SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ (३७७) कला अभिधानराजेन्द्रः। कला तराणामाधारास्तथा लेखनोकिरणस्यूतन्यूतच्छिन्नभिन्नद- तीयतकणं " सास्नाविकातिरका मूषिकनयनाश्च न शुभदा ग्धसंक्रान्तितोऽक्षराणि भवन्तीति । विषयापेक्षयाऽप्यनेकधा गावः" इत्यादिकम् ३६ कुर्कुटलकणं "कुर्कुटस्त्वृजुतनूरुहाङ्गलिस्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखवि. स्तानवक्त्रनखचूमिकः सितः" इत्यादिकम् ३७ उत्रलकण यथा षयाणामप्यनेकत्वात्तथाविधप्रयोजनभेदाच अक्षरदोषाच । चक्रिणां उत्ररत्नस्य ३० दएमलकणम् "यथाऽऽतपत्राशवेत्र" अतिकाय॑मतिस्थौल्यं, वैषम्यं पतिवकता । अतुल्यानां च | चापवितानकुन्तध्वजचामराणाम् । व्यापात १ तन्त्री २ मधु ३ सादृश्य-मविभागः पदेषु च” इति १ तथा गणितं संख्यानं | कृष्ण ४ वर्ण-क्रमोत्क्रमेणैव हिताय दएमः॥१॥ मन्त्रि भूरधन ३ संकलिताद्यनेकभेदम्पाटीप्रसिद्धम् २ रूपं लेप्यशिलासुवर्ण-1 कुल क्षयावहा, रोग५मृत्यु ६जननाश्च पर्वन्निः। व्यादिभिद्धिमणिवस्त्रचित्रादिषु रूपनिर्माणम् ३ नाट्यं साभिनयनिरभि कबिवतिःक्रमाद्,द्वादशान्तविरतैः समैः फलम्॥२॥ यात्राप्रसिनयभेदभिन्न ताण्डवम् ४ गीतं गन्धर्वकलागानविज्ञान किर्द्विषतां विनाशो, लाभः ३प्रमूतो वसुधागमश्च ॥३॥ वृतिः मित्यर्थः ५ वादितं वाद्यं ततविततादिभेदभिन्नम् ६ स्वरगतं पशूना ५ मभिवाञ्चितार्य ६-रूयादिष्वयुग्मषु तदीश्वराणाम् " गीतमूलभूतानां षम्जऋषभादिवराणां ज्ञानम् ७ पुष्करगतं ४ इत्यादि ३६ असिलवणम् “ अङ्गुबशताउंमुत्तम, ऊनः स्यापुष्करं मृदङ्गमुरजादिभेदभिन्नं तद्विषयकं विज्ञानम् वाद्यान्तर्ग त्पञ्चविंशतिः खगः । अङ्गालमानाज्ञयो, प्रणोऽशुभो विषमतत्वेऽप्यस्य यत् पृथक्कथनं तत्परमसंगीताङ्गत्वख्यापनार्थम् ८ पर्यस्थः "१ अत्र व्याख्या अङ्गलशतार्द्धमुत्तमः खगः पञ्चसमतालं गीतादिमानकालस्तालः स समोऽन्यूनाधिकमात्रि विंशत्यहासमानजनितः। अनयोः प्रमाणयोर्मध्यस्थितः प्रथमकरवेन यस्माद् ज्ञायते तत्समताल विज्ञानम् "क्कचित्तालमान तृतीयपञ्चमसप्तमादिप्वगुलेषु स्थितः स अशुन्नः अर्थादेव मिति" पाठः । द्यूतं सामान्यतः प्रतीतम् १० जनवादं छूतवि. सप्ताङ्गलेषु द्वितीयचतुर्थषष्ठाटमादिषु यः स्थितः स शुभः शेषम् ११ पाशकं प्रतीतम् १२ अष्टापदं सारिफलकद्यूतं त मिश्रेषु समविषमाङ्गलेषु मध्यम इत्यादि ४० मणिनकद्विषयककला १३ पुरःकाव्यमिति पुरतःपुरतः काव्यं शीघ्रक ण रत्नपरीका अन्थोक्तकाकपदमक्षिकापदकेशरादित्यशर्कवित्वमित्यर्थः१४ (दगमट्टिामित्ति) दकसंयुक्तमृत्तिका विवे रतास्वस्ववर्णोचितफलदायित्वादिमणिगुणदोषविज्ञानम् ४१ कद्रव्यप्रयोगपूर्विका तद्विवेचनकलाऽप्युपचाराद्दकमृत्तिका काकणी चक्रिणो रत्नविशेषस्तस्य लक्षणं विषहरणमानोताम् १५ अन्नविधि सूपकारकलाम १६ पानविधि दकम मानादियोगप्रवर्तकत्वादि ४२ वास्तुनो गृहनमोर्वद्या वात्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्संस्कारकर- स्तुशास्त्रप्रसिद्ध गुणदोषविज्ञानम् ४३ स्कन्धावारस्य मानम् । णम्, अथवा जलपानविधि जलपानविषये गुणदोषविज्ञान- "एकेभैकरथास्यश्वाः, पत्तिः पञ्च पदातिका । सेना सेनामुखं गुमित्यर्थः यथा “ अमृतं भोजनस्यार्द्ध, भोजनान्ते जलं विषम् " ल्मो, वाहिनी पृतना चमूः १ अनीकिनी च पत्तेः स्या-दिभाद्यैइत्यादि १७ वस्त्रविधि वस्त्रस्य परिधानीयादिरूपस्य नवको- स्त्रिगुणैः क्रमातू ।दशाकिन्योऽकौहिणीत्यादि" ४४ नगरमानं द्वाणदेविकादिभागयथास्थाननिवेशादिविज्ञानं वा अनादिवस्तु दशयोजनायामनवयोजनव्यासादिपरिझानम्। उपनक्कणाश्च का. अनन्तविज्ञानान्तर्गतमिति नेह गृहाते १८ विलेपनविधि य. शादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानवर्णादिव्यवस्थापरिझा क्षकर्दमादिपरिशानम् १६ शयनविधि शयनं शय्या पल्य- नम् ४५ चारो ज्योतिश्चारस्तद्विज्ञानम् ४६ प्रतिचारः प्रतिद्वादिस्तद्विधिः स चैवं “कर्माङ्गलं यवाटक-मुदरास- कलश्चारो ग्रहाणां वक्रगमनादिस्तत्परिझानम् । अथवा प्रतितं तुषैः परित्यक्तम् । अङ्गलशतं नृपाणां, महती शय्या चरणं प्रतिचारो रोगिणः प्रतीकारकरणं तज्ज्ञानम् ४७ व्यूह जयाय कृता ॥१॥ नवतिः सैव पमूना, द्वादशहीना त्रिष- युयुत्सूनां सैन्यरचनां यथा चक्रव्यूहे चक्राकृतौ तुम्बारकपरिध्याटूहीना च । नृपपुनमन्त्रिबलपति-पुरोधसां स्युर्यथासंख्यम् ॥२॥ दिषु राजन्यस्थापनेति ४० प्रतिव्यहं तत्प्रतिद्वन्द्विनां तभोपाअर्धमतोऽष्टांशोनं, विष्कम्भो विश्वकर्मणा प्रोक्तः । आयामध्यं- यप्रवृत्तानां ब्यूहम्४ाए सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानान्शसमः, पादोच्यायः सकुक्तिशिराः" ३ इत्यादिकं विज्ञानम् । श्रीनिह व्यूह विशेषानाह चक्रव्यूह चक्राकृतिसैन्यरचनामित्यर्थः अथवा शयनं स्वप्नः तद्विषयको विधिस्तं यथा पूर्वस्यां शिरः कु- ५० गरुमव्यूहंगामाकृतिसैन्यरचनामित्यर्थः ५१ एवं शकटब्यूहम् र्यादित्यादिकं विधिम् , २० श्रार्या सप्तचतुष्करगणादिव्यवस्था- ५२ युद्धं कुर्कुटानामिव मुण्मामुण्डि शृङ्गिगामिव शृङ्गाङ्गि निबळां मात्राछन्दोरूपाम् २१ प्रहेलिकां गूढाशयपद्यम् २२ युयुत्सयाउनयोर्वल्गनम् ५३ नियुद्धं मयुरुम् ५४ युकातिमागधिकां रसविशेषम् । तल्लक्षणं चेदम् "दिसाघसुदुन्निटगणा, | युद्धं खङ्गादिप्रकेपपूर्वकं महायुद्धं यत्र यं प्रति इन्द्विहतानां समेसु पोटो तो दुसु वि जत्थ। लहु उंकगणो बहु-कगणात पुरुषाणां पातः स्यात् ५५ दृष्टियुद्धं योधप्रतियोधयोश्चक्षुषोनिमुणह मागहिअं" ति २३ गायां संस्कृतेतरभाषानिबद्धामा- निमेषावस्थानम् ५६ मुष्टियुद्धं योधयोः परस्परं मुटया हननम् । र्यामेव २४ गीतिका पूर्वार्द्धसदृशाऽपरार्द्धलकणामार्यामेव २५ | ५७ याहुयुद्धं योधप्रतियोधयोरन्योऽन्यं सारियाहोरिव बिश्लोकमनुनविशेषम् २६ हिरण्ययुक्तिं हिरण्यस्य रूप्यस्य युक्तिं भन्सया वल्गनम् ५८ लतायुद्धं यथा लता वृतमारोहन्ती यथोचितस्थाने योजनम् २७ पवं सुवर्णयुक्तिम् २८ चूर्णयुक्ति आमूलमाशिरस्तम्बवेषि तथा यत्र योधः प्रतियोधशरीरं गाढे कोष्टादिसुरभिद्रव्येषु चूर्णीकृतेषु तत्तदुचितद्रव्यमेलनम् २६ निपीड्य नूमौ पातयति तल्लतायुरूम ५५ ( ईसत्थंति ) प्राकृतश्राभरणविधि व्यक्तम् ३० तरुणीपरिकर्म युवतीनामनङ्गश शैल्या इषुशास्त्र नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रम् ६० तक्रियां वर्णादिवृद्धिरूपाम् ३१ स्त्रीपुंसलवणे सामुद्रिकप्रसिके (ग्रुपवायंति ) सरुः खङ्गमुष्टिस्तदवयवयोगात सरश३२ । ३३ हयलकणं दीर्घग्रीवारिकूट इत्यादिकमश्वशकणवि- देनात्र खड्ग नुच्यते अवयवे समुदायोपचारस्तस्य प्रवादो यत्र झानम् ३४ गजलकणं " पञ्चोन्नतिः सप्त मृगस्य देय-मप्रैव शाखे तत् सरुप्रवादंखड्गशिक्षाशास्त्रमित्यर्थः । प्रश्नव्याकरणे हस्ताः परिणाहमानम्। एकद्विवृद्धावथ मन्द्रभद्रौ, संकीर्णनागो तु" सरुपगम्" इति पाठः ६१ धनुर्वेदे धनुःशास्त्रम् ६२ हिनियतप्रमाणः" १श्त्यादि ज्ञानम् ३५ । (गोणलक्खणंति) गोजा- रपयपाकसुवर्णपाको रजतसिफिकनकसिकी च ६३, ६४ (सु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy