञानं, घातकचित्तं च ता ताचेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा" तथाऽन८।४।२३ । इति टस्थामे सटादेशः पीमायाम् : प्रा०।। स्थिमतां शकटलरेणैको घात इति तथा मृषा विसंबादे वाकसपट्टिय-कपपट्टक-पुं० कषे, ज० ॥ श०२ उ० । स्तब इत्याह । “ असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीकसण-कसन-पुं० कसति हिनस्ति कम ब्युर कासरोगे, बू-| रिताः । न मृषायै विसंवाद-विरहात्तस्य कस्यचित्" इत्यादी ताभेदे, वाच। विचारे तथा ध्याने च ध्यातव्यमकारादि यथोक्तं "ब्रह्मोकाकृष्ण-पुं० "कृष्णो वर्णे वा ७।२।११० कृष्णवर्णवाचिनि संयु रोऽत्र विज्ञेयो, एकारोविष्णुरुच्यते। महेश्वरो मकारस्तु, वयक्तव्यञ्जनात्पूर्वावदितौ वा भवतः। कसणो कसिणो कण्हो वर्ण | मेकत्र तत्वतः" इति गाथार्थः । पं००४ द्वा० । इति किम विष्णौ कएहो, प्रा०। कसा-कषा-स्त्री. अश्वादितामनसाधिकायां चर्मयष्टिकायाम, कसणफणि ( प ) कृष्णफणिन्-पुं० "फो भहौ" । १। विपा०६अ। श्रा०का । झा० । ३६ । इत्यस्य प्रायिकत्वान्न फस्य नः कृष्णसर्प, प्रा। कसाइ (ए)-कपायिन्-पुं० कषाया विद्यन्ते यस्याऽसौ ककसपट्टय-कषपट्टक-पुं० निकषे, अनु०। षायी, सूत्र० १ श्रु०६अ। क्रोधमानमायालोनिनि, सूत्र० १ कसप्पहार-कशप्रहार-पुं० वर्द्धतामने, झा०२०। श्रु०५ अ० । प्रज्ञा कसर-कसर-पुं० ( कामूकृत) खसरे, "कच्छकसराभिनूया" कसाश्य-कपायित-त्रि. कषायोदयं प्राप्ते, व्य०६०। प्रा० ज० २ वक० । भ० । म०द्वि प्रतिषधयाबाहुल्येनोपवणने | कसाइयमेत्त-कषायितमात्र- त्रि० नदीर्णमात्रक्रोधादिकषाये, धर्मशुद्धिभेदे, विविप्रतिषेधौ कष इति विधिरविरुककर्तव्या- | "ज अज्जियं चरित, देसूणाए वि पुवकोमीए । तं पि कसाइर्थोपदेशक वाक्यं यथा 'स्वर्गकेवलार्थिना तपो ध्यानादि कर्त्त- यमेत्तो, नासेर नरो मुहुत्तेणं" वृ० १ उ०।। व्यं' समितिगुप्तिशुका क्रिया इत्यादि प्रतिषेधः पुनः 'न हिंस्यात्स कसाअोवगय-कषायोपगत-नक्रोधायुदयवशगमने,ध.३ अधि. बजतानि नानृतं वदेत्' इत्यादि ततो विधिश्च प्रतिषधश्च विधिप्रतिषेधो किमित्याह कपः सुवर्णपरीक्वायामिव कषपट्टके रेखा कसाय-कषाय-पुं० न० कषति कण्ठम् आय-अर्द्धर्चादि । शयोः इदमुक्तं जवति । यत्र धम्म उक्तलकणो विधिःप्रतिषधश्च पदे स८।१।२६० इति षस्य सः, प्रा०। रक्तदोपाद्यपहर्तरि बिपदे सुपुष्कल उपलभ्यते स धर्मः कषशुद्धः। न पुनरन्यधर्म- भीतकामलककपित्थाद्याश्रिते रसविशेषे, यदनाणि “ रक्तदोषं स्थिता सत्वा असुरा श्य विष्णुना उच्छेदनीयास्तेषां हि वधे कफ पित्तं, कषायो हन्ति सेवितः। रूकः शीतो गुरुग्राही, रोदोषो न विद्यते इत्यादिकवाक्यगर्भ इति । ध०१ अधि०।। चकश्च स्वरूपतः ॥१॥ कल्प० जं० प्रश्नः । अनु'एगे कअथास्य खवणमाह । साए' अन्नरूचिस्तम्जनकृत्कषायः स्था० १ ० । तक्षति बल्ला सहमो असेसविसओ, सावजे जत्थ अस्थि पमिसेहो।। दौ, दश०५ अातं० मुझादौ, का०१७ मा कृषन्ति वित्रिरागाइविअमणसहं, काणाइअ एस कसमुच्छो ॥६॥ खन्ति कर्मकेत्रं सुखदुःखफसयोग्यं कुर्वन्ति कलुषयन्ति वा जी बमिति निरुक्तविधिना कषायाः । श्रोणादिक आयप्रत्ययो निसूक्ष्मो निपुणोऽशेषविषयः व्याप्त्येत्यर्थः सावद्ये सपापे य पातनाच ऋकारस्य प्रकारः । यदि वा कलुषयन्ति शुद्धस्वभात्रास्ति प्रतिषेधः श्रुतधर्मे । तथा रागादिविकुट्टने सह समर्थ वं सन्तं कर्म मलिनं कुर्वन्ति जीवमिति कषायाः पूर्ववत् आयध्यानादि च एष शुरुः श्रुतधर्म इति गाथार्थः। प्रत्ययो निपातनाञ्च कमुषशब्दस्य णिजन्तस्य कषायादेशः उक्तं इत्थं लक्षणमनिधायोदाहरणमाह । च "सुहदुक्खबहुसहियं, कम्मखेत्तं कसंति जं जम्हा । कलुजह मणवयकाएहिं, परस्स पीमा ददं न कायन्वा । संति जं च जीवं, तेण कसाइत्ति वुच्चंति " प्रा० १३ पद । झाएअव्वं च सया, रागाइविपक्खजानं तु ॥६॥ कम्मं क सं नवो वा, कसमाओसिं जो कसाया तो। यथा मनोवाक्कायैः करणनूतैः परस्य पीमा दृढं न कर्तव्या कसमाययंति व जो, गमयत्ति कर्म कसायत्ति ।। कान्त्यादिनेदेन तथा ध्यातव्यं च सदा विधिना रागादिविप आउच्च उवायाणं, तण कसाया जो कसस्साया । कजालंतु यथोचितमिति गाथार्थः। व्यतिरेकतः कषशुछिमाह । जीवपरिणामरूवा, जेण उ नामाइ नियमो यं ।। थूलो ण सन्यविसो, सावजे जत्थ होइ पमिसेहो। कपशिषेत्यादि हिसार्थो दएमकधातुः कष्यन्ते याभ्यन्ते प्राणि नोऽनेनति कर्ष कर्म भयो वा तदायो बाम एषां यतस्ततः रागाइविअडणसहं, न य झाणाई वि तदसुच्छो ॥७॥ कषायाः क्रोधादयः । अथवा यथोक्तं कषमायधातोर्यन्तस्यास्थूलोऽनिपुणः न सर्वविषयः अव्यापकः सावध वस्तुनि यत्र पयन्ति गमयन्ति प्रापयन्ति यतस्ततः कषाया इति । अथवा भवति प्रतिषेध आगमे रागादिविकुट्टनसमर्थ न च ध्यानाद्यपि प्राय उपादानहेतुः पूर्वोक्तस्य कपस्याय उपादानं हेतवो ययत्र स तदयुद्धः कपाशुरुः इति गाथार्थः। स्मात्ततः कषायाः विशे० उत्त कम्यतेऽस्मिन्प्राणी पुनःपुन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy