SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ करण एएणं कमें भासाकरणे चडव्हेि, मणकरणे चविदे, कसाय करणे हे सार सत्तविर चलिहे लेस्साकरणे करणे, वेदकरतिविपतंजहा इत्थिबेदकरणे पुरिसवेदकरणे एपुसदकरणे एएस रपादिदंगा जान चेमाशिया जस्स जे अत्यि तं तस्स सन्धं भणियन्वं । कवि णं ? भंते ! पाणानि वायकरणे पत्ते ? गोयमा ! पंचविहे पत्ते तंजा एगिदिय पाणावायकरणे जात्र पंचिदियपाणाइवाकरणे एवं शिरवसेसं नाव मागिया कवि एणं जंते! पो लेकर गोपमा पंचविहे पोग्गले कर पाते तं जहा वन्नकरणे गंधकरणे रसकरणे फासकरणे संतापकरणे करणे एां भंते! कविले पण गोयमा ! पंचवटे प महाकालवण करणे जाव किरणे एवं जेदो गं धकरणे विहे रसकरणे पंचविहे फासकरणे अवि संठाकरं भंते ! कविहे पन्नते ? गोयमा ! पंचविहे प पतंगा परिमल सेवा करो जाव आयकरणे सेवं जंते जंतेत्ति । जाव विहरड़ । दव्वे खेत्ते काल, भवे य जावे य सरीरकरणे य । इंदियकरणे जासा, मणे कसाए समुम्याएँ ।। १ ।। राणालेस्सादिट्टी, एमाणाइया व्यकरणे य | पोग्गलकरणे वम्मे, गंधरसफाम संगणे || एपावीसमस्सावमो उद्देसो सम्मनो । ( भ० ) "कविमित्यादि तेऽनेनेति करण कियाया साधकतमं कृतिर्वा करणं क्रियामात्रं न अन्यस्मिन् व्याख्याने करणस्य निर्वृतेन भेद स्पान्निरपि क्रियारुपत्या करमारम्ननिर्वृतिस्तु कार्यस्य निष्पतिरिति (इक रत्ति) व्यरूपंकरं दात्रादि द्रव्यस्य वा कटादेव्येण या शाकादिनाच्या पात्रादी करणं व्यकरणय ( बेसकरणेति मे करं शेषस्य या इन्देः करणं क्षेत्रेण वा क्षेत्रे वा करणं स्वाध्यायादेः क्षेत्रकरणम् (कालकरत्ति ) काल एव करणं कालस्य वाऽवसरादेः करणं कालेन काले वा करणं कानकरणम् (भवकरणंति ) भवो नारकादिः सपत्र करणं तस्य वा तेन वा तस्मिन्वा करणम् एवं जायकरणमपि शेषं तु उद्देशकसमाप्ति यावत्सुगममिति एकोनविंशति तमशते नवमः भ०१६ ० ० उ० । निष्पादने, श्रासेवने, आव० [अ०] । संयमञ्यापारे, झा०१ श्र० । समाचरणे, ध०र० । व्यापारे, आचा० १ ० ० ० १ ० । अनुष्ठाने, स्था० ३ वा० ४ न० । प्रश्न । विधाने, औ० । स्थाः । सूत्र० । " करणतिगं" करणाधिकं करणकारणानुमोदन व्य० १० उ० तिविहं करणं कृतं कारितमनुमोदितं च ० ० २०४० उपाये "एतो आउट्टी, वोच्छं जहकमेण सूरस्स । चंदस्सय बहुकरणं जद दिदि" सपकरणं सायम् पो० १२ पाहून जयवीविशेषे कर्मणामी करणानि "बंधन १ नं. कम २ वट्टणा य ३ श्रववट्टणा ४ उदीरणया । उवसाममणा ६ निहत्ती, ७ निकायणाचेति करणाई" क०प्र०१ क०) (बन्धनादिकरणानां व्याख्या J दे Jain Education International ( ३७० ) अभिधानराजेन्द्रः | " , करण संप्रत्यष्टानामपि करणानां येऽध्यवसायास्तेषां परिमाणनिरूपणार्थमाह । योगा कसायदया, विश्धोदीरणा व संकमया । जवसामण्णाइसु अज्झब- साया कमसो अमखगुणा । ३८७ | स्थितिबन्धे उपलणमेतत् अनुभाग या ये प्रयो सर्वे स्लोकाः प्रकृतिप्रवेशबन्धोपयोगः इति साबित न गृहोते अनुज्ञागबन्धनस्थ बन्धे कपायोदयाः स्तोका इति । किमुक्तं भवति बन्धन करणाध्यवसायाः सर्वस्तोकास्तेभ्य उदीरणाध्यवसाया श्रसंख्येयगुणाततोऽनि संक्रमाध्यवसायायेगुणाः संक्रग्रहणेन चोसयोः तत उपशास पशमनाध्यवसाया असंख्येयगुणास्ततोऽपि निघत्ताध्यवसाया असंख्येयगुणानियगुणाः इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां करणाएकं समाप्तम् तदेवमुक्तानि करणानि, क०प्र. १०८ पत्र. पं० [सं०] मलशास्त्रप्रसिद्धे श्रङ्गभङ्गविशेषे, औ० क्रियते येन तत्करणम् । मननादिक्रियासु प्रवर्तमानस्यात्मन उपकरण तथा तथा परिणा स्थान तिथि कर पाने जडामणकर व करणे कायकरथे एवं रश्याणं विगलि जानेमाणियाणं ॥ मनस एव करणं मनःकरणमेत्रमितरे अपि एवमित्याद्यतिदेशस्त्र पूर्ववदेव भावमिति अथवा योगप्रयोग करण । दानां मनःप्रभृतिकमा योगकरणसूत्रेयमितिमिति नार्थभेदोऽन्ये पाणामध्येच मेकार्थतयां आगमे बहुशः प्रवृत्तिदर्शनात् । तथाहि योग पञ्चदशविधः शतकादिषु व्याख्यातः प्रज्ञापनायां त्वेवमवायं प्रयोगशब्दनोक्तस्तथाहि तिविहे गं मंते ! पाओगे पत्ते गोयमा ! पारस विदेत्यादि तथा आवश्यके श्रयमेव करणतयोक्तस्तथाहि जुंजकरण तिविहूं, मरणवश्कार य मणसि सच्चाइ । सट्टाणे तेसि नेओ, चनचउहां सतहा चेव त्ति " स्था० ३ ० । क 66 कवि नंते करणे पाने गोयमा ! चटप करणे पत्ते तंजा मणकरले वयकरणे काय करणे कम्म करणे | नेरइया एवं भंते ! कविहे करणे पत्ते गोयमा ! विदे करणे पत्ते तं जहा मएकरणे जात्र कम्मकरणे । एवं पंचिदिणंसदों व करो ने एगिंदियाएं दुवि कायकरणे य कम्मकरणे य। विगबिंदिआणं वक रणे कायकरणे कम्मकर नेरा अंते! किं करणओ असायं देवणं वेति प्रकरण असायं देयणं वेदंति ? गोयमा ! नेरइया णं करण असायं वेयणं वेदंति पो प्रकरण असायं येणं वेदंति से केाणं ? गोवमा ! रयाएं चव्वि करणे पत्ते तंजहा मण करणे वय (इ) करणे कायकरणे कम्मकरणे इथे पठनदेणं करणेयं नेरया करणओ असा प वि यो अकरणओ से तेा हेां असुस्कुमाराणं किं करणओ अफराओ गोपमा ! करणओ यो अकर For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy