SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ (३५०) करकंमु अनिधानराजेन्द्रः। करकंडु ते मया तु प्रतविघ्नभयानोक्तः । ततो महत्तरा साध्वी ता पढेऽभिषिक्तः क्रमान्महाप्रतापोऽभूत् अन्यदा स वंशप्रति. साध्वीमुद्दाहभयेन एकान्ते संस्थापयामास । काले सा पुत्रं | वादी विप्रस्तं भूपं निशम्य प्रामाभिलाषकः सन् करकरसुनप्रसूय रनकम्मलेन संधीतं पितृनाममुद्राङ्कितश्च कृत्वा श्मशा. पपर्षदि प्राप्तः करकरासुनोपलक्ष्य तस्य विप्रस्योक्तं तव यदिष्टं ने दामुमोच श्मशानपतिर्जनंगमस्तं बालकं तथाविधमा- तत्कथय ब्राह्मणेनोक्तं मद्गृहं चम्पायां वर्तते तेन तद्विषयग्रा. लोक्य गृहीत्वा च अनपत्यायाः स्वपल्याः समर्पयत् । सा ममेकमहमीहे। अथ करकएकुनृपतिश्चम्पापुरनाथस्य दधिवाश्रमणी गुप्तचर्यया तं व्यतिकरं सात्वा महसराया अग्रे एच- हनभूपतेः अस्मै द्विजाय त्वद्विषयग्राममेकं देहीति आक्षां प्रा. माचस्यौ मृत एव बालो जातस्ततो मया त्यक्तस्ततःस बालो हिणोत्, साहारिण करकरमुनृपस्य दूतं विस्मितचित्तः कु. लोकोत्तरकान्तिर्जनंगमधानि दत्तापकर्णिकनामा ववृधे । सा द्धश्च चम्पापतिर्दधिवाहनः प्राह । अरे स म्लेच्छबालो साध्वी सततं बहिर्वजन्तीपुत्रस्नेहन मातङ्गयासह कोमलायापैः मृगतुल्यः करकएसिंहतुल्येन मया सह विरुध्यते परवस्त्वसङ्गति चक्रे स बालकः प्रतिवेश्मिकबालकैस्सह क्रीडन् महाते. भिलाषभवस्य पातकस्य तव स्वामिनःशुमित्खड्गतीर्थमानं जसाभृशं राजते प्रागर्भब हुशाकाद्यशनदोषेण तस्य बालकस्य दास्यति एवमुक्त्वा दधिवाहनेन तिरस्कृतः स दृतस्तत्र कएमूलतादोषोऽनयत् स्वयं राजचेष्टां कुर्घाणः स बालः पर- गत्वाकरकरारुनृपाय यथार्थमवदत् । करकरारुनृपोऽपिप्रकामं बालैः सामन्तीकृतैदेहकएकूमपाकारयति । ततो लोकः क्रवः स्वसैन्यपरिवृतश्चम्पापुरसमीपे समायातः । दधिवाहकरकरमूरिति नाम दत्तम । सा साध्वी तदनविलोकनार्थ नोऽपि पुरी दुर्ग सज्जीकृत्य स्वयं बहिनिस्ससार उभयोः सैन्ये मातङ्गपाटके निरन्तरं याति निकालब्धं मोदकादि तस्मै ददा. सजीभूते यावचोडूं लग्ने तावत्साध्वी तत्रागत्य करकण्डूति श्रमणत्वेऽप्यपत्यजा प्रीतिस्तस्या पुस्तरेति बाबकोऽपि त. नृपति प्रति एवमूचे अहो करकण्डूनृप ! त्वया अनुचितं स्या दृष्टायां बहु विनयं करोति प्रीतिश्च दधाति । स बालकः ष पित्रा सह युद्धं किमारब्धं करकराडूनृपः प्राह हेमहासति! सवर्षः पितुरादेशात श्मशानं रकति। अन्यदा तस्मिन् इमशा कथमेष दधिवाहनोऽस्माकं पिता साध्वी स्वस्वरूपमखिलने रकृति सति कोऽपि साधुघुसाधु प्रति तच्छमशानस्थ मूचे। पार्यो मातरं दधिवाहनश्च पितरं मत्वा करकगहनृपो सुलकणं वंशं दर्शितवान् । उक्ताश्च मूसतश्चतुरङ्गलमिमं वंश जहर्ष तथापि करकण्डूनृपोऽभिमानात् स्वपितरं दधिवाहनं मादाय यः स्वसमीपे स्थापयति सोऽवश्यं राज्यं प्राप्नोति । इदं नन्तुं नोत्सहते तदा साध्यपि दधिवाहनसमीपे गता दधिसाधुवचस्तेन बालकेन तत्रस्थेनैकेन द्विजेन च श्रुतं द्विजस्तुतं बं. वाहनभृत्यैरुपलक्षिता दधिवाहनभूपाय राशी साध्वीरूपा शमाचतुरङ्गमूनं नित्वा यावद् गृहाति तावत्करकएमुना तत्क समागतेति वर्धापनिका दसा । अथ दधिवाहननृपोऽपि तां रात् स वंशो गृहीतः स्वकरे गृहीत्वा काहं कुर्वतो द्विनस्य साध्वीं मनाम गर्भवृत्तान्तं प्रपच्छ साध्वी ऊचे सोऽयं ते तनयः करकपमुना उक्तम् । मपितृश्मशानवनात्थं वंशं नाहमन्यस्मै दास्येस ब्राह्मणः करकएमुबालश्चेति द्वावपि विवदन्ती नगरा येन सह त्वया युद्धमारब्धम् । अथ दधिवाहननृपः प्रीतात्मा पादचारी करकराडूनृपं प्रति गत्वा वत्स! उत्तिष्ठेत्युक्त्वा तमुधिकारिपुरो गतौ नगराधिकारिभिर्भणितमहो बाल ! तवायं स्थाप्य पाश्लिष्य च शिरसि अजिघ्रत हर्षा जलसहितैस्तीवंशः किं करिष्यति स प्राह ममायं राज्यं दास्यति तदाधिकारिणः स्मित्वा एवमूचुर्यदा तब राज्यं भवति तदा स्वयाऽस्य र्थजलैः पुत्रोऽयं राज्यद्वयेऽपि दधिवाहनेनाभिषिक्तः दधिवा. ब्राह्मणस्य एको ग्रामो देयः शिशुस्तयोऽङ्गीकृत्य स्वगृहम हत्तः कर्मविनाशाय स्वयं दीक्षां गृहीतवान् । करकण्डूनृपो गात । स विप्रोऽम्यविप्रैः संजय तं बालं हन्तुमुपाक्रमत तं द्वि राज्यद्वयं पालयामास चम्पायामेव स्ववासमकरोत् । तस्य जोपक्रम झात्या करकरा मुपिता जनङ्गमः स्वकलत्रपुत्रयुक्तस्तं गोकुलानि इष्टानि आसन् संस्थानाकृतिवर्णविशिष्टानि गोकुदेश विहाय अनेशत् । सकुटम्बः स जनङ्गमः क्षितितलं का लानि कोरिसंन्यानि तेन मेलितानि स तानि निरन्तरं पश्यन् मन कञ्चनपुरं जगाम । तत्र अपुत्रे नृपे मते सचिवैरधियासित प्रकामं प्रमोदं लभते । अन्येशुः स्फटिकसमान एको गोवत्स स्तेन गोकुलमध्ये दृष्टः अयं कण्ठपर्यन्तदुग्धपानैः प्रत्यहं प्रो. स्तुरगः करकराहुं दृष्ट्वा हेषारवं कृतवान् तं सलकणं दृष्ट्वा नगरलोका जयजयारावश्चक्रुः । अवादितान्यपि वाद्यानि स्वयं पणीय इति गोपालान् स ादिष्टवान् अन्यदा स मासैः पुष्टनिनःस्वयं चं शिरसि स्थितम् । ततोऽमात्यैरपि नवीनानि तनुर्बलशाली घनघर्घरशम्देन अन्यवृषभान् त्राशयन् भूपतिना वस्त्राणि परिधाय स करकापुस्तमश्चमारोहा यावनगरा रएः तथापि भूपतेस्तस्मिन् वृषे प्रीतिरेव बभूव । साम्राज्यलोकैः परमप्रमोदेन पुरान्तः प्रवेश्यते तावद्विप्रास्तं म्लेच्छगे कार्यकरणव्यग्रो भूपतिः कतिचिद्वर्षाणि यायोकुले नायातः ऽर्यामात कृत्वा न मेनिरे तदा क्रुः स शिशुस्तं वंशदएम र. अन्यदा तद्दशनोकराउः स नृपतिस्तत्र समायातः स वृषः नमिव करे जग्राह । अधिष्ठातृदेवैयोम्नि इति घुष्टम य मंरा क इति गोपालान् नूपतिः प्रपच्छ गोपार्जराजीर्णपतितदशजानमवगणयिष्यति तस्य मूर्ध्नि असौ दएमः पतिष्यति इत्यु नो हीनबलो वत्सैघटितदेहः कृशाः सदर्शितः तं तथाविधं क्त्वा सुरास्तधिसि पुष्पवृष्टि चक्रः । भीताः सन्तो विप्रा- रक्षा प्रवाशां विषमां विचारयन् करकराराजा एवं चिन्तस्तस्य स्तुति कृत्वा वारंवारमाशीर्वादमुश्चरन्ति करकरामु यति यथाऽसौ वृषनःपूर्वावस्था मनोहर परित्यज्य इमां वृ. खेमुवान अहो ब्राह्मण ! एते भवद्भिश्चारमाया गर्हितास्ततः द्धावस्था प्राप्तः तथा सर्वोऽपि संसारी संसारे नवां नवामवसर्वेऽप्यमी वाटधानवास्तव्याश्वारा मारा. संस्कार पणाः स्थामामोति मोके चैव एकावस्था मोक्षस्तु जिनधर्मादेव प्राकार्याः संस्कारादेव बागो जायते न तु जास्था कश्चिद बामणो। प्यते अतो जिनधर्ममेव सम्यगाराधयामीति परं वैराग्यं प्राप्तः । भवतीति भवदागमवचनात । श्रथ ते ब्राह्मणाः प्रकाम | करकएमू राजा स्वयमेव प्राग्नवसंस्कारोदयात् प्रतिबुद्धः। जीताम्ततो वाटधानवा. या धारना ब्राह्मणीकृताः ।। सद्यः शासनदेव्यर्पितलिङ्गस्तृणवाज्यं परित्यज्य प्रवज्यां शप सवेन कञ्चनपुरे प्रवेशितः २ कर दरमात्यैर्नृप- उक्तं च " श्वेतं सुजातं सुविनतगृहं, गोप्टाङ्गणे वीक्ष्य वृपं ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy