________________
करण
(३६७ ) अभिधानराजेन्द्रः ।
चनवद्वावणाई च, अणुन्नागशिवायए ।। ५७ ॥ वंभे व लय वाउम्मि, उसमे वरुणे तहा । असणं पायवगमणं, उत्तमहं च कारए || ए८ ॥ (दारम् ६) पुन्नामधिज्ज सउणसु, सेहनिक्खमणं करे । श्रीनामे सन्रणेसु, समाहिं कारए विक || २ || नपुंसएम सवसु, सव्वकम्माणि वज्जए । वोमेसेसु निमित्तेमु, सव्वारंभाणि वज्जए ।। ६० ॥ तिरियं वाहतेसु, दाणागय गरे ।
पुष्फिए फलिए बच्चे, सभायं करणं करे ॥ ६१ ॥ दुमखं वाहिरंतेसु. सेवट्टावणं करे । गयाणवाहरंतेमु, उत्तमहं तु कारए ।। ६२ ।। विलमूले वाहतेसु, वारणा तु परिगिन्हए । उपयम वयंते, सजणे भरणं जये ।। ६३ ।। पकतेसु सजणे, हरिं तुहिं च वागरे । (दारम् ७) चन्नरासिविलग्गेसुं, सेहनिक्खमणं करे ।। ६४|| धिररा सिविलग्गेसुं, चनवडावणं करे ।
सुये संधान्नाओ, उद्दिसे य समुद्दिसे ।। ६५ ।। विसरीरविलग्गेसु, सज्झायं करणं करे । रविहोराविसग्गे, सेहनिक्खमणं करे ।। ६६ ।। चंदहोराविलग्गेमु, सेही संगई करे ।
समुद्दे कोलगे, वरणं करणं तु कारए ।। ६७ ।। कूपदिकालग्गेमुं, उत्तमहं तु कारए । एवं लग्गाणि जाणिज्जे, दिकाणे सुम्मसंसओ ॥ ६८ ॥ सोमग्गहावलग्गेसु, सेहनिक्खमणं करे ! क्रूरग्गहविलग्गेसु. उत्तमहं तु सारए || ६७ ॥ राहु विलग्गे, सव्वकम्माणि वज्जए । विलग्गेमुपसत्येमु, सुवसत्याणि आरभे ॥ ७० ॥ अप्पसत्थेसु, लोगेसु, सव्वकम्माणि वज्जए । बिलग्गणिज्जाजाणिज्जा, गहणं जिणनासिए ॥ ७१ ॥ न निमित्ता विवज्जति, न मिच्छा रिसिभासियं । ( दारम् ८) दुद्दिणं निमित्तणं, आसो उ विरणस्सइ ॥ ७२ ॥
दिणं निमित्तं देसो न विश्णस्स । जाय अपाइया जामा, जं च जंपति बालया ॥ ७३ ॥ जं वित्थओ य भाति, नत्यि तस्स वड़क्कमो । तज्जाए य तज्जायं, तन्निनेण य तन्निनं ॥ ७४ ॥ तारूवेण य तारूवं, सरिसं सरिसेण निहिसे इत्थी पुरिसनिमित्तेसुं, सेहनिक्खमणं करे ।। ७५ ।। नपुंसकनिमित्ते, सव्वकज्जाणि वज्जए । वामित्सु निमित्तेसु, सव्वारंजे विवज्जए || ७६ ॥ निमि कित्ति मे नत्थि, निमित्ते भाविमुज्जए ।
Jain Education International
करण
जेण सिद्धा बियाणंति, निमित्तप्पायलक्खणं ॥ ७७ ॥ निमित्सु सत्थे, बसु चलिए य ।
निक्मणं कुज्जा, उत्रद्वावणाणि य ॥ ७८ ॥ गणसंगहरणं कुज्जा, गणहरे इत्ययात्रए । सुधाणुन्ना, अणुन्नागणिवायए ॥ ७ ॥ निमित्तेसु पसत्थेस सिट्टिलेसु वलेसु य । सव्वकज्जाणि वज्जिज्जा, अप्पसाहरणं करे ॥ ८० ॥ अत्थे निमित्तेसु, सुपसत्याणि साहए । अप्पमत्यनिमित्तेसृ. सव्वकज्जाणि वज्जए || ८१ ॥ दिवस तिविप्रो, तिहिओ बलिं तु सुब्बा रिक्खं ।
नक्खत्ता करणमाहंसु, करणा गहदिणी वली ॥ ८२ ॥ गहादिणान मुहुत्तो, मुहुत्ता सनणो बली ।
सउ बलविगो, तओ निमित्तं पहाणं तु ॥ ८३ ॥ विलग्गा निमित्ताओ, निमित्तं बलमुत्तमं ।
नंतं संविज्जं लाए, निमित्ता जं बले भत्रे ॥ ८४ ॥ एसा वलावनविही, समास कित्ति सुविड़िएहि ।
ओगे नाणगव्भो, नायव्वो अप्पमत्तेहिं ॥ ८५ ॥ गणिविज्जा पयन्नं सम्मत्तं द०१० ४ पय० ॥
अथवा भावकरणमाह ।
जावस्स व जावेण व, जावे करांति भावकरणंति । तं जीवाजीवाएं, पज्जयविसेस बहुद्दा || भावस्य पर्यायस्य करणं भावकरणं जावेन वा करणं तच्च जी वानां पर्यायविशेषतः पर्यायविशेषानाश्रित्य बहुधा बहुभेदं भवति तत्राल्पवक्तव्यत्वाद जीवनावकरणं तावदाह । अपरप्पगओगजं जं, अजीवरूवाएँ पज्जयावत्थं । तमजीवभावकरणं, तपज्जाय परणवक्वं ॥
परप्रयोगाज्जातं परप्रयोगजं न परप्रयोगर्ज स्वभाविकमित्यर्थः यदप्रयोगजं तदजीवनावकरणम् इति संबन्धः कथंजूनमित्याह । श्रजीवरूपादिपर्याया रूपं वाऽवस्थास्वरूपं यस्या - जीवभावकरणस्य तदर्जीवरूपादिपर्यायावस्थं परप्रयोगमन्तरेणैव यदाज्यजीवानां स्वजाविकं रूपरसगन्धस्पर्श संस्थानादिपर्यायकरणं तदजीवभावकरणमित्यर्थः, विशे० । तत्थ जमजीवकरणं, तं पंचविहं तु गायव्वं । वस्परसगंधफासे, संत्राणे चैत्र होड़ पायन्त्रं ॥ पंच
पंचविहं दुहिद्वहिं च पंचविहं । उत्तः नि०। तत्र तयोर्म्मध्ये यदजीवकरणं तत्पञ्चविधं पञ्चप्रकारमेव ज्ञातव्यमव सेयमिति गाथार्थः । एतदेव स्पष्टयितुमाह (बगादा) वर्णरसगन्धस्पर्शसंस्थानं चैवोभयत्र विषयसप्तमी ततो वर्णादिविषयं नवति ज्ञातव्यमजीवकरणमिति प्रक्रमस्तत्र वर्णः कृष्णादिः रसः पञ्चविधस्तिक्तादि गन्धो द्विदः सुरभिरितरच स्पर्शोऽविधः कर्कशादिः संस्थानं पञ्चविधं परिमरामलादि तद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेवात पवाह "पविधमित्यादि " ननु द्रव्यकरणात्कोऽस्य विशेष उच्यते इह
For Private
Personal Use Only
www.jainelibrary.org