SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ एग विहार अन्निधानराजेन्धः । एगह्मविहार व सदसवत्थं च जाणि य कुलाणि असिवेण गहियाणि तेसु । तादे ण सत्थो समकुसीबादीणं तेसिं बझाविमो केमिज तसि आहारादीणि ण गिएहात्त जाहे सव्वाणि विगहियाणि होज्जा देवकुमाणि नुज्जति साह यि य सिद्धपुत्ताणं तेसि असइसावताइ दिदिट्ठीपण पामिति तो मजिया गिएइंति दिट्ठी य| गाणं उणि क्खिप पच्ग सिज्झायरे अहानगेसु वा एवं बसंकमा [चनवजात्तिचतुर्णा दर्जनापरिहारः चतुर्वर्ज- निज्जर ताहे वच्चंति । यदि पुनरसौ मुच्यते न आक्रोशति ततः नादिकल्यानां चतुर्पु वर्जनीयकेत्रस्य संयतनधिकागृदिप्रान्ता किं कर्तव्यमित्याह । इत्यादिषु भङ्गकेषु [ विसउवस्सएयत्ति ] ग्लानविधिः विष्वग्ने- कूयंते अब्भवणं, समत्थ भिकरवू अणिच्छ तदिवसं । देन उपाश्रय आश्रयः कर्तव्य इत्यर्थः । “जो संतो होज। तस्स जविंदघाइजेश्रो, तिदुएगो जाव ला दुवमा ॥२॥ दूरे वितस्स नत्तंति परंपरेण दिजंति त्ति परंपराभतंति" त्र कूज अव्यक्ते शब्दे कजयत्यव्यक्तं शब्दं कुर्वाणे किं कार्यमियाणां परंपरानक्तमाहारः । तदेको गृहाति हितीयस्थानयति स्याह ( अन्नत्थणंति) समर्थः शक्कोऽज्यर्थ्यते तिष्ठ स्वं यावद्धतृतीयोऽवया ददातीत्यर्थः अवधूतमवज्ञानम् । यथावधूता यं निर्गच्छाम इति निर्गतेषु वक्तव्य श्च्चतु जवानहमपि गच्छामि नामतिसानोद्वर्तनादिविधिप्रदर्शनायाह । यदीच्छति विप्र निर्गतो वाऽसौ धर्मनिरपेक्षतया नेच्छति ततः उन्नत्तणनिवेवण, वीहं ते अणनिभोग अनीरुयं । किमित्याह । अथ तद्दिवसमनिच्छति तस्मिस्तस्य साधोर्गमनं त. अगहियकुबेसु जत्तं, गहिए दिहि परिहरिज्जा ॥२७॥ दिवसं स्थित्वा विधं सध्या न द्रष्टव्याः । तैश्च किं सह उद्धवर्तनं यदसाधु वर्तते निपनं यदसौ निपः क्रियते ।चप- निर्गन्तव्यमाहोस्विदन्येनापीत्याह (यदि विंदघातिनि) वृन्दघालकणं चैतत् तस्य सकाशे स्थातव्यम् ।दिवा रात्री वा अथ की-| तिनी ततो द्विधा दस्तथापि न तिष्ठति त्रिधा त्रयस्त्रयो द्वौ द्वौ रशेन साधुना कर्तव्यमित्याह (वीहंतोणभियोगत्ति ) अनभि- पकैको यावत्तथा ( वासंति) नान्यथेति तदर्थ भेदः । एवमादियोगः विज्यतीति भयं गच्छति नीरावित्यर्थः । न अमियोगोऽन-। वादेकाकी भवति यदि सो कुव्वति ताहे पक्को जन्म ति जो नियोगः यो भीरुः स तत्र न नियोक्तव्यः। कस्तर्हि करोतीत्याह समत्थो तुम अत्य ताहे ग्इिं नाऊण विश्यदिवसे इजासि (मभीरुयत्ति) अभीरुश्च न भीरुरभीरुस्तत्र क्रियते नियुज्यते । तस्स मज्जायाते वि सेज्जेयवा मा मम कजे तुमं करंतु च शब्दो वक्यान्तरादिप्रयत्नप्रदर्शनार्थः । अगृहीतेषु अशिवम जादे सो थि मजीणो ताहे सब्वे एगो धज्जंति जाहे तेर्सि भक्तं प्राह्यं तदनाधे राष्टिं २ संघातपरिहारः । श्राह चतुर्वर्जने- एगओ वचंताणं को विहामो होज्जा एस वंदधाति जत्थ त्युक्तं तत्र नङ्गकाः अपि गृह्यन्त इति । “जो चितुं नम्वत्तेति बहूगा तत्थ पर दितो कठसंघातो पमित्तो सो दुहा कतो वा परियते वा सो हत्थस्स अंतरे वत्थं दाऊणं ताहे उब्वत्तेश पच्चा एक्केषके दारुगं कज्ज ण जनति । एवं ते वि जे गहिया वा तव्वत्तेऊणं हत्थे महिछियाए धोवंती ओ य वीह सो त- ताहे दुहा कजं तिहा जाव तिन्नि तिनि जणा एगो पडिस्सयस्थायरिपण ण भाणियब्वो। जहा अज्जो तुमं वसाहित्ति ओध- वालो संघामतो हिंमद । अह तहवि नसूयर ताहे दो दो म्मस्स निनो साहू सो अप्पणा चेव मणति । अहं वसामि।। हुँति अह दो वि जणा ण मुयश् ताहे एक्केक्को जयति तेसि प्रतिबन्धस्थाने सति कर्तव्यान्तरप्रदर्शनायाह । उपगरणं ण वहम्मद एवं ता एकवओ दिको असिवण छक्केपुवाजिग्गहबुखी, विवगसंजाइएसु शिक्खमणं । न पुनरुपायेन एकत्वविशेषणे ज्येष्ठा नटास्सन्त एकत्र प्रदेशे ते वि य पमिबंधठिया, श्यरेसु वझारयगागं ॥ २८ ॥ संड्रियन्त इत्याह। पूर्वमित्यशिवे काले येऽभिग्रहास्तपःप्रभृतयस्तेषां वृद्धिः कार्या संगारो राइणिए, आखायणपुचपत्तपच्छा वा। चतुर्थानिग्रहः षष्ठं करोति । मृते तस्मिन् को विधिरित्याह। सोम्ममुहिकारतं, जयंतरे एक दो वि सए ॥ ३० ॥ (विवेगत्ति) विवेचन विवेकः विचिर पृथग्भावे परित्याग इति __ संगारः संकेतः पृथग्नावकाले कर्तव्यः । यथा अमुकप्रदेशे यावत् । कस्यासाविति तदुपकरणस्य अमृते तस्मिन् गमना- सर्वैः संहितव्यमित्युपायस्तं च प्रदेश प्राप्तानां को विधिरित्याह वसरे च प्राप्ते किं कर्तव्यमित्याह । ( संनाइएसुणिक्खमिण- (राणिपत्ति) वयोधिकस्य गीतार्थस्य पूर्वप्राप्ते वा लोचना, त्ति) अशेषसमानसमाचारिकेषु विमुच्य गम्यते ते तत्राशिवे तदभावे अघोरपि गीतार्थस्य दातव्या । कियत्पुनः केत्रमतिकथं स्थिता इत्याह । (ते विय पमिबंधाग्यत्ति) न तेषां ग- क्रमणीयमित्याह । (सोम्ममुहीत्यादि ) अशिवकारिएषा विमनावसरः कुतश्चित्प्रतिबन्धासदभावे किं कर्तव्यमित्याह (श्तरेसु शेषणानि सौम्यं मुखं यस्या सा । तया कथमुपजनकारिण्या त्ति) असांनोगिकेष्वित्यर्थः । तदभावे देवकुक्षिकेषु अतीव सुवक्षा सौम्यमुखीत्वे अनन्तरविषयं प्रत्युपद्रवाकरणात कृष्णमुखी कारेण तदभावे शय्यान्तरे यवा नाकामिथ्याष्टिःसोय गिला- द्वितीयविषयेऽपि न मुश्चति । रक्ताती तृतीयेऽपिन मुञ्चति यणो जश् अस्थि अन्ना वसहीतहिं विज्ज असतीए ताइ चेव वस- थासंख्यमनन्तरमेव स्थीयते । सौम्यमुखी एक ति एकमहीप एगपासे चिलिमीमीकिज्जावोरं दुहाकज्ज जेण गिला. न्तरे कृत्वा द्वितीये स्थीयते कृष्णमुख्याम् (दोशत्ति) द्वौ द्वावन्तं णो णिक्खमत्ति पविसइ वा तेण अंतेण साहू णो णिगच्चतु कृत्वा चतुर्थे स्थायन्ते रक्तादयां "ते सिंगारो दिल्लेखो भवति पमियारगविजंता व पत्तेहिं अत्यंति जाव सत्थो प सम्नति जहा अमुगन्थ मे लाई तत्य त्ति जाहे मित्रीणो भवति ताहेतताय जोगवहिं करेंति जो न पोक्कार करेतो सो पोरिसिं क- स्थ जो राशणिओ पुब्बपत्तो वापच्छापत्तो वातस्स आलोजति रोति एव वञ्चत्ति जइ पणो सो साहू योगहिरो ताहेव व- सा पुण तिविडायो धाश्यासोम्ममुही कालमुखी रत्तच्चीय जा चंति । अह कालं करोत ताहे जं तस्स न करणं तं सवं गह- सा सोम्ममुही तीसे एक्कं सवीयं गम्मकालमुडीए एगोविस जश्ते गद्दत्ता ताहे वच्चंति अह से ण चेव मुक्को ताहे अने- ओ अंतरिजरत्तच्चीप दोसविसए अंतरेऊण चनत्थेधिसइए ग सिं संजोश्याणं स कज्जपमिबंधट्रियाणं तले णिक्खिप्पति जाहे। शति असिवित्ति दारं सम्मत्तं" अशिवेन यथैकाकी भवति तथा संनोश्या ण होज्जा साहेव अम्मसंनोश्याणं जाहे तेण वि होजा व्याख्यातम् । सांप्रतम् "नमोयरियात्ति" यदुक्तं तव्याख्यानायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy