SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ (३१) अभिवानराजेन्सः । कम्म अष्टोदयात्रयोऽधनिः जाता चतुर्विशहिः सप्तोदयश्चैकः सप्तन्निः मिश्रस्य वाधार उदयस्थानविकल्पा अविरतसम्यम्ह ऐरौ जाताः सप्त सर्वसहपया भएपष्टिः पवं द्वात्रिंशदादीमामन्येषामपि | देशविरतस्याप्यष्टौ सर्वसंख्यया विंशतिः। सा च पहिरुपयोउदयपदामांभावना कर्तव्या।सर्वसंस्षयात्रीणि शतानि द्विपश्चा- गैर्गुण्यते जातं विंशतिशतम् । तथा प्रमत्तस्याही उदयस्थानशदधिकानिपतानि चतुर्विशतिगतानीति चतुर्विशत्या गुण्यन्तेजा- | विकल्पाः अप्रमत्तस्याप्यष्टौ अपूर्वकरणस्य चत्वारः सर्वे मितान्यष्टचत्वारिंशदधिकानि चतुरशीतिशतानि द्विकोदया द्वादश लिताविंशतिः। सासप्तभिरुपयोगैगुण्यते जातं चत्वारिंशचतं द्वाभ्यां मुण्यन्ते जाता चतुर्विंशतिःएकोदयपदानि पञ्च सर्वसंख्य सर्वसंख्यया त्रीणि शतानि विंशत्यधिकानि येत्वाचार्या मिश्रेऽपि पाएकोनत्रिंशत्साच पूर्वराशौ प्रतिप्यते ततो जातानिसप्तसप्त- मत्यमानश्रुताझानविभङ्गज्ञानचक्षुरचकर्दर्शनरूपान् पञ्चैवोपस्यधिकानिचतुरशीतिशतानि।पतानि वाम्योगचतुष्टयमनोयोगच. योगानिच्छन्ति तेषांमतेन त्रीणि शतानिषोडशोत्तराणि एतानि तुझ्यौदारिककाययोगसहितानि प्राप्यन्तेति नवभिर्गुण्यन्ते ततो | चतुर्विंशतिगतानीति चतुर्विशत्या गुण्यन्ते ततो जातानि अशीजातानिषट्सप्ततिसहस्राणि द्वेशते त्रिनवस्यधिक ततो वैक्रियका- त्यधिकानि षट्सप्ततिशतानि । मतान्तरेण पञ्चसप्ततिशतानि ययोगे मिथ्या रष्टषष्टिसंख्यानि उदयपदानि एतानि च प्राम्वत् चतुरशीत्यधिकानि । ततो द्विकोदयभङ्गा द्वादशएकोदयभङ्गाः भावनीयानि । वैक्रियमिधे औदारिकमिश्रे कार्मणकाययोगेच पञ्च सर्वे मिलिताः सप्तदश तेसप्तभिर्गुण्यन्ते जातमेकोनर्विप्रत्येकं पत्रिंशत्पत्रिंशत् उदयपदानि । वैक्रियमिश्रादौ हिस- शाधिकं शतं तत् पूर्वराशौ प्रक्षिप्यते ततः पूर्वराशिर्जातो नवनदयपदान्यनन्तानुबन्युदयसहितान्येव प्राप्यन्तेन शेषाणि कारणं वत्यधिकानिसप्तसप्ततिशतानि । मतान्तरेण सप्त व्युत्तराणि । प्रागेयोक्तं ततःषत्रिंशद्भवन्ति। तथा ोकोऽष्टोदयो द्वौ नवोदयौ उक्तं च “ उदयागुवोगेसु सगसयरिसया तिउत्तरा होति" एको दशोदयोऽनन्तानुबन्धिसहितःप्राप्यते ततोऽष्टोदय एकोऽ एतावन्त उपयोगगुणिता उदयभङ्गाः। संप्रति पदवृन्दानि उपयोप्रनिर्माता अष्टनवोदयी द्वौ नवभिःजाता अष्टादश दशोदय एको गगुणितानि भाव्यन्ते तत्रोदयस्थानपदानि चतुर्विशतिगतानि दशभिर्गुण्यते जातादश एवं सर्वसंख्यया पत्रिंशत् । एवमन्य "अट्ठी वत्तीसमित्यादीनि" यानि प्रागुक्तानि तानि यथायोगत्रापिभावनास्वधिया कर्तव्या। सासादनस्य वैक्रियकाययोगौ- मुपयोगैर्गुण्यन्तेतत्रमिथ्यारष्टेरष्टषष्टिरुदयस्थानपदानि सासा. दारिकमिश्रे कार्मणकाययोगे च द्वात्रिंशत् द्वात्रिंशत् सम्यग्मि- दनस्य द्वात्रिंशत मिलितानि शतं तत्पञ्चभिरुपयोगैर्गुण्यतेजाध्यारऐक्रियकाययोगे द्वात्रिंशत् अविरतसम्यग्दृष्टेचक्रियका- तानि पञ्चशतानि सम्यग्मिथ्यादृष्टात्रिंशत् अधिरतसम्यग्दृष्टः ययोगे षष्टिः देशविरतस्य वैक्रियामश्रवैक्रियकाययोगे च प्र षष्टिः देशविरतस्य द्विपञ्चाशत् सर्वसंख्यया चतुश्चत्वारिंशदधिक स्येक द्विपञ्चाशत् प्रमत्तसंयतस्य वैक्रिये वैक्रियमिश्रेच प्रत्येक शतम् एतच्च पनिरुपयोगैर्गुण्यते जातानि चतुःषष्ट्यधिकानि चतुश्चत्वारिंशत् । अप्रमत्तसंयतस्य वैक्रियकाययोगे चतुश्च अष्टा शतानि तथा प्रमत्तस्य चतुश्चत्वारिंशत् अप्रमत्तस्यापि त्वारिंशत् सर्वसंख्यया षट् शतानि । एतानि चतुर्विंशत्या गु चतुश्चत्वारिंशत् अपूर्वकरणस्य विशतिः सर्वसंख्यया एयन्ते जातानि चतुर्दश सहस्राणि चत्वारिंशच्छतानि एतानि जातमष्टाधिकं शतमेतत्सप्तभिरुपयोग ण्यते जातानि सप्त च पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे द्वा शतानि षट्पञ्चाशदधिकानि सर्वसंख्यया विंशत्यधिकान्येकत्रिंशदुदयपदानि एषु नपुंसकवेदो न लभ्यते युक्तिरत्र प्रागे विंशतिशतानि । अन्ये तु मिथ्यादृष्टाविव मिश्रेऽपि पञ्चोपयोवोक्ता । अविरतसम्यग्रवैक्रियमिश्रे कार्मणकाययोगे प्रत्येकं गानिच्छन्ति तन्मतेन सर्वसंख्यया अष्टाशीत्यधिकानि विंशतिषष्टिः मत्र खोवेदो न लभ्यते कारणं प्रागेवोक्तम् । प्रम शतानि ततश्चतुर्विंशत्या गुण्यन्ते जातानि पञ्चाशत्सहस्राणि तसंयतस्याहारककाययोगे चतुश्चत्वारिंशत् अत्रापि स्त्रीवेदो अष्टौ शतानि प्रशीत्यधिकानि । मतान्तरेण पञ्चाशत्सहस्रान लभ्यते युक्तिरत्र प्रागेवोक्ता सर्वसंख्यया द्वेशते चतुरशीत्य णि शताधिकानि द्वादशोत्तरशतानि । ततो द्विकोदयपदानि चधिक एतानि चोक्तप्रकारेण द्विवेदसहितान्येव प्राप्यन्ते इति द्विवेदसंभवः । षोडशभिर्गुण्यन्ते जातानि चतुश्चत्वारिंशद तुर्विंशतिरेकोदयपदानि पञ्च सर्वे मिलिता एकोनत्रिंशत् सा धिकानि पञ्चचत्वारिंशच्छतानि तानि पूर्वराशौ प्रक्षिप्यन्ते सप्तभिरुपयोगैगुण्यते जाते द्वेशते व्युत्तरेते पूर्वराशौ प्रक्षिप्येते अविरतसम्यम्हरौदारिकमिश्रकाययोगे षष्टिरुदयपदानि ए ततो जातः पूर्वराशिः एकपञ्चाशत्सहस्राणि ज्यशीत्यधिका निमतान्तरेण पुनः पञ्चाशत्सहस्राणि त्रीणि शतानि पञ्चदशोतानि पुरुषवेद पव प्राप्यन्ते न स्त्रीवेदनपुंसकवेदयोः कारण त्तराणि । उक्तं च “पन्नास सहस्सा तित्तिसया चेव पन्नारा" मत्र प्रागेवोक्तं तत एतानि अष्टभिर्गुण्यन्ते जातानि चत्वारि शतानि अशीत्यधिकानि एतान्यपि पूर्वराशौ प्रतिप्यन्ते ततो एतावन्त्युपयोगगुणितानि पदवृन्दानि । संप्रति लेश्यागुणिता जातः पूर्वराशिः पञ्चनवतिसहस्राणि सप्त शतानि सप्तदशा उदयभङ्गाःभाव्यन्ते । तत्र मिथ्यादृष्टयादिप्वविरतसम्यग्दृष्टिपधिकानि। एतावन्ति योगगुणितानि (सत्सरसा सत्त सया पण यन्तेषु प्रत्यकं घट् लेश्याः देशविरतिप्रमत्तेषु तेजःपद्मशुक्लरूपानउसहस्सपयसंखा) संप्रत्युपयोगगुणिता उदयभङ्गा भा स्तिस्रः कृष्णलेश्यायास्तु देशाविरत्यादिप्रातपत्तरेभावात् ।अपूव्यन्ते । तत्र मिथ्याहटश सासादने च प्रत्येक मत्यज्ञानश्रुताशा चकरणादौ एका शुक्ललेश्या मिथ्यारश्यादिषु अपूर्वकरणपनविभङ्गमानचक्षुरचक्षुर्दर्शनरूपाः पञ्च पञ्च उपयोगाः सम्य- यन्तेषु च ये चतुर्विंशतिगता उदयस्थानविकल्पा अष्टचतुरादिग्मिध्याहश्चविरतसम्यग्दृष्टिदेशविरतानां मतिश्रुतावधिज्ञान- संख्यास्ते यथायोग लेश्याभिर्गुण्यन्ते तद्यथा मिथ्याररावुदचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येक षट् षट् प्रमसादीनां सूक्ष्म- यस्थानविकल्पाःसासादनस्य चत्वारः सम्यग्मिथ्यारवत्वारः संपरायान्तानां त एव पट् मनःपर्यवज्ञानसहिताः सप्त सप्त। अविरतसम्यग्हाटेरटी मिलिता जाताचतुधिशतिः सा च पमिलेंमिथ्याहएचादिषु चतुर्विशतिगता उदयविकल्पाः "अगच-। श्याभिर्गुण्यते जातं चतुश्चत्वारिंशत् शतम् । तथा देशविरता उचउच उरटुगा य" इत्यादिना ये प्रागुक्तास्ते यथायोगमुपयो- स्याष्टौ प्रमत्तस्याप्यष्टी अप्रमत्तस्यापि चाष्टौ सर्पसंख्यया चतुगैगुण्यन्त तद्यथा मिथ्याऐरष्ठौ सासादने च चत्वारः मि. विशतिः सा त्रिनिदयाभिगुण्यते जाता हिसप्ततिः। अपूर्धकरणे लिता द्वादश । पते पञ्चभिरुपयोगैर्गुणयन्ते जाता षष्टिः । तत्र | चतस्रः अत्रैव सेझ्या एकेन च गुणितं तदेव भवतीति चत्वारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy