SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ( ३०७ ) अभिधानराजेन्खः । कविह 1 33 । कपित्थम, अनु । कायोत्सर्गदोषभेदे " सुप्पर आराम कुण अपद्वं कविट्ठे व " प्राच० ५ ० । षदपदिकानां भयेन कपित्थव साकारत्वेन संयत् जङ्घादिमध्ये पदं कृत्वा तिष्ठ त्युत्सर्गे इति कपित्थदोषः, प्रब० ५ द्वा० । कविल-कपिल पुं० सांख्यशास्त्रप्रवर्तके मुनौ वाच० कापिलानां देवतरि औ० । सूत्र० । कपिलानां शास्त्रं द्विविधं सेश्वरं निरीश्वरं च तत्र सेश्वरं सांख्यं भगवदवतारः कपिलः प्राणीतघाम् निरीश्वरं सांख्यं तु श्रग्यवतारः कपिल इति सांख्यशास्त्रानुयायिनः बा० समय विदस्तु अपगतरोगस्य च मरीचे कपिलो नाम राजपुत्रो धर्मया तदन्तिकइतिकचिते साधु साह यद्ययं मार्गः किमिति भवतेतदङ्गकृतम्। मरीचिरा" पापो सोदित्यादि विज्ञाषा पूर्ववत् कपिलोsपि कम्र्मोदयात्साधुधर्म्मानभिमुखः खल्वाह तथा पि किं भवदर्शनेनास्येव धम्मं इति मरीचिरपि प्रचुरकर्मा - वयं न तीर्थकरोक्तं प्रतिपद्यते वरं मे सहायः संवृत्त इति संविवाह कपिला (पार्थ पति) अपिशब्दस्यैवकारार्थस्वाभिरुपचरितः खल्वत्रैव साधुमार्गे ( इहई पित्ति ) स्वल्पस्त्वत्रापि विद्यत इति गाथार्थः । स ह्येवमाकर्यः तत्सकाशएव प्रवजितः ॥ ५ ॥ ( आ० म० ) कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार आसुरनामा व शिष्योऽनेन प्रवाजित इति तस्य स्वमाचारमात्रं दिदेश एवमन्यानपि शिष्यान् शिष्यप्रवचनानुरागतत्परो मृत्यलोको पत्पचिसमनन्तरमेवावधि प्रयुक्तवान् किं मया हुतं या दानं येनेवर दिव्या देव प्राप्त स पूर्वनये विज्ञाय चिन्तयामास मम शिष्यो न किंचिद्वेत्ति तत्तस्योपदिशामि तत्यमिति तस्मै श्राकाशस्थपञ्चवर्णमलकस्था जगाद "विलोकिक अन्तर्दितः कथितवान किमव्यक्ताव्यक्तं प्रभवति ततः षष्टितन्त्रं जातं तथाचाहुस्ततानुसारिणः प्रकृतेस्ततो ऽहंकारस्तस्मा पो कः । तस्माद्विमापन्या पञ्चभूतानीत्यादि "भ विस्तरेण प्रकृतं प्रस्तुम इति गाधार्थः, श्रा० म० प्र० प्रा० चू० । (संखशब्दे सर्वमतमुपपादयिष्यामि) जीर्णे भोजनमात्रेया, कपि लः प्रणिनां दया। बृहस्पतिर विश्वासः पञ्चानः स्त्रीषु माम् । Monogol काश्यपब्राह्मणस्य यशानाम्न्यां ब्राह्मण्यां जाते पुत्रे, कपिनिक्षेपमाह । निक्खेवो कविम्मि, चउविह दुविहो य होइ दव्वम्मि | आगम नो आममतो, नोआगमतो य सो विवि ॥ निक्षेपो म्यासः कपि कविविषयप्रकारे नामस्थापना इव्यभावभेदातपातद्विविधोद्विभेदो भवति स्य इति रूपविषये वैविध्यमेवाद भागमतो नोभागमतस्तत्रागमतो ज्ञातानुपयुक्तो नो आगमतश्च स द्विविधस्त्रिभेद इति गाथार्थः॥ वैविध्यमेवाह । जागसरी रजविए, तबइरिते य सो पुणो तिविहो । एगनवियत्रकाय, अभिमो नाम गोए य ॥ कपिलशब्दार्थहशरीरं पश्चात् कृतपर्यायं शरीरमित्युच्यते तदेव द्रव्यकपिला (भधिवत्ति ) भव्यशरीरं पुरस्कृतकपिलशब्दार्थज्ञानात्मकपर्यायं द्रव्यकपिलस्तदव्यतिरिक्तध सः । तद्व्यतिरिक्तः द्रव्यकपिलः पुनस्त्रिविधस्त्रिविध्यमेवाह । एकभविको वायुकोऽभिमुखनामगोत्रचेति गाथार्थः । Jain Education International कविल भाषकपिलमाह । कविलानामगो तो जानतो भवे कविल्लो | ततो समिकियमिण प्रणं काविलिति ।। कपिलार्नामगोत्रं वेदयन् अनुभवन भावतो भावमाश्रित्य भवेत्कपिलस्ततस्तस्मात् समुत्थितमिदं प्रस्तुतमध्ययनम् ( काचिलित ) कापिलीयमित्युच्यते इति गाथार्थः । कथं पुनरिदं कपिलात्समुत्थितमित्याह । कोसंवि कासवजसा, कविलो सावधि इंद्रदले य इन्भेय सालिम, मिडियसेणई राया ||८०|| कविलो निज्जिय परिवे-सिया य आहारमिनसंतुहो । वावारित्र्य दुहिमा-सएहिं सो निग्गतो रति ॥६॥ दक्खित्तं पच्छेत्ती, वो य हतो य अपि उ रन्नो । राया से देइ वरं, किं देमी केण ते अट्टो ||| भोको भगति । जहा लाहो वहा छोड़ो, झाहाओोटो पक्हुइ । दो मासकजय कजं, कोमीए विन हिये ||१|| कोडी विमज्जो -त्ति भएइ राया पहट्टमुहवन्नो । सो वि चक्रण कोडिं, जाउं समणो समियपात्रो ॥६२॥ उम्मासे मत्यो महारस जोयणाइ रायगिछे । जयमुदाइकमदामाण पंच सया ||२३| श्रासामक्षरार्थः सुगम एव नवरं (निजियपरिवेसियायत्ति) नैतिकपरिबेषितथा प्रतिदिनभिर्युक्रभलदाण्या वा चारि ति) व्यापारितो नियुक्तः (दुहिं मासेहिं ति) द्वाभ्यां मापकाभ्यां ताद चतुर्थी (दक्षिणति) प्राकृतत्वात् दक्षिण (प मुहचयति मह प्रधान मुखवर्णो मुखड़ाया यस्य स तथा मुखस्य प्रहृष्टत्वादुपचारात्तद्वर्णोऽपि प्रहृष्टः उक्तः । यद्वा प्रहृमुखस्वेष मुखय यस्य स तथा मयूरव्यंसकादित्वात्स मासो मानसत्वाच हर्षादीनां मुखस्यापि दृष्टत्वं रूढित इति भावनीयम् उदासजातीनाम् अतिशेषे अतिशये होही अट्टोमो नि) भविष्यत्यर्थः प्रयोजनमयं पूर्वसंगतिकबीरशतपञ्चप्रतिबोधलक्षणइति ज्ञात्वा व सचिनंति) अण्णा मार्गस्तमने विरामनिप्रायो उच्चगमनचित्तं तत्क रोतीच करोति सत्यतो हि केवलत्वेनामनस्कत्वा तस्याभिप्रायकरण संभवः (धम्मवति) त्यामध तस्तेषां धर्मः स्यादित्येवमर्थ ( गीयन्ति ) चस्य गम्यमानत्वात् गीतं च स्वरगामानुगतगीतिका निबरूमिदमेवाध्ययनं करोतीति योगो वर्तमाननिर्देश सत्रस्य त्रिकायगोचरतामा य दिया गीतमिति स्वराद्यनुगमनेन शब्दितमिदमध्ययनमिति वार्थः कथानकादय सेयस्तव व संप्रदायः २३० ८ श्र० । यथा कौशाम्ब्यां नगर्यो जितशत्रू राजा राज्यं करोति तत्र काश्यपो ब्राह्मणः चतुर्दशविद्यास्थानपारगः पौरा णां राज्ञश्वातीव सम्मतः तस्य राज्ञा महती वृत्तिदत्ता काश्यपब्राह्मणस्य यशा नाम्नी भार्या वर्त्तते तयोः कपिलनामा पुत्रोऽस्ति तस्मिन् कपिले वाले एव सति काश्यपो ब्राह्मणः कालं गतः वदधिकारो ऽन्यस्मै ब्राह्मणाय दतः । सोऽभ्या प्रियमाणेन नगरान्तर्व्रजति । एकदा तं तथा व्रजन्तं दृष्ट्वा यश भृशं सरोद कपिलेन पृष्टं मातः किं रोहयति सा प्राह बल For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy