________________
( ३४२ ) अभिधानराजेन्द्रः ।
कम्मवाइ
मात् नच तेन चेतनवताऽनघिष्ठितमचेतनत्वाद्वास्यादिवत् वर्तते अथ सहायक पुरुषो न र्दिकर्मकान्ला दः पुरुषस्य तदधिष्ठायकत्वेन जगद्वैचित्र्यकारणत्वोपपत्तेः नच केवल किंचिद्वस्तु नित्यानित्यं साकार्यकृत् संवत्स पादित कर्मकान्तवादोऽपि सुसंगतः सम्म
नत्री० १८४ पत्र. सूत्र० ॥ कम्मवावार - कर्मव्यापार-पुं० श्रज्ञानादिजनकज्ञानावरणादिलकणसामर्थ्य, पञ्चा० ३ विव० ।
कम्पवाहिकिरिया - कर्मव्याधिक्रिया- स्त्री० कर्मरोगचिकित्सायामू, इय कम्मवाहिकिरियं वज्रं भावश्र पवारस " पंचा१६ विव० ।
66
कम्पनिस्सरण कर्मयुत्सर्ग-पुं० ज्ञानावरणादिकर्मातून ज्ञानप्रत्यनीकत्वादीनां त्यागे, भ० २५ २०७०। तदा यथा ।
से किं तं कम्म विस्सगे ? कम्मचिस्सगे अडविले पम्मत्ते तंजहा पाणावर णिज्जकम्मविनस्मग्गे दरिसणावरणिकम्मवि अग्रकम्मविसग्गे मोहणीकम्पनि आउकम्मविउ नामकम्पविद्य सग्गे गोप्रकम्मविनस्सग्गे अंतरायकम्मविसग्गे सेतं कम्पferari | कम्मविपकर्मगति-श्री० अनुमान कर्मणां स्थितिमाथि त्यविगमे, भ० श० ३२ उ० । कम्मविवाग-कर्म विपाक ०६त्मक कर्मणा फले, स० । स्था० । सव्वो पुव्यकया, कम्मा पावर फलविवागं । श्रवराहेसु गुणेसु य, निमित्तमित्तं परो होइ" सूत्र०१ श्रु० १२ ० ( किरियाबारशब्दे व्याख्यास्यामि ) पुनरपिनाय प्राणियां संसारनिद्वैम्पो
66
स्पस्यर्थमभिचित्कामा
तं सुह जहा तहा संति पाणा अंधा तमसि वियाहिया तामेव सयं असयं अतिजन्त्र उच्चावए फासे पडि संवेदेति
एवं पवेदितं । संति पाए। पासमा रसगा द उदयचरा आगासगामिधो पाणापाणे किलेसंति पासलोए महज हुक्खा हु जेतवो सत्ताका मारावा - लेणवहं गच्छति सरीरेण भंगुरेणं अड्डे से क्ले इति वाले पति एते रोगे वहु मा अउरा पारितावरणाल पास त तेहिं एवं पासमुखी महब्भयं णातिवातेज्ज कंच आवाज
समो
(समयादि)
पिकं यथावस्थितं तथैवमावेदयतः शृत यूयं तद्यथा नारकतिर्यग्नरामरलक्षणाश्चतस्रो गतस्तत्र नरकगतौ चत्वारो योनिलाः पञ्चविंशतिकुल कोटिल कास्त्रयस्त्रिशत्सागरोपमायुत्कृष्टा स्थितिर्वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वानाविकःखानां नारकाणां या नवन्ति ता वाचामगोचराः । यद्यपि लेशतश्चिकथयिषोरनिधेयविषयं न वागवतरति तथापि कर्मविपाकावेदनेन प्राणिनां चैराग्यं यथा स्यादित्येवमर्थः इलोकैरेव किंचिदभिधीयते ।
Jain Education International
कम्मविवाग
"श्रवणलवनं नेत्रोद्धारः करक्रमपाटनम् । हृदयदहनं नासाच्छेदप्रतिक्षणदारुणम् ॥ कालविभेदनम | नवदने परैः समन्तभक्षणम् ॥ तीक्ष्णैरसिद्भिर्दतैः कुन्तैर्वियमैः परस्वधैश्वकैः । परशुत्रिशू प्रभुभर तोमरवासी एमी जिः ॥ संज्ञितताशिरखा-चिनजानकर्णनासौष्ठाः ।
नियोनि
॥
निपतन्त चत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेते चातारं नैरविकाः कपटसन्धाः ॥ विरूपणाः कृतान्त परशोस्तीक्ष्णेन धारासिना, कन्दन्तो विषचत्रिभिः परिवृताः संभणण्यावृतिः । पादादत्रियाः, कुम्भीषु जपानद्यतनयो पास्वान्तर्गताः । भृज्यन्ते ज्वलदरी हुनपाला भिराराविनो दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गार केषुत्थिताः । दन्तेदिन्द
पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेदिति” वृधातून सोनला द्वादश कु लकोटीलाः स्वकायपर का यशस्त्राणि शीतोष्णादिका वेदनाः । तथाsकायस्यापि सप्त योनिलक्काः सप्त च कुलकोटिका वेदना अपि नानारूपा एव । तथा तेजस्कायस्य सप्त योनिलक्षास्त्रयः कुलको पूर्ववदनादिकमायो सम सप्त च कुल कोटिल का वेदना अपि शीतोष्णादिजनिता नानारूप एव प्रत्येक वनस्पदंश पोनिला साधनस्तु देश उभयरूपस्यास्थास्तच गतोऽस माननन्तमपि कालं दनदनमोटनादिजनिता नानारूपा वेदना अनुभवन्नास्ते । विकलेन्द्रियाणामपि द्वौ द्वौ योनिल कुलकोयस्तु द्वीन्द्रियाणां सप्त, श्रीन्द्रियाणामष्टौ चतुरिन्द्रयाणां नव दुःखं तु सीतोष्णादिजनितमनेकपा
मिति पतिराम चारो योनिलाः करकोटिवास्तु जलचराणामत्रयादेश पत्रिणां द्वादश, चतुष्पदान दश, उर:परिसर्पाणां दश, भुजपरिसर्पाणां नव, वेदनाश्च नानारूपा यास्तिरां संभवन्ति ताः प्रत्यक्का एवेति । उक्तं च "लुञ्जि हिमायुष्णभवादितानां पराभियोगव्यसनातुराणाम अहो नियामतिदुःखितानां सुखानु कल वामेन "दिव्यादि मनुष्यगतावपि चतुर्दश योनित्रका द्वादश कुलकोटलका वेदनामदेवजूता इति ।
दुःखं स्त्री कुचिमध्ये प्रथममिह नवे गर्भवाले नराणां, वालय पानमिश्रम् । तथापि दुःखं भवति
ययसारः, संसारे रे मनुष्यादि । यायाव्यतिरोगेोऽमृत्युः ।
शोकवियोगायोग
कुन हिमोष्णा निलशीतदादा- प्रियादियोगैः प्रियविप्रयोगैः । सीवाननिजादास्य यरोगादिनिरतः इत्यादि पिचा योनिः शितिः कुछकोटिलास्वापयामासरच्यवनभयशस्व नमनसःखानुषङ्ग एवं सुबाभासाभिमानस्तु केवमित्युकं च "देवेषु च्यवनवियोगडुःखितेषु, कोपर्यामदमदनानिपाति
For Private & Personal Use Only
www.jainelibrary.org